Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvyuvāca |
kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ |
tvayā nāthēna jīvēśa śrutāścādhigatā mayā || 1 ||
idānīṁ śrōtumicchāmi kavacaṁ pūrvasūcitam |
trailōkyavijayaṁ nāma kr̥payā kathyatāṁ prabhō || 2 ||
bhairava uvāca |
śr̥ṇu vakṣyāmi dēvēśi sarvadēvanamaskr̥tē |
trailōkyavijayaṁ nāma kavacaṁ sarvamōhanam || 3 ||
sarvavidyāmayaṁ sākṣātsurātsurajayapradam |
dhāraṇātpaṭhanādīśastrailōkyavijayī vibhuḥ || 4 ||
brahmā nārāyaṇō rudrō dhāraṇātpaṭhanādyataḥ |
kartā pātā ca saṁhartā bhuvanānāṁ surēśvari || 5 ||
na dēyaṁ paraśiṣyēbhyō:’bhaktēbhyō:’pi viśēṣataḥ |
dēyaṁ śiṣyāya bhaktāya prāṇēbhyō:’pyadhikāya ca || 6 ||
dēvyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ |
r̥ṣistu syādvirāṭ chandō dēvatā cchinnamastakā || 7 ||
trailōkyavijayē muktau viniyōgaḥ prakīrtitaḥ |
huṅkārō mē śiraḥ pātu chinnamastā balapradā || 8 ||
hrāṁ hrūṁ aiṁ tryakṣarī pātu bhālaṁ vaktraṁ digambarā |
śrīṁ hrīṁ hrūṁ aiṁ dr̥śau pātu muṇḍaṁ kartridharāpi sā || 9 ||
sā vidyā praṇavādyantā śrutiyugmaṁ sadā:’vatu |
vajravairōcanīyē huṁ phaṭ svāhā ca dhruvādikā || 10 ||
ghrāṇaṁ pātu cchinnamastā muṇḍakartrividhāriṇī |
śrīmāyākūrcavāgbījairvajravairōcanīya hūm || 11 ||
hūṁ phaṭ svāhā mahāvidyā ṣōḍaśī brahmarūpiṇī |
svapārśvē varṇinī cāsr̥gdhārāṁ pāyayatī mudā || 12 ||
vadanaṁ sarvadā pātu cchinnamastā svaśaktikā |
muṇḍakartridharā raktā sādhakābhīṣṭadāyinī || 13 ||
varṇinī ḍākinīyuktā sāpi māmabhitō:’vatu |
rāmādyā pātu jihvāṁ ca lajjādyā pātu kaṇṭhakam || 14 ||
kūrcādyā hr̥dayaṁ pātu vāgādyā stanayugmakam |
ramayā puṭitā vidyā pārśvau pātu surēśvarī || 15 ||
māyayā puṭitā pātu nābhidēśē digambarā |
kūrcēṇa puṭitā dēvī pr̥ṣṭhadēśē sadā:’vatu || 16 ||
vāgbījapuṭitā caiṣā madhyaṁ pātu saśaktikā |
īśvarī kūrcavāgbījairvajravairōcanīya hūm || 17 ||
hūṁ phaṭ svāhā mahāvidyā kōṭisūryasamaprabhā |
chinnamastā sadā pāyādūruyugmaṁ saśaktikā || 18 ||
hrīṁ hrūṁ varṇinī jānuṁ śrīṁ hrīṁ ca ḍākinī padam |
sarvavidyāsthitā nityā sarvāṅgaṁ mē sadā:’vatu || 19 ||
prācyāṁ pāyādēkaliṅgā yōginī pāvakē:’vatu |
ḍākinī dakṣiṇē pātu śrīmahābhairavī ca mām || 20 ||
nairr̥tyāṁ satataṁ pātu bhairavī paścimē:’vatu |
indrākṣī pātu vāyavyē:’sitāṅgī pātu cōttarē || 21 ||
saṁhāriṇī sadā pātu śivakōṇē sakartrikā |
ityaṣṭaśaktayaḥ pāntu digvidikṣu sakartrikāḥ || 22 ||
krīṁ krīṁ krīṁ pātu sā pūrvaṁ hrīṁ hrīṁ māṁ pātu pāvakē |
hrūṁ hrūṁ māṁ dakṣiṇē pātu dakṣiṇē kālikāvatu || 23 ||
krīṁ krīṁ krīṁ caiva nairr̥tyāṁ hrīṁ hrīṁ ca paścimē:’vatu |
hūṁ hūṁ pātu marutkōṇē svāhā pātu sadōttarē || 24 ||
mahākālī khaḍgahastā rakṣaḥkōṇē sadāvatu |
tārō māyā vadhūḥ kūrcaṁ phaṭ kārō:’yaṁ mahāmanuḥ || 25 ||
khaḍgakartridharā tārā cōrdhvadēśaṁ sadā:’vatu |
hrīṁ strīṁ hūṁ phaṭ ca pātālē māṁ pātu caikajaṭā satī |
tārā tu sahitā khē:’vyānmahānīlasarasvatī || 26 ||
iti tē kathitaṁ dēvyāḥ kavacaṁ mantravigraham |
yaddhr̥tvā paṭhanādbhīmaḥ krōdhākhyō bhairavaḥ smr̥taḥ || 27 ||
surāsura munīndrāṇāṁ kartā hartā bhavētsvayam |
yasyājñayā madhumatī yāti sā sādhakālayam || 28 ||
bhūtinyādyāśca ḍākinyō yakṣiṇyādyāśca khēcarāḥ |
ājñāṁ gr̥hṇanti tāstasya kavacasya prasādataḥ || 29 ||
ētadēva paraṁ brahma kavacaṁ manmukhōditam |
dēvīmabhyarca gandhādyairmūlē naiva paṭhētsakr̥t || 30 ||
saṁvatsarakr̥tāyāstu pūjāyāḥ phalamāpnuyāt |
bhūrjē vilikhitaṁ caitadguṭikāṁ kāñcanasthitām || 31 ||
dhārayēddakṣiṇē bāhau kaṇṭhē vā yadi vānyataḥ |
sarvaiśvaryayutō bhūtvā trailōkyaṁ vaśamānayēt || 32 ||
tasya gēhē vasēllakṣmīrvāṇī ca vadanāmbujē |
brahmāstrādīni śastrāṇi tadgātrē yānti saumyatām || 33 ||
idaṁ kavacamajñātvā yō bhajēcchinnamastakām |
sō:’pi śastraprahārēṇa mr̥tyumāpnōti satvaram || 34 ||
iti śrībhairavatantrē bhairavabhairavīsaṁvādē trailōkyavijayaṁ nāma chinnamastākavacaṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.