Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bījāpūragadēkṣukārmukarujā cakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayāśliṣṭōjjvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ || 1 ||
namastē siddhilakṣmīśa gaṇādhipa mahāprabhō |
vighnēśvara jagannātha gaurīputra jagatprabhō || 2 ||
jaya vighnēśvara vibhō vināyaka mahēśvara |
lambōdara mahābāhō sarvadā tvaṁ prasīda mē || 3 ||
mahādēva jagatsvāmin mūṣikārūḍha śaṅkara |
viśālākṣa mahākāya māṁ trāhi paramēśvara || 4 ||
kuñjarāsya surādhīśa mahēśa karuṇānidhē |
mātuluṅgadhara svāmin gadācakrasamanvita || 5 ||
daśabāhō mahārāja gajavaktra caturbhuja |
śūrpakarṇa mahākarṇa gaṇanātha prasīda mē || 6 ||
śaṅkhaśūlasamāyukta bījāpūrasamanvita |
ikṣukārmukasamyukta padmahasta prasīda mē || 7 ||
nānābharaṇasamyukta ratnakumbhakara prabhō |
sargasthitilayādhīśa paramātman jaya prabhō || 8 ||
anāthanātha viśvēśa vighnasaṅghavināśana |
trayīmūrtē surapatē brahmaviṣṇuśivātmaka || 9 ||
trayīguṇa mahādēva pāhi māṁ sarvapālaka |
aṇimādiguṇādhāra lakṣmīśrīviṣṇupūjita || 10 ||
gaurīśaṅkarasampūjya jaya tvaṁ gaṇanāyaka |
ratimanmathasaṁsēvya mahībhūdārasaṁstuta || 11 ||
r̥ddhyāmōdādisaṁsēvya mahāgaṇapatē jaya |
śaṅkhapadmādisaṁsēvya nirālamba nirīśvara || 12 ||
niṣkalaṅka nirādhāra pāhi māṁ nityamavyaya |
anādya jagatāmādya pitāmahasupūjita || 13 ||
dhūmakētō gaṇādhyakṣa mahāmūṣakavāhana |
anantaparamānanda jaya vighnēśvarēśvara || 14 ||
ratnasiṁhāsanāsīna kirīṭēna suśōbhita |
parātpara parēśāna parapūruṣa pāhi mām || 15 ||
nirdvandva nirguṇābhāsa japāpuṣpasamaprabha |
sarvapramathasaṁstutya trāhi māṁ vighnanāyaka || 16 ||
kumārasya gurō dēva sarvaiśvaryapradāyaka |
sarvābhīṣṭaprada svāmin sarvapratyūhanāśaka || 17 ||
śaraṇya sarvalōkānāṁ śaraṇāgatavatsala |
mahāgaṇapatē nityaṁ māṁ pālaya kr̥pānidhē || 18 ||
ēvaṁ śrīgaṇanāthasya stavarājamanuttamam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ pratyūhaiḥ sa vimucyatē || 19 ||
aśvamēdhasamaṁ puṇyaphalaṁ prāpnōtyanuttamam |
vaśīkarōti trailōkyaṁ prāpya saubhāgyamuttamam || 20 ||
sarvābhīṣṭamavāpnōti śīghramēva sudurlabham |
mahāgaṇēśasānnidhyaṁ prāpnōtyēva na saṁśayaḥ || 21 ||
iti śrīrudrayāmalē śrīvināyakastavarājaḥ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.