Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kaścitpurā mantramudīrya gāya-
-trīti prasiddhaṁ ditijō:’ruṇākhyaḥ |
cirāya kr̥tvā tapa ātmayōnēḥ
prasāditādāpa varānapūrvān || 31-1 ||
strīpumbhirastraiśca raṇē dvipādai-
-ścatuṣpadaiścāpyubhayātmakaiśca |
avadhyatāṁ dēvaparājayaṁ ca
labdhvā sa dr̥ptō divamāsasāda || 31-2 ||
raṇē jitā daityabhayēna lōka-
-pālaiḥ saha svasvapadāni hitvā |
dēvā drutāḥ prāpya śivaṁ ripūṇāṁ
samyagvadhōpāyamacintayaṁśca || 31-3 ||
tadā:’bhavatkāpyaśarīriṇī vā-
-gbhajēta dēvīṁ śubhamēva vaḥ syāt |
daityō:’ruṇō vardhayatīha gāya-
-tryupāsanēnātmabalaṁ tvadhr̥ṣyam || 31-4 ||
yadyēṣa taṁ mantrajapaṁ jahāti
sa durbalaḥ sādhyavadhō:’pi ca syāt |
ēvaṁ niśamya tridaśaiḥ prahr̥ṣṭai-
-rabhyarthitō dēvaguruḥ pratasthē || 31-5 ||
sa prāpa daityaṁ yatirūpadhārī
pratyudgatō mantrajapātisaktam |
smitārdramūcē kuśalī sabandhu-
-mitrō bhavān kiṁ jagadēkavīra || 31-6 ||
daityasya tē mantrajapēna kiṁ yō
nūnaṁ baliṣṭhaṁ tvabalaṁ karōti |
yēnaiva dēvā abalā raṇēṣu
tvayā jitāstvaṁ svahitaṁ kuruṣva || 31-7 ||
saṁnyāsinō mantrajapēna rāga-
-dvēṣādi jētuṁ satataṁ yatantē |
na tvaṁ yatirnāpi mumukṣurartha-
-kāmātisaktasya japēna kiṁ tē || 31-8 ||
ēkaṁ hi mantraṁ samupāsvahē dvau
tēnāsi mitraṁ mama tadvadāmi |
mantraśca mē muktida ēva tubhyaṁ
vr̥ddhiṁ na dadyādayamityavēhi || 31-9 ||
br̥haspatāvēvamudīrya yātē
satyaṁ taduktaṁ ditijō vicintya |
kramājjahau mantrajapaṁ sadā hi
mūḍhaḥ paraprōktavinēyabuddhiḥ || 31-10 ||
ēvaṁ gurau kurvati daityabhītaiḥ
kr̥tvā tapōyōgajapādhvarādi |
jāmbūnadēśvaryamaraiḥ stutā tvaṁ
prasāditā prādurabhūḥ kr̥pārdrā || 31-11 ||
tvaddēhajātairbhramarairanantai-
-rdaityaḥ sasainyō viphalāstraśastraḥ |
daṣṭō hatastvaṁ ca nutiprasannā
paśyatsu dēvēṣu tirōhitā:’bhūḥ || 31-12 ||
svadēhatō vai bhramarān vidhātrī
tvaṁ bhrāmarīti prathitā jagatsu |
ahō vicitrāstava dēvi līlāḥ
namō namastē bhuvanēśi mātaḥ || 31-13 ||
dvātriṁśa daśakam (32) – yakṣa kathā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.