Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēkadā kautukāviṣṭā bhairavaṁ bhūtasēvitam |
bhairavī paripapraccha sarvabhūtahitē ratā || 1 ||
śrībhairavyuvāca |
bhagavan sarvadharmajña bhūtavātsalyabhāvana |
ahaṁ tu vēttumicchāmi sarvabhūtōpakāram || 2 ||
kēna mantrēṇa japtēna stōtrēṇa paṭhitēna ca |
sarvathā śrēyasāṁ prāptirbhūtānāṁ bhūtimicchatām || 3 ||
śrībhairava uvāca |
śr̥ṇu dēvi tava snēhātprāyō gōpyamapi priyē |
kathayiṣyāmi tatsarvaṁ sukhasampatkaraṁ śubham || 4 ||
paṭhatāṁ śr̥ṇvatāṁ nityaṁ sarvasampattidāyakam |
vidyaiśvaryasukhāvāpti maṅgalapradamuttamam || 5 ||
mātaṅgyā hr̥dayaṁ stōtraṁ duḥkhadāridryabhañjanam |
maṅgalaṁ maṅgalānāṁ ca hyasti sarvasukhapradam || 6 ||
asya śrīmātaṅgī hr̥dayastōtra mantrasya dakṣiṇāmūrtirr̥ṣiḥ virāṭ chandaḥ mātaṅgī dēvatā hrīṁ bījaṁ hūṁ śaktiḥ klīṁ kīlakaṁ sarvavāñchitārthasiddhyarthē pāṭhē viniyōgaḥ ||
r̥ṣyādinyāsaḥ –
ōṁ dakṣiṇāmūrtirr̥ṣayē namaḥ śirasi | virāṭchandasē namō mukhē | mātaṅgīdēvatāyai namaḥ hr̥di | hrīṁ bījāya namaḥ guhyē | hūṁ śaktayē namaḥ pādayōḥ | klīṁ kīlakāya namō nābhau | viniyōgāya namaḥ sarvāṅgē ||
karanyāsaḥ –
ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ | ōṁ klīṁ tarjanībhyāṁ namaḥ | ōṁ hūṁ madhyamābhyāṁ namaḥ | ōṁ hrīṁ anāmikābhyāṁ namaḥ | ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ | ōṁ hūṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ hrīṁ hr̥dayāya namaḥ | ōṁ klīṁ śirasē svāhā | ōṁ hūṁ śikhāyai vaṣaṭ | ōṁ hrīṁ nētratrayāya vauṣaṭ | ōṁ klīṁ kavacāya hum | ōṁ hūṁ astrāya phaṭ |
dhyānam |
śyāmāṁ śubhrāṁśubhālāṁ trikamalanayanāṁ ratnasiṁhāsanasthāṁ
bhaktābhīṣṭapradātrīṁ suranikarakarāsēvyakañjāṅghriyugmām |
nīlāmbhōjāṁśukāntiṁ niśicaranikarāraṇyadāvāgnirūpāṁ
mātaṅgīmāvahantīmabhimataphaladāṁ mōdinīṁ cintayāmi || 7 ||
namastē mātaṅgyai mr̥dumuditatanvai tanumatāṁ
paraśrēyōdāyai kamalacaraṇadhyānamanasām |
sadā saṁsēvyāyai sadasi vibudhairdivyadhiṣaṇai-
-rdayārdrāyai dēvyai duritadalanōddaṇḍamanasē || 8 ||
paraṁ mātastē yō japati manumavyagrahr̥dayaḥ
kavitvaṁ kalpānāṁ kalayati sukalpaḥ pratipadam |
api prāyō ramyā:’mr̥tamayapadā tasya lalitā
naṭīṁ manyā vāṇī naṭati rasanāyāṁ ca phalitā || 9 ||
tava dhyāyantō yē vapuranujapanti pravalitaṁ
sadā mantraṁ mātarnahi bhavati tēṣāṁ paribhavaḥ |
kadambānāṁ mālāḥ śirasi yuñjanti sadayē
bhavanti prāyastē yuvatijanayūthasvavaśagāḥ || 10 ||
sarōjaiḥ sāhasraiḥ sarasijapadadvandvamapi yē
sahasraṁ nāmōktvā tadapi tava ṅēntaṁ manumitam |
pr̥thaṅnāmnā tēnāyutakalitamarcanti khalu tē
sadā dēvavrātapraṇamitapadāmbhōjayugalāḥ || 11 ||
tava prītyai mātardadati balimādhāya balinā
samatsyaṁ māṁsaṁ vā surucirasitaṁ rājarucitam |
supuṇyā yē svāntastava caraṇamōdaikarasikā
ahō bhāgyaṁ tēṣāṁ tribhuvanamalaṁ vaśyamakhilam || 12 ||
lasallōlaśrōtrābharaṇakiraṇakrāntikalitaṁ
[ mitasmityāpannapratibhitamamannaṁ vikaritam ]
mitasmērajyōtsnāpratiphalitabhābhirvikaritam |
mukhāmbhōjaṁ mātastava pariluṭhadbhrūmadhukaraṁ
ramā yē dhyāyanti tyajati na hi tēṣāṁ subhavanam || 13 ||
paraḥ śrīmātaṅgyā japati hr̥dayākhyaḥ sumanasā-
-mayaṁ sēvyaḥ sadyō:’bhimataphaladaścātilalitaḥ |
narā yē śr̥ṇvanti stavamapi paṭhantīmamaniśaṁ
na tēṣāṁ duṣprāpyaṁ jagati yadalabhyaṁ diviṣadām || 14 ||
dhanārthī dhanamāpnōti dārārthī sundarīṁ priyām |
sutārthī labhatē putraṁ stavasyāsya prakīrtanāt || 15 ||
vidyārthī labhatē vidyāṁ vividhāṁ vibhavapradām |
jayārthī paṭhanādasya jayaṁ prāpnōti niścitam || 16 ||
naṣṭarājyō labhēdrājyaṁ sarvasampatsamāśritam |
kubērasamasampattiḥ sa bhavēddhr̥dayaṁ paṭhan || 17 ||
kimatra bahunōktēna yadyadicchati mānavaḥ |
mātaṅgīhr̥dayastōtrapāṭhāttatsarvamāpnuyāt || 18 ||
iti śrīdakṣiṇāmūrtisaṁhitāyāṁ śrī mātaṅgī hr̥daya stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.