Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvē:’pi jīvā nijakarmabaddhā
ētē ṣaḍāsandruhiṇasya pautrāḥ |
tannindayā daityakulē prajātāḥ
punaśca śaptā janakēna daivāt || 21-1 ||
tēnaiva tē śaurisutatvamāptā
hatāśca kaṁsēna tu jātamātrāḥ |
śrīnāradēnarṣivarēṇa dēvi
jñātaṁ purāvr̥ttamidaṁ samastam || 21-2 ||
prāgdampatī cāditikaśyapau hā
svakarmadōṣēṇa punaśca jātau |
tau dēvakī śūrasutau svaputra-
-nāśādibhirduḥkhamavāpatuśca || 21-3 ||
tvaṁ dēvakīsaptamagarbhatō vai
gr̥hṇantyanantāṁśaśiśuṁ svaśaktyā |
nivēśya rōhiṇyudarē dharaṇyāṁ
martyō bhavētyacyutamādiśaśca || 21-4 ||
prākkarmadōṣātsa suhr̥nmaghōnaḥ
kruddhēna śaptō bhr̥guṇā murāriḥ |
dayārhasaṁsāridaśāmavāpsyan
hā dēvakīgarbhamathā:’:’vivēśa || 21-5 ||
pūrṇē tu garbhē harirardharātrē
kārāgr̥hē dēvakanandanāyāḥ |
jajñē sutēṣvaṣṭamatāmavāptaḥ
śaurirvimuktō nigaḍaiśca bandhāt || 21-6 ||
vyōmōtthavākyēna tavaiva bālaṁ
gr̥hṇannadr̥ṣṭaḥ khalu gēhapālaiḥ |
nidrāṁ gataistvadvivr̥tēna śauri-
-rdvārēṇa yātō bahirāttatōṣam || 21-7 ||
tvaṁ svēcchayā gōpakulē yaśōdā-
-nandātmajā svāpitajīvajālē |
ajāyathā bhaktajanārtihantrī
sarvaṁ niyantrī sakalārthadātrī || 21-8 ||
tava prabhāvādvasudēva ēkō
gacchannabhītō yamunāmayatnam |
tīrtvā nadīṁ gōkulamāpa tatra
dāsyāḥ karē svaṁ tanayaṁ dadau ca || 21-9 ||
tayaiva dattāmatha bālikāṁ tvā-
-mādāya śīghraṁ sa tatō nivr̥ttaḥ |
kārāgr̥haṁ prāpya dadau priyāyai
sa cābhavatpūrvavadēva baddhaḥ || 21-10 ||
tvadrōdanōtthāpitagēhapālai-
-rnivēditō bhōjapatiḥ samētya |
tvāṁ pādayugmagrahaṇēna kurva-
-nnadhaḥśiraskāṁ niragādgr̥hāntāt || 21-11 ||
sa pōthayāmāsa śilātalē tvāṁ
sadyaḥ samutpatya karādamuṣya |
divi sthitā śaṅkhagadādihastā
suraiḥ stutā smēramukhī tvamāttha || 21-12 ||
vadhēna kiṁ mē tava kaṁsa jāta-
-stavāntakaḥ kvāpyavidūradēśē |
mā druhyatāṁ sādhujanō hitaṁ svaṁ
vicintayētyuktavatī tirō:’bhūḥ || 21-13 ||
sa bhōjarāṭ svāntakanāśanāya
sarvān śiśūn hantumaraṁ baliṣṭhān |
vatsāghamukhyānasurānniyujya
kr̥tārthamātmānamamanyatōccaiḥ || 21-14 ||
kaṁsō:’sti mē cētasi kāmalōbha-
-krōdhādimantripravaraiḥ samētaḥ |
sadbhāvahantā khalu nandaputri
taṁ nāśaya tvaccaraṇaṁ namāmi || 21-15 ||
dvāviṁśa daśakam (22) – kr̥ṣṇa kathā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.