Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumantraprēṣaṇam ||
tē tu tāṁ rajanīmuṣya brāhmaṇā vēdapāragāḥ |
upatasthurupasthānaṁ saha rājapurōhitāḥ || 1 ||
amātyā balamukhyāśca mukhyā yē nigamasya ca |
rāghavasyābhiṣēkārthē prīyamāṇāstu saṅgatāḥ || 2 ||
uditē vimalē sūryē puṣyē cābhyāgatē:’hani |
lagnē karkaṭakē prāptē janma rāmasya ca sthitē || 3 ||
abhiṣēkāya rāmasya dvijēndrairupakalpitam |
kāñcanā jalakumbhāśca bhadrapīṭhaṁ svalaṅkr̥tam || 4 ||
rathaśca samyagāstīrṇō bhāsvatā vyāghracarmaṇā |
gaṅgāyamunayōḥ puṇyātsaṅgamādāhr̥taṁ jalam || 5 ||
yāścānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṁsi ca |
prāgvāhāścōrdhvavāhāśca tiryagvāhāḥ samāhitāḥ || 6 ||
tābhyaścaivāhr̥taṁ tōyaṁ samudrēbhyaśca sarvaśaḥ |
salājāḥ kṣīribhiśchannāḥ ghaṭāḥ kāñcanarājatāḥ || 7 ||
padmōtpalayutā bhānti pūrṇāḥ paramavāriṇā |
kṣaudraṁ dadhi ghr̥taṁ lājāḥ darbhāḥ sumanasaḥ payaḥ || 8 ||
vēśyāścaiva śubhācārāḥ sarvābharaṇabhūṣitāḥ |
candrāṁśuvikacaprakhyaṁ kāñcanaṁ ratnabhuṣitam || 9 ||
sajjaṁ tiṣṭhati rāmasya vālavyajanamuttamam |
candramaṇḍalasaṅkāśamātapatraṁ ca pāṇḍaram || 10 ||
sajjaṁ dyutikaraṁ śrīmadabhiṣēkapuraskr̥tam |
pāṇḍaraśca vr̥ṣaḥ sajjaḥ pāṇḍarō:’śvaśca susthitaḥ || 11 || [saṁsthitaḥ]
prasr̥taśca gajaḥ śrīmānaupavāhyaḥ pratīkṣatē |
aṣṭau ca kanyā rucirāḥ sarvābharaṇabhūṣitāḥ || 12 || [māṅgalyāḥ]
vāditrāṇi ca sarvāṇi vandinaśca tathā:’parē |
ikṣvākūṇāṁ yathā rājyē sambhriyētābhiṣēcanam || 13 ||
tathā jātīyamādāya rājaputrābhiṣēcanam |
tē rājavacanāttatra samavētā mahīpatim || 14 ||
apaśyantō:’bruvankō nu rājñō naḥ prativēdayēt |
na paśyāmaśca rājānamuditaśca divākaraḥ || 15 ||
yauvarājyābhiṣēkaśca sajjō rāmasya dhīmataḥ |
iti tēṣu bruvāṇēṣu sārvabhaumānmahīpatīn || 16 ||
abravīttānidaṁ vākyaṁ sumantrō rājasatkr̥taḥ | [sarvān]
rāmaṁ rājñō niyōgēna tvarayā prasthitō:’smyaham || 17 ||
pūjyā rājñō bhavantastu rāmasya ca viśēṣataḥ |
ahaṁ pr̥cchāmi vacanātsukhamāyuṣmatāmaham || 18 ||
rājñaḥ sampratibudhyasya yaccāgamanakāraṇam |
ityuktvāntaḥpuradvāramājagāma purāṇavit || 19 ||
sadā:’saktaṁ ca tadvēśma sumantraḥ pravivēśa ha |
tuṣṭāvāsya tadā vaṁśaṁ praviśya sa viśāmpatēḥ || 20 ||
śayanīyaṁ narēndrasya tadasādya vyatiṣṭhata |
sō:’tyāsādya tu tadvēśma tiraskaraṇimantarā || 21 ||
āśīrbhirguṇayuktābhirabhituṣṭāva rāghavam |
sōmasūryau ca kākutstha śivavaiśravaṇāvapi || 22 ||
varuṇaścāgnirindraśca vijayaṁ pradiśantu tē |
gatā bhagavatī rātriḥ kr̥taṁ kr̥tyamidaṁ tava || 23 ||
budhyasva nr̥paśārdūla kuru kāryamanantaram |
brāhmaṇā balamukhyāśca naigamāścāgatā nr̥pa || 24 ||
darśanaṁ pratikāṅkṣantē pratibudhyasva rāghava |
stuvantaṁ taṁ tadā sūtaṁ sumantraṁ mantrakōvidam || 25 ||
pratibudhya tatō rājā idaṁ vacanamabravīt |
rāmamānaya sūtēti yadasyabhihitō:’nayā || 26 ||
kimidaṁ kāraṇaṁ yēna mamājñā pratihanyatē |
na caiva samprasuptō:’hamānayēhāśu rāghavam || 27 ||
iti rājā daśarathaḥ sūtaṁ tatrānvaśātpunaḥ |
sa rājavacanaṁ śrutvā śirasā praṇipatya tam || 28 || [pratipūjya]
nirjagāma nr̥pāvāsānmanyamānaḥ priyaṁ mahat |
prapannō rājamārgaṁ ca patākādhvajaśōbhitam || 29 ||
hr̥ṣṭaḥ pramuditaḥ sūtō jagāmāśu vilōkayan |
sa sūtastatra śuśrāva rāmādhikaraṇāḥ kathāḥ || 30 ||
abhiṣēcanasamyuktāḥ sarvalōkasya hr̥ṣṭavat |
tatō dadarśa ruciraṁ kailāsaśikharaprabham || 31 ||
rāmavēśma sumantrastu śakravēśmasamaprabham |
mahākavāṭavihitaṁ vitardiśataśōbhitam || 32 ||
kāñcanapratimaikāgraṁ maṇividrumaśōbhitam | [tōraṇam]
śāradābhraghanaprakhyaṁ dīptaṁ mēruguhōpamam || 33 ||
maṇibhirvaramālyānāṁ sumahadbhiralaṅkr̥tam |
muktāmaṇibhirākīrṇaṁ candanāgarudhūpitam || 34 ||
gandhānmanōjñānvisr̥jaddārduraṁ śikharaṁ yathā |
sārasaiśca mayūraiśca ninadadbhirvirājitam || 35 ||
sukr̥tēhāmr̥gākīrṇaṁ sukīrṇaṁ bhittibhistathā |
manaścakṣuśca bhūtānāmādadattigmatējasā || 36 ||
candrabhāskarasaṅkāśaṁ kubērabhavanōpamam |
mahēndradhāmapratimaṁ nānāpakṣisamākulam || 37 ||
mēruśr̥ṅgasamaṁ sūtō rāmavēśma dadarśa ha |
upasthitaiḥ samākīrṇaṁ janairañjalikāribhiḥ || 38 ||
upādāya samākrāntaistathā jānapadairjanaiḥ |
rāmābhiṣēkasumukhairunmukhaiḥ samalaṅkr̥tam || 39 ||
mahāmēghasamaprakhyamudagraṁ suvibhūṣitam |
nānāratnasamākīrṇaṁ kubjakairātakāvr̥tam || 40 ||
sa vājiyuktēna rathēna sārathi-
-rnarākulaṁ rājakulaṁ vilōkayan |
varūthinā rāmagr̥hābhipātinā
purasya sarvasya manāṁsi harṣayan || 41 || [rañjayat]
tataḥ samāsādya mahādhanaṁ maha-
-tprahr̥ṣṭarōmā sa babhūva sārathiḥ |
mr̥gairmayūraiśca samākulōlbaṇaṁ
gr̥haṁ varārhasya śacīpatēriva || 42 ||
sa tatra kailāsanibhāḥ svalaṅkr̥tāḥ
praviśya kakṣyāstridaśālayōpamāḥ |
priyānnarānrāmamatē sthitānbahū-
-napōhya śuddhāntamupasthitō rathī || 43 ||
sa tatra śuśrāva ca harṣayuktāḥ
rāmābhiṣēkārthayutā janānām |
narēndrasūnōrabhimaṅgalārthāḥ
sarvasya lōkasya giraḥ prahr̥ṣṭaḥ || 44 ||
mahēndrasadmapratimaṁ tu vēśma
rāmasya ramyaṁ mr̥gapakṣijuṣṭam |
dadarśa mērōriva śr̥ṅgamuccaṁ
vibhrājamānaṁ prabhayā sumantraḥ || 45 ||
upasthitairañjalikārakaiśca
sōpāyanairjānapadaiśca martyaḥ |
kōṭyā parārdhaiśca vimuktayānaiḥ
samākulaṁ dvārapathaṁ dadarśa || 46 ||
tatō mahāmēghamahīdharābhaṁ
prabhinnamatyaṅkuśamaprasahyam |
rāmaupavāhyaṁ ruciraṁ dadarśa
śatruṁ-jayaṁ nāgamudagrakāyam || 47 ||
svalaṅkr̥tānsāśvarathānsakuñjarā-
-namātyamukhyān śataśaśca vallabhān |
vyapōhya sūtaḥ sahitānsamantataḥ
samr̥ddhamantaḥpuramāvivēśa || 48 ||
tadadrikūṭācalamēghasannibhaṁ
mahāvimānōttamavēśmasaṅghavat |
avāryamāṇaḥ pravivēśa sārathiḥ
prabhūtaratnaṁ makarō yathā:’rṇavam || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcadaśaḥ sargaḥ || 15 ||
ayōdhyākāṇḍa ṣōḍaśaḥ sargaḥ (16) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.