Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
karpūraṁ madhyamāntya svarapararahitaṁ sēnduvāmākṣiyuktaṁ
bījaṁ tē mātarētattripuraharavadhu triḥkr̥taṁ yē japanti |
tēṣāṁ gadyāni padyāni ca mukhakuharādullasantyēva vācaḥ
svacchandaṁ dhvāntadhārādhararucirucirē sarvasiddhiṁ gatānām || 1 ||
īśānaḥ sēnduvāmaśravaṇaparigatō bījamanyanmahēśi
dvandvaṁ tē mandacētā yadi japati janō vāramēkaṁ kadācit |
jitvā vācāmadhīśaṁ dhanadamapi ciraṁ mōhayannambujākṣi
vr̥ndaṁ candrārdhacūḍē prabhavati sa mahāghōrabāṇāvataṁsē || 2 ||
īśō vaiśvānarasthaḥ śaśadharavilasadvāmanētrēṇa yuktō
bījaṁ tē dvandvamanyadvigalitacikurē kālikē yē japanti |
dvēṣṭāraṁ ghnanti tē ca tribhuvanamapi tē vaśyabhāvaṁ nayanti
sr̥kkadvandvāsradhārādvayadharavadanē dakṣiṇē kālikēti || 3 ||
ūrdhvē vāmē kr̥pāṇaṁ karakamalatalē chinnamuṇḍaṁ tathō:’dhaḥ
savyē:’bhītiṁ varaṁ ca trijagadaghaharē dakṣiṇē kālikē ca |
japtvaitannāma yē vā tava vimalatanuṁ bhāvayantyētadamba
tēṣāmaṣṭau karasthāḥ prakaṭitaradanē siddhayastryambakasya || 4 ||
vargādyaṁ vahnisaṁsthaṁ vidhurativalitaṁ tattrayaṁ kūrcayugmaṁ
lajjādvandvaṁ ca paścāt smitamukhitadadhaṣṭhadvayamyōjayitvā |
mātaryē tvāṁ japanti smaraharamahilē bhāvayantaḥ svarūpaṁ
tē lakṣmīlāsyalīlākamaladaladr̥śaḥ kāmarūpā bhavanti || 5 ||
pratyēkaṁ vā dvayaṁ vā trayamapi ca paraṁ bījamatyantaguhyaṁ
tvannāmnā yōjayitvā sakalamapi sadā bhāvayantō japanti |
tēṣāṁ nētrāravindē viharati kamalā vaktraśubhrāṁśubimbē
vāgdēvī dēvi muṇḍasragatiśayalasatkaṇṭha pīnastanāḍhyē || 6 ||
gatāsūnāṁ bāhuprakarakr̥takāñcīparilasa-
-nnitambāṁ digvastrāṁ tribhuvanavidhātrīṁ trinayanām |
śmaśānasthē talpē śavahr̥di mahākālasurata-
-prasaktāṁ tvāṁ dhyāyan janani jaḍacētā api kaviḥ || 7 ||
śivābhirghōrābhiḥ śavanivahamuṇḍā:’sthi nikaraiḥ
paraṁ saṅkīrṇāyāṁ prakaṭitacitāyāṁ haravadhūm |
praviṣṭāṁ santuṣṭāmuparisuratēnāti yuvatī
sadā tvāṁ dhyāyanti kvacidapi na tēṣāṁ paribhavaḥ || 8 ||
vadāmastē kiṁ vā janani vayamuccairjaḍadhiyō
na dhātā nāpīśō harirapi na tē vētti paramam |
tathāpi tvadbhaktirmukharayati cāsmākamasitē
tadētat kṣantavyaṁ na khalu paśurōṣaḥ samucitaḥ || 9 ||
samantādāpīnastanajaghanadr̥gyauvanavatī
ratāsaktō naktaṁ yadi japati bhaktastava manum |
vivāsāstvāṁ dhyāyan galitacikurastasya vaśagāḥ
samastāḥ siddhaughā bhuvi cirataraṁ jīvati kaviḥ || 10 ||
samāḥ svasthībhūtāṁ japati viparītāṁ yadi sadā
vicintya tvāṁ dhyāyannatiśayamahākālasuratām |
tadā tasya kṣōṇītalaviharamāṇasya viduṣaḥ
karāmbhōjē vaśyā haravadhu mahāsiddhi nivahāḥ || 11 ||
prasūtē saṁsāraṁ janani jagatīṁ pālayati ca
samastaṁ kṣityādi pralayasamayē saṁharati ca |
atastvāṁ dhātā:’pi tribhuvanapatiḥ śrīpatirapi
mahēśō:’pi prāyaḥ sakalamapi kiṁ staumi bhavatīm || 12 ||
anēkē sēvantē bhavadadhikagīrvāṇanivahān
vimūḍhāstē mātaḥ kimapi na hi jānanti paramam |
samārādhyāmādyāṁ hariharaviriñcyādivibudhaiḥ
prapannō:’smi svairaṁ ratirasamahānandaniratām || 13 ||
dharitrī kīlālaṁ śucirapi samīrō:’pi gaganaṁ
tvamēkā kalyāṇī giriśaramaṇī kāli sakalam |
stutiḥ kā tē mātastava karuṇayā māmagatikaṁ
prasannā tvaṁ bhūyā bhavamananubhūyānmama januḥ || 14 ||
śmaśānasthaḥ susthō galitacikurō dikpaṭadharaḥ
sahasraṁ tvarkāṇāṁ nijagalitavīryēṇa kusumam |
japaṁstvat pratyēkaṁ manumapi tava dhyānaniratō
mahākāli svairaṁ sa bhavati dharitrī parivr̥ḍhaḥ || 15 ||
gr̥hē sammārjanyā parigalita vīryaṁ hi cikuraṁ
samūlaṁ madhyāhnē vitarati citāyāṁ kujadinē |
samuccārya prēmṇā manumapi sakr̥t kāli satataṁ
gajārūḍhō yāti kṣitiparivr̥ḍhaḥ satkavivaraḥ || 16 ||
supuṣpairākīrṇaṁ kusumadhanuṣōmandiramahō
purō dhyāyan dhyāyan yadi japati bhaktastava manum |
sagandharvaśrēṇīpatirapi kavitvāmr̥tanadī
nadīnaḥ paryantē paramapadalīnaḥ prabhavati || 17 ||
tripañcārē pīṭhē śavaśivahr̥di smēravadanāṁ
mahākālēnōccairmadanarasalāvaṇyaniratām |
samāsaktō naktaṁ svayamapi ratānandaniratō
janō yō dhyāyēttvāṁ janani kila sasyāt smaraharaḥ || 18 ||
salōmāsthi svairaṁ palalamapi mārjāramasitē
paraṁ cauṣṭraṁ maiṣaṁ naramahiṣayōśchāgamapi vā |
baliṁ tē pūjāyāmapi vitaratāṁ martyavasatāṁ
satāṁ siddhiḥ sarvā pratipadamapūrvā prabhavati || 19 ||
vaśī lakṣaṁ mantraṁ prajapati haviṣyāśanaratō
divā mātaryuṣmaccaraṇayugala dhyāna nipuṇaḥ |
paraṁ naktaṁ nagnō nidhuvana vinōdēna ca manuṁ
japēllakṣaṁ samyak smaraharasamānaḥ kṣititalē || 20 ||
idaṁ stōtraṁ mātastava manusamuddhāraṇa januḥ
svarūpākhyaṁ pādāmbujayugalapūjāvidhiyutam |
niśārdhē vā pūjāsamayamadhi vā yastu paṭhati
pralāpastasyāpi prasarati kavitvāmr̥tarasaḥ || 21 ||
kuraṅgākṣībr̥ndaṁ tamanusarati prēmataralaṁ
vaśastasya kṣōṇīpatirapi kubērapratinidhiḥ |
ripuḥ kārāgāraṁ kalayati ca taṁ kēlikalayā
ciraṁ jīvanmuktaḥ sa bhavati ca bhaktaḥ pratijanuḥ || 22 ||
iti śrīmahākālaviracitaṁ śrī kālī karpūra stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.