Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vittaviśrāṇanam ||
tataḥ śāsanamājñāya bhrātuḥ śubhataraṁ priyam |
gatvā sa pravivēśāśu suyajñasya nivēśanam || 1 ||
taṁ vipramagnyagārasthaṁ vanditvā lakṣmaṇō:’bravīt |
sakhē:’bhyāgaccha paśya tvaṁ vēśma duṣkarakāriṇaḥ || 2 ||
tataḥ sandhyāmupāsyāśu gatvā saumitriṇā saha |
juṣṭaṁ tatprāviśallakṣmyā ramyaṁ rāmanivēśanam || 3 ||
tamāgataṁ vēdavidaṁ prāñjaliḥ sītayā saha |
suyajñamabhicakrāma rāghavō:’gnimivārcitam || 4 ||
jātarūpamayairmukhyairaṅgadaiḥ kuṇḍalaiḥ śubhaiḥ |
sahēmasūtrairmaṇibhiḥ kēyūrairvalayairapi || 5 ||
anyaiśca ratnairbahubhiḥ kākutsthaḥ pratyapūjayat |
suyajñaṁ sa tadōvāca rāmaḥ sītāpracōditaḥ || 6 ||
hāraṁ ca hēmasūtraṁ ca bhāryāyai saumya hāraya |
raśanāṁ cādhunā sītā dātumicchati tē sakhē || 7 ||
aṅgadāni vicitrāṇi kēyūrāṇi śubhāni ca |
prayacchati sakhē tubhyaṁ bhāryāyai gacchatī vanam || 8 ||
paryaṅkamagryāstaraṇaṁ nānāratnavibhūṣitam |
tamapīcchati vaidēhī pratiṣṭhāpayituṁ tvayi || 9 ||
nāgaḥ śatruñjayō nāma mātulō:’yaṁ dadau mama |
taṁ tē gajasahasrēṇa dadāmi dvijapuṅgava || 10 ||
ityuktaḥ sa hi rāmēṇa suyajñaḥ pratigr̥hya tat |
rāmalakṣmaṇasītānāṁ prayuyōjā:’śiṣaḥ śubhāḥ || 11 ||
atha bhrātaramavyagraṁ priyaṁ rāmaḥ priyaṁvadaḥ |
saumitriṁ tamuvācēdaṁ brahmēva tridaśēśvaram || 12 ||
agastyaṁ kauśikaṁ caiva tāvubhau brāhmaṇōttamau |
arcayāhūya saumitrē ratnaiḥ sasyamivāmbubhiḥ || 13 ||
tarpayasva mahābāhō gōsahasraiśca mānada |
suvarṇai rajataiścaiva maṇibhiśca mahādhanaiḥ || 14 ||
kausalyāṁ ca sumitrāṁ ca bhaktaḥ paryupatiṣṭhati | [ya āśīrbhiḥ]
ācāryastaittirīyāṇāmabhirūpaśca vēdavit || 15 ||
tasya yānaṁ ca dāsīśca saumitrē sampradāpaya |
kauśēyāni ca vastrāṇi yāvattuṣyati sa dvijaḥ || 16 ||
sūtaścitrarathaścāryaḥ sacivaḥ sucirōṣitaḥ |
tōṣayainaṁ mahārhaiśca ratnairvastrairdhanaistathā || 17 ||
paśukābhiśca sarvābhirgavāṁ daśaśatēna ca |
yē cēmē kaṭhakālāpā bahavō daṇḍamāṇavāḥ || 18 ||
nityasvādhyāyaśīlatvānnānyatkurvanti kiñcana |
alasāḥ svādukāmāśca mahatāṁ cāpi sammatāḥ || 19 ||
tēṣāmaśītiyānāni ratnapūrṇāni dāpaya |
śālivāhasahasraṁ ca dvē śatē bhadrakāṁstathā || 20 ||
vyañjanārthaṁ ca saumitrē gōsahasramupākuru |
mēkhalīnāṁ mahāsaṅghaḥ kausalyāṁ samupasthitaḥ || 21 ||
tēṣāṁ sahasraṁ saumitrē pratyēkaṁ sampradāpaya |
ambā yathā ca sā nandētkausalyāmama dakṣiṇām || 22 ||
tathā dvijātīṁstānsarvāṁllakṣmaṇārcaya sarvaśaḥ |
tataḥ sa puruṣavyāghrastaddhanaṁ lakṣmaṇaḥ svayam || 23 ||
yathōktaṁ brāhmaṇēndrāṇāmadadāddhanadō yathā |
athābravīdbāṣpakalāṁstiṣṭhataścōpajīvinaḥ || 24 ||
sampradāya bahudravyamēkaikasyōpajīvanam |
lakṣmaṇasya ca yadvēśma gr̥haṁ ca yadidaṁ mama || 25 ||
aśūnyaṁ kāryamēkaikaṁ yāvadāgamanaṁ mama |
ityuktvā duḥkhitaṁ sarvaṁ janaṁ tamupajīvinam || 26 ||
uvācēdaṁ dhanādhyakṣaṁ dhanamānīyatāmiti |
tatō:’sya dhanamājahruḥ sarvamēvōpajīvinaḥ || 27 ||
sa rāśiḥ sumahāṁstatra darśanīyō hyadr̥śyata |
tataḥ sa puruṣavyāghrastaddhanaṁ sahalakṣmaṇaḥ || 28 ||
dvijēbhyō bālavr̥ddhēbhyaḥ kr̥paṇēbhyō hyadāpayat |
tatrāsītpiṅgalō gārgyastrijaṭō nāma vai dvijaḥ || 29 ||
uñchavr̥ttirvanē nityaṁ phālakuddālalāṅgalī |
taṁ vr̥ddhaṁ taruṇī bhāryā bālānādāya dārakān || 30 ||
abravīdbrāhmaṇaṁ vākyaṁ dāridryēṇābhipīḍitā |
apāsya phālaṁ kuddālaṁ kuruṣva vacanaṁ mama || 31 ||
rāmaṁ darśaya dharmajñaṁ yadi kiñcidavāpsyasi |
bhāryāyā vacanaṁ śrutvā śāṭīmācchādya duśchadām || 32 || [sa bhāryā]
sa prātiṣṭhata panthānaṁ yatra rāmanivēśanam |
bhr̥gvaṅgirasamaṁ dīptyā trijaṭaṁ janasaṁsadi || 33 ||
ā pañcamāyāḥ kakṣyāyā nainaṁ kaścidavārayat |
sa rājaputramāsādya trijaṭō vākyamabravīt || 34 ||
nirdhanō bahuputrō:’smi rājaputra mahāyaśaḥ |
uñchavr̥ttirvanē nityaṁ pratyavēkṣasva māmiti || 35 ||
tamuvāca tatō rāmaḥ parihāsasamanvitam |
gavāṁ sahasramapyēkaṁ na tu viśrāṇitaṁ mayā || 36 ||
parikṣipasi daṇḍēna yāvattāvadavāpysasi |
sa śāṭīṁ tvaritaḥ kaṭyāṁ sambhrāntaḥ parivēṣṭya tām || 37 ||
āviddhya daṇḍaṁ cikṣēpa sarvaprāṇēna vēgitaḥ |
sa tīrtvā sarayūpāraṁ daṇḍastasya karāccyutaḥ || 38 ||
gōvrajē bahusāhasrē papātōkṣaṇasannidhau |
taṁ pariṣvajya dharmātmā ā tasmātsarayūtaṭāt || 39 ||
ānayāmāsa tā gōpaistrijaṭāyāśramaṁ prati |
uvāca ca tatō rāmastaṁ gārgyamabhisāntvayan |
manyurna khalu kartavyaḥ parihāsō hyayaṁ mama || 40 ||
idaṁ hi tējastava yadduratyayaṁ
tadēva jijñāsitumicchatā mayā |
imaṁ bhavānarthamabhipracōditō
vr̥ṇīṣva kiṁ cēdaparaṁ vyavasyati || 41 ||
bravīmi satyēna na tē:’sti yantraṇā
dhanaṁ hi yadyanmama viprakāraṇāt |
bhavatsu samyakrpatipādanēna ta-
-nmayā:’:’rjitaṁ prītiyaśaskaraṁ bhavēt || 42 ||
tataḥ sabhāryastrijaṭō mahāmuni-
-rgavāmanīkaṁ pratigr̥hya mōditaḥ |
yaśōbalaprītisukhōpabr̥ṁhaṇī-
-stadā:’:’śiṣaḥ pratyavadanmahātmanaḥ || 43 ||
sa cāpi rāmaḥ pratipūrṇamānasō
mahaddhanaṁ dharmabalairupārjitam |
niyōjayāmāsa suhr̥jjanē:’cirā-
-dyathārhasammānavacaḥpracōditaḥ || 44 ||
dvijaḥ suhr̥dbhr̥tyajanō:’thavā tadā
daridrabhikṣācaraṇaśca yō:’bhavat |
na tatra kaścinna babhūva tarpitō
yathārhasammānanadānasambhramaiḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
yuddhakāṇḍa ēkatriṁśaduttaraśatatamaḥ sargaḥ (131) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.