Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hālāhalākhyānasurān purā tu
nijaghnaturviṣṇuharau raṇāntē |
svēnaiva vīryēṇa jayō:’yamēvaṁ
tau mōhitau darpamavāpatuśca || 28-1 ||
tatō vidhistau taruvadvicēṣṭau
tējōvihīnāvabhivīkṣya bhītaḥ |
nimīlitākṣaḥ sakalaṁ vicintya
jānan sutān dakṣamukhānuvāca || 28-2 ||
putrā hariṁ paśyata dhūrjaṭiṁ ca
yau naṣṭaśaktī khalu śaktikōpāt |
tatō jagadbhārayutō:’smi yūyaṁ
śaktiṁ tapōbhiḥ kuruta prasannām || 28-3 ||
śaktēḥ prasādēna hi pūrvavattau
syātāṁ yaśōvr̥ddhiranēna vaḥ syāt |
śaktiśca yatrāvataratyamōgha-
-mētatkulaṁ yāti kr̥tārthatāṁ ca || 28-4 ||
śaktēḥ kaṭākṣairjagatō:’stu bhadra-
-mēvaṁ niśamyā:’:’śu himādrimētya |
dakṣādayō dhyānajapādibhistvā-
-mārādhya bhaktyā:’bdaśatāni ninyuḥ || 28-5 ||
dr̥ṣṭā purastaistu nutā tvamāttha
bhītyālamārtyā ca hitaṁ dadāmi |
gaurī ca lakṣmīśca mamaiva śaktī
tē śambhavē prāg harayē ca dattē || 28-6 ||
tau śaktisāhāyyata ēva daityā-
-nnijaghnatuḥ satyamidaṁ tu tābhyām |
hā vismr̥taṁ śaktyavamānadōṣā-
-dvinaṣṭaśaktī khalu tāvabhūtām || 28-7 ||
tau pūrvavat stāmiha śaktirēkā
jāyēta dakṣasya kulē madīyā |
kṣīrābdhitō:’nyā ca purārirādyāṁ
gr̥hṇātu paścāditarāṁ ca viṣṇuḥ || 28-8 ||
sarvē svaśaktiṁ paripūjya māyā-
-bījādimantrānvidhivajjapantaḥ |
virāṭsvarūpaṁ mama rūpamēta-
-tsaccitsvarūpaṁ ca sadā smarēta || 28-9 ||
prayāta tuṣṭā jagatāṁ śubhaṁ syā-
-dēvaṁ tvamābhāṣya tirōdadhātha |
kāruṇyatastē giriśō hariśca
śaktāvabhūtāṁ nijakarma kartum || 28-10 ||
mātaḥ kaṭākṣā mayī tē patantu
mā mā:’stu mē śaktyavamānapāpam |
sarvān svadharmān karavāṇyabhītō
bhadraṁ mama syātsatataṁ namastē || 28-11 ||
ēkōnatriṁśa daśakam (29) – dēvīpīṭhōtpattiḥ >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.