Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mahāpārśvavadhaḥ ||
mahōdarē tu nihatē mahāpārśvō mahābalaḥ |
sugrīvēṇa samīkṣyātha krōdhātsaṁraktalōcanaḥ || 1 ||
aṅgadasya camūṁ bhīmāṁ kṣōbhayāmāsa sāyakaiḥ |
sa vānarāṇāṁ mukhyānāmuttamāṅgāni sarvaśaḥ || 2 ||
pātayāmāsa kāyēbhyaḥ phalaṁ vr̥ntādivānilaḥ |
kēṣāñcidiṣubhirbāhūn skandhāṁścicchēda rākṣasaḥ || 3 ||
vānarāṇāṁ susaṅkruddhaḥ pārśvaṁ kēṣāṁ vyadārayat |
tē:’rditā bāṇavarṣēṇa mahāpārśvēna vānarāḥ || 4 ||
viṣādavimukhāḥ sarvē babhūvurgatacētasaḥ |
nirīkṣya balamudvignamaṅgadō rākṣasārditam || 5 ||
vēgaṁ cakrē mahābāhuḥ samudra iva parvaṇi |
āyasaṁ parighaṁ gr̥hya sūryaraśmisamaprabham || 6 ||
samarē vānaraśrēṣṭhō mahāpārśvē nyapātayat |
sa tu tēna prahārēṇa mahāpārśvō vicētanaḥ || 7 ||
sasūtaḥ syandanāttasmādvisañjñaḥ prāpatadbhuvi |
sarkṣarājastu tējasvī nīlāñjanacayōpamaḥ || 8 ||
niṣpatya sumahāvīryaḥ svādvyūhānmēghasannibhāt |
pragr̥hya giriśr̥ṅgābhāṁ kruddhaḥ suvipulāṁ śilām || 9 ||
aśvānjaghāna tarasā syandanaṁ ca babhañja tam |
muhūrtāllabdhasañjñastu mahāpārśvō mahābalaḥ || 10 ||
aṅgadaṁ bahubhirbāṇairbhūyastaṁ pratyavidhyata |
jāmbavantaṁ tribhirbāṇairājaghāna stanāntarē || 11 ||
r̥kṣarājaṁ gavākṣaṁ ca jaghāna bahubhiḥ śaraiḥ |
jāmbavantaṁ gavākṣaṁ ca sa dr̥ṣṭvā śarapīḍitau || 12 ||
jagrāha parighaṁ ghōramaṅgadaḥ krōdhamūrchitaḥ |
tasyāṅgadaḥ prakupitō rākṣasasya tamāyasam || 13 ||
dūrasthitasya parighaṁ raviraśmisamaprabham |
dvābhyāṁ bhujābhyāṁ saṅgr̥hya bhrāmayitvā ca vēgavān || 14 ||
mahāpārśvasya cikṣēpa vadhārthaṁ vālinaḥ sutaḥ |
sa tu kṣiptō balavatā parighastasya rakṣasaḥ || 15 ||
dhanuśca saśaraṁ hastācchirastraṁ cāpyapātayat |
taṁ samāsādya vēgēna vāliputraḥ pratāpavān || 16 ||
talēnābhyahanatkruddhaḥ karṇamūlē sakuṇḍalē |
sa tu kruddhō mahāvēgō mahāpārśvō mahādyutiḥ || 17 ||
karēṇaikēna jagrāha sumahāntaṁ paraśvadham |
taṁ tailadhautaṁ vimalaṁ śailasāramayaṁ dr̥ḍham || 18 ||
rākṣasaḥ paramakruddhō vāliputrē nyapātayat |
tēna vāmāṁsaphalakē bhr̥śaṁ pratyavapāditam || 19 ||
aṅgadō mōkṣayāmāsa sarōṣaḥ sa paraśvadham |
sa vīrō vajrasaṅkāśamaṅgadō muṣṭimātmanaḥ || 20 ||
saṁvartayatsusaṅkruddhaḥ pitustulyaparākramaḥ |
rākṣasasya stanābhyāśē marmajñō hr̥dayamprati || 21 ||
indrāśanisamasparśaṁ sa muṣṭiṁ vinyapātayat |
tēna tasya nipātēna rākṣasasya mahāmr̥dhē || 22 ||
paphāla hr̥dayaṁ cāśu sa papāta hatō bhuvi |
tasminnipatitē bhūmau tatsainyaṁ sampracukṣubhē || 23 ||
abhavacca mahānkrōdhaḥ samarē rāvaṇasya tu |
vānarāṇāṁ ca hr̥ṣṭānāṁ siṁhanādaśca puṣkalaḥ || 24 ||
sphōṭayanniva śabdēna laṅkāṁ sāṭ-ṭālagōpurām |
mahēndrēṇēva dēvānāṁ nādaḥ samabhavanmahān || 25 ||
athēndraśatrustridivālayānāṁ
vanaukasāṁ caiva mahāpraṇādam |
śrutvā sarōṣaṁ yudhi rākṣasēndraḥ
punaśca yuddhābhimukhō:’vatasthē || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaśatatamaḥ sargaḥ || 99 ||
yuddhakāṇḍa śatatamaḥ sargaḥ (100) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.