Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
bhagavan brūhi tat stōtraṁ sarvakāmaprasādhanaṁ |
yasya śravaṇamātrēṇa nānyacchrōtavyamiṣyatē || 1 ||
yadi mē:’nugrahaḥ kāryaḥ prītiścāpi mamōpari |
tadidaṁ kathaya brahman vimalaṁ yanmahītalē || 2 ||
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sarvakāmaprasādhanaṁ |
hr̥dayaṁ bhuvanēśvaryāḥ stōtramasti yaśōdayam || 3 ||
ōṁ asya śrībhuvanēśvavarīhr̥dayastōtramantrasya śaktiḥ r̥ṣiḥ – gāyatrī chandaḥ – śrībhuvanēśvarī dēvatā – hakārō bījaṁ – īkāraśśaktiḥ – rēphaḥ kīlakaṁ – sakala manōvāñchitasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ ||
ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ śrīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hrīṁ anāmikābhyāṁ namaḥ |
ōṁ śrīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ ||
ōṁ hrīṁ hr̥dayāya namaḥ |
ōṁ śrīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hrīṁ kavacāya huṁ |
ōṁ śrīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |
dhyānam ||
dhyāyēdbrahmādikānāṁ kr̥tajanijananīṁ yōginīṁ yōgayōniṁ
dēvānāṁ jīvanāyōjjvalitajayaparajyōtirugrāṅgadhātrīṁ |
śaṅkhaṁ cakraṁ ca bāṇaṁ dhanurapi dadhatīṁ dōścatuṣkāmbujātau
māyāmādyāṁ viśiṣṭāṁ bhava bhava bhuvanāṁ bhūbhavā bhārabhūmim || 4 ||
yadājñayā yō jagadādyaśēṣaṁ
sr̥jatyajaḥ śrīpatiraurasaṁ vā |
bibharti saṁhanti bhavastadantē
bhajāmahē śrībhuvanēśvarīṁ tām || 5 ||
jagajjanānandakarīṁ jayākhyāṁ
yaśasvinīṁ yantrasuyajñayōnim |
jitāmitāmitrakr̥taprapañcāṁ
bhajāmahē śrībhuvanēśvarīṁ tām || 6 ||
harau prasuptē bhuvanatrayāntē-
pyanāratannābhijapadmajanmā |
vidhistatō:’ndhē vidadhāra yatpadaṁ
bhajāmahē śrībhuvanēśvarīṁ tām || 7 ||
na vidyatē kvāpi tu janma yasyā
na vā sthitiḥ sāntatikīha yasyāḥ |
na vā nirōdhē:’khilakarma yasyā
bhajāmahē śrībhuvanēśvarīṁ tām || 8 ||
kaṭākṣamōkṣācaraṇōgravittā
nivēśitārṇā karuṇārdracittā |
subhaktayērāti samīpsitaṁ yā
bhajāmahē śrībhuvanēśvarīṁ tām || 9 ||
yatō jagajjanma babhūva yōnē-
stadēva madhyē pratipāti yāṁ vā |
tadatti yāntē:’khilamugrakāli
bhajāmahē śrībhuvanēśvarīṁ tām || 10 ||
suṣuptikālē janamadhyayantyā
yayā janaḥ svapnamavaiti kiñcit |
prabudhyatē jāgrati jīva ēṣa
bhajāmahē śrībhuvanēśvarīṁ tām || 11 ||
dayāsphuratkōrakaṭākṣalābhā-
nnakētra yasyāḥ prabhavanti siddhāḥ |
kavitvamīśitvamapi svatantrā
bhajāmahē śrībhuvanēśvarīṁ tām || 12 ||
lasanmukhāmbhōruhamutsphurantaṁ
hr̥di praṇidhyāya diśi sphurantaḥ |
yasyāḥ kr̥pārdraṁ pravikāsayanti
bhajāmahē śrībhuvanēśvarīṁ tām || 13 ||
yadānurāgānugatālicitrā-
ścirantanaprēmapariplutāṅgāḥ |
sunirbhayāssanti pramudya yasyāḥ
bhajāmahē śrībhuvanēśvarīṁ tām || 14 ||
harirvirañcirhara īśitāraḥ
purō:’vatiṣṭhanti paraṁnatāṅgāḥ |
yasyāssamicchanti sadānukūlyaṁ
bhajāmahē śrībhuvanēśvarīṁ tām || 15 ||
manuṁ yadīyaṁ haramagnisaṁsthaṁ
tataśca vāmaśruticandrasaktam |
japanti yē syussuravanditāstē
bhajāmahē śrībhuvanēśvarīṁ tām || 16 ||
prasīdatu prēmarasārdracittā
sadā hi sā śrībhuvanēśvarī mē |
kr̥pākaṭākṣēṇa kubērakalpā
bhavanti yasyāḥ padabhaktibhājaḥ || 17 ||
mudā supāṭhyaṁ bhuvanēśvarīyaṁ
sadā satāṁ stōtramidaṁ susēvyam |
sukhapradaṁ syātkalikalmaṣaghnaṁ
suśr̥ṇvatāṁ sampaṭhatāṁ praśasyam || 18 ||
ētattu hr̥dayaṁ stōtraṁ paṭhēdyastu samāhitaḥ |
bhavēttasyēṣṭadā dēvī prasannā bhuvanēśvarī || 19 ||
dadāti dhanamāyuṣyaṁ puṇyaṁ puṇyamatiṁ tathā |
naiṣṭhikīṁ dēvabhaktiṁ ca gurubhaktiṁ viśēṣataḥ || 20 ||
pūrṇimāyāṁ caturdaśyāṁ kujavārē viśēṣataḥ |
paṭhanīyamidaṁ stōtraṁ dēvasadmani yatnataḥ || 21 ||
yatrakutrāpi pāṭhēna stōtrasyāsya phalaṁ bhavēt |
sarvasthānēṣu dēvēśyāḥ pūtadēhaḥ sadā paṭhēt || 22 ||
iti nīlasarasvatītantrē śrī bhuvanēśvarīpaṭalē śrīdēvīśvarasaṁvādē
śrībhuvanēśvarī hr̥dayastōtraṁ sampūrṇam ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.