Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athā:’:’gataḥ kaścidadhijyadhanvā
muniṁ niṣādaḥ sahasā jagāda |
tvaṁ satyavāgbrūhi munē tvayā kiṁ
dr̥ṣṭaḥ kiṭiḥ sāyakaviddhadēhaḥ || 13-1 ||
dr̥ṣṭastvayā cēdvada sūkaraḥ kva
gatō na vā:’dr̥śyata kiṁ munīndra |
ahaṁ niṣādaḥ khalu vanyavr̥tti-
-rmamāsti dārādikapōṣyavargaḥ || 13-2 ||
śrutvā niṣādasya vacō muniḥ sa
tūṣṇīṁ sthitaścintayati sma gāḍham |
vadāmi kiṁ dr̥ṣṭa itīryatē cē-
-ddhanyādayaṁ taṁ mama cāpyaghaṁ syāt || 13-3 ||
satyaṁ naraṁ rakṣati rakṣitaṁ cē-
-dasatyavaktā narakaṁ vrajēcca |
satyaṁ hi satyaṁ sadayaṁ na kiñci-
-tsatyaṁ kr̥pāśūnyamidaṁ mataṁ mē || 13-4 ||
ēvaṁ munēścintayataḥ svakārya-
-vyagrō niṣādaḥ punarēvamūcē |
dr̥ṣṭastvayā kiṁ sa kiṭirna kiṁ vā
dr̥ṣṭaḥ sa śīghraṁ kathayātra satyam || 13-5 ||
munistamāhātra punaḥ punaḥ kiṁ
niṣāda māṁ pr̥cchasi mōhamagnaḥ |
paśyan na bhāṣēta na ca bruvāṇaḥ
paśyēdalaṁ vāgbhiravēhi satyam || 13-6 ||
unmādinō jalpanamētadēvaṁ
matvā niṣādaḥ sahasā jagāma |
na satyamuktaṁ muninā na kōlō
hataśca sarvaṁ tava dēvi līlāḥ || 13-7 ||
draṣṭā paraṁ brahma tadēva ca syā-
-diti śrutiḥ prāha na bhāṣatē saḥ |
sadā bruvāṇastu na paśyatīda-
-mayaṁ hi satyavratavākyasāraḥ || 13-8 ||
bhūyaḥ sa sārasvatabījamantraṁ
ciraṁ japan jñānanidhiḥ kaviśca |
vālmīkivatsarvadiśi prasiddhō
babhūva bandhūn samatarpayacca || 13-9 ||
smr̥tā natā dēvi supūjitā vā
śrutā nutā vā khalu vanditā vā |
dadāsi nityaṁ hitamāśritēbhyaḥ
kr̥pārdracittē satataṁ namastē || 13-10 ||
caturdaśa daśakam (14) – sudarśanakathā-bharadvājāśrama pravēśam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.