Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rākṣasīvilāpaḥ ||
tāni tāni sahasrāṇi sārōhāṇāṁ ca vājinām |
rathānāṁ tvagnivarṇānāṁ sadhvajānāṁ sahasraśaḥ || 1 ||
rākṣasānāṁ sahasrāṇi gadāparighayōdhinām |
kāñcanadhvajacitrāṇāṁ śūrāṇāṁ kāmarūpiṇām || 2 ||
nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ |
rāvaṇēna prayuktāni rāmēṇākliṣṭakarmaṇā || 3 ||
dr̥ṣṭvā śrutvā ca sambhrāntā hataśēṣā niśācarāḥ |
rākṣasīśca samāgamya dīnāścintāpariplutāḥ || 4 ||
vidhavā hataputrāśca krōśantyō hatabāndhavāḥ |
rākṣasyaḥ saha saṅgamya duḥkhārtāḥ paryadēvayan || 5 ||
kathaṁ śūrpaṇakhā vr̥ddhā karālā nirṇatōdarī |
āsasāda vanē rāmaṁ kandarpamiva rūpiṇam || 6 ||
sukumāraṁ mahāsattvaṁ sarvabhūtahitē ratam |
taṁ dr̥ṣṭvā lōkanindyā sā hīnarūpā prakāmitā || 7 ||
kathaṁ sarvaguṇairhīnā guṇavantaṁ mahaujasam |
sumukhaṁ durmukhī rāmaṁ kāmayāmāsa rākṣasī || 8 ||
janasyāsyālpabhāgyatvādvalinī śvētamūrdhajā |
akāryamapahāsyaṁ ca sarvalōkavigarhitam || 9 ||
rākṣasānāṁ vināśāya dūṣaṇasya kharasya ca |
cakārāpratirūpā sā rāghavasya pradharṣaṇam || 10 ||
tannimittamidaṁ vairaṁ rāvaṇēna kr̥taṁ mahat |
vadhāya sītā sānītā daśagrīvēṇa rakṣasā || 11 ||
na ca sītāṁ daśagrīvaḥ prāpnōti janakātmajām |
baddhaṁ balavatā vairamakṣayaṁ rāghavēṇa ca || 12 ||
vaidēhīṁ prārthayānaṁ taṁ virādhaṁ prēkṣya rākṣasam |
hatamēkēna rāmēṇa paryāptaṁ tannidarśanam || 13 ||
caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām |
nihatāni janasthānē śarairagniśikhōpamaiḥ || 14 ||
kharaśca nihataḥ saṅkhyē dūṣaṇastriśirāstathā |
śarairādityasaṅkāśaiḥ paryāptaṁ tannidarśanam || 15 ||
hatō yōjanabāhuśca kabandhō rudhirāśanaḥ |
krōdhānnādaṁ nadansō:’tha paryāptaṁ tannidarśanam || 16 ||
jaghāna balinaṁ rāmaḥ sahasranayanātmajam |
vālinaṁ mērusaṅkāśaṁ paryāptaṁ tannidarśanam || 17 ||
r̥śyamūkē vasan śailē dīnō bhagnamanōrathaḥ |
sugrīvaḥ sthāpitō rājyē paryāptaṁ tannidarśanam || 18 ||
[* adhikapāṭhaḥ –
ēkō vāyusutaḥ prāpya laṅkāṁ hatvā ca rākṣasān |
dagdhvā tāṁ ca punaryātaḥ paryāptaṁ tannidarśanam |
nigr̥hya sāgaraṁ tasminsētuṁ badhvā plavaṅgamaiḥ |
vr̥tō:’tarattaṁ yadrāmaḥ paryāptaṁ tannidarśanam |
*]
dharmārthasahitaṁ vākyaṁ sarvēṣāṁ rakṣasāṁ hitam |
yuktaṁ vibhīṣaṇēnōktaṁ mōhāttasya na rōcatē || 19 ||
vibhīṣaṇavacaḥ kuryādyadi sma dhanadānujaḥ |
śmaśānabhūtā duḥkhārtā nēyaṁ laṅkā purī bhavēt || 20 ||
kumbhakarṇaṁ hataṁ śrutvā rāghavēṇa mahābalam |
atikāyaṁ ca durdharṣaṁ lakṣmaṇēna hataṁ punaḥ || 21 ||
priyaṁ cēndrajitaṁ putraṁ rāvaṇō nāvabudhyatē |
mama putrō mama bhrātā mama bhartā raṇē hataḥ || 22 ||
ityēvaṁ śrūyatē śabdō rākṣasānāṁ kulē kulē |
rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ || 23 ||
raṇē rāmēṇa śūrēṇa rākṣasāśca padātayaḥ |
rudrō vā yadi vā viṣṇurmahēndrō vā śatakratuḥ || 24 ||
hanti nō rāmarūpēṇa yadi vā svayamantakaḥ |
hatapravīrā rāmēṇa nirāśā jīvitē vayam || 25 ||
apaśyantō bhayasyāntamanāthā vilapāmahē |
rāmahastāddaśagrīvaḥ śūrō dattamahāvaraḥ || 26 ||
idaṁ bhayaṁ mahāghōramutpannaṁ nāvabudhyatē |
na dēvā na ca gandharvā na piśācā na rākṣasāḥ || 27 ||
upasr̥ṣṭaṁ paritrātuṁ śaktā rāmēṇa samyugē |
utpātāścāpi dr̥śyantē rāvaṇasya raṇē raṇē || 28 ||
kathayiṣyanti rāmēṇa rāvaṇasya nibarhaṇam |
pitāmahēna prītēna dēvadānavarākṣasaiḥ || 29 ||
rāvaṇasyābhayaṁ dattaṁ mānuṣēbhyō na yācitam |
tadidaṁ mānuṣaṁ manyē prāptaṁ niḥsaṁśayaṁ bhayam || 30 ||
jīvitāntakaraṁ ghōraṁ rakṣasāṁ rāvaṇasya ca |
pīḍyamānāstu balinā varadānēna rakṣasā || 31 ||
dīptaistapōbhirvibudhāḥ pitāmahamapūjayan |
dēvatānāṁ hitārthāya mahātmā vai pitāmahaḥ || 32 ||
uvāca dēvatāḥ sarvā idaṁ tuṣṭō mahadvacaḥ |
adyaprabhr̥ti lōkāṁstrīnsarvē dānavarākṣasāḥ || 33 ||
bhayēna prāvr̥tā nityaṁ vicariṣyanti śāśvatam |
daivataistu samāgamya sarvaiścēndrapurōgamaiḥ || 34 ||
vr̥ṣadhvajastripurahā mahādēvaḥ prasāditaḥ |
prasannastu mahādēvō dēvānētadvacō:’bravīt || 35 ||
utpatsyati hitārthaṁ vō nārī rakṣaḥkṣayāvahā |
ēṣā dēvaiḥ prayuktā tu kṣudyathā dānavānpurā || 36 ||
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān |
rāvaṇasyāpanītēna durvinītasya durmatēḥ || 37 ||
ayaṁ niṣṭhānakō ghōraḥ śōkēna samabhiplutaḥ |
taṁ na paśyāmahē lōkē yō naḥ śaraṇadō bhavēt || 38 ||
rāghavēṇōpasr̥ṣṭānāṁ kālēnēva yugakṣayē |
nāsti naḥ śaraṇaṁ kaścidbhayē mahati tiṣṭhatām || 39 ||
davāgnivēṣṭitānāṁ hi karēṇūnāṁ yathā vanē |
prāptakālaṁ kr̥taṁ tēna paulastyēna mahātmanā |
yata ēva bhayaṁ dr̥ṣṭaṁ tamēva śaraṇaṁ gataḥ || 40 ||
itīva sarvā rajanīcarastriyaḥ
parasparaṁ samparirabhya bāhubhiḥ |
viṣēdurārtā bhayabhārapīḍitāḥ
vinēduruccaiśca tadā sudāruṇam || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcanavatitamaḥ sargaḥ || 95 ||
yuddhakāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.