Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōṣadhiparvatānayanam ||
tayōstadā sāditayō raṇāgrē
mumōha sainyaṁ haripuṅgavānām |
sugrīvanīlāṅgadajāmbavantō
na cāpi kiñcitpratipēdirē tē || 1 ||
tatō viṣaṇṇaṁ samavēkṣya sainyaṁ
vibhīṣaṇō buddhimatāṁ variṣṭhaḥ |
uvāca śākhāmr̥garājavīrā-
-nāśvāsayannapratimairvacōbhiḥ || 2 ||
mā bhaiṣṭa nāstyatra viṣādakālō
yadāryaputrau hyavaśau viṣaṇṇau |
svayambhuvō vākyamathōdvahantau
yatsāditāvindrajidastrajālaiḥ || 3 ||
tasmai tu dattaṁ paramāstramētat
svayambhuvā brāhmamamōghavēgam |
tanmānayantau yudhi rājaputrau
nipātitau kō:’tra viṣādakālaḥ || 4 ||
brāhmamastraṁ tatō dhīmānmānayitvā tu mārutiḥ |
vibhīṣaṇavacaḥ śrutvā hanumāṁstamathābravīt || 5 ||
ētasminnihatē sainyē vānarāṇāṁ tarasvinām |
yō yō dhārayatē prāṇāṁstaṁ tamāśvāsayāvahai || 6 ||
tāvubhau yugapadvīrau hanumadrākṣasōttamau |
ulkāhastau tadā rātrau raṇaśīrṣē vicēratuḥ || 7 ||
bhinnalāṅgūlahastōrupādāṅguliśirōdharaiḥ |
sravadbhiḥ kṣatajaṁ gātraiḥ prasravadbhistatastataḥ || 8 ||
patitaiḥ parvatākārairvānarairabhisaṅkulām |
śastraiśca patitairdīptairdadr̥śātē vasundharām || 9 ||
sugrīvamaṅgadaṁ nīlaṁ śarabhaṁ gandhamādanam |
gavākṣaṁ ca suṣēṇaṁ ca vēgadarśinamāhukam || 10 ||
maindaṁ nalaṁ jyōtimukhaṁ dvividaṁ panasaṁ tathā |
ētāṁścānyāṁstatō vīrau dadr̥śātē hatānraṇē || 11 ||
saptaṣaṣṭirhatāḥ kōṭyō vānarāṇāṁ tarasvinām |
ahnaḥ pañcamaśēṣēṇaḥ vallabhēna svayambhuvaḥ || 12 ||
sāgaraughanibhaṁ bhīmaṁ dr̥ṣṭvā bāṇārditaṁ balam |
mārgatē jāmbavantaṁ sa hanumānsavibhīṣaṇaḥ || 13 ||
svabhāvajarayā yuktaṁ vr̥ddhaṁ śaraśataiścitam |
prajāpatisutaṁ vīraṁ śāmyantamiva pāvakam || 14 ||
dr̥ṣṭvā tamupasaṅgamya paulastyō vākyamabravīt |
kaccidārya śaraistīkṣṇaiḥ prāṇā na dhvaṁsitāstava || 15 ||
vibhīṣaṇavacaḥ śrutvā jāmbavānr̥kṣapuṅgavaḥ |
kr̥cchrādabhyudgiranvākyamidaṁ vacanamabravīt || 16 ||
nairr̥tēndra mahāvīrya svarēṇa tvā:’bhilakṣayē |
pīḍyamānaḥ śitairbāṇairna tvāṁ paśyāmi cakṣuṣā || 17 ||
añjanā suprajā yēna mātariśvā ca nairr̥ta |
hanumānvānaraśrēṣṭhaḥ prāṇāndhārayatē kvacit || 18 ||
śrutvā jāmbavatō vākyamuvācēdaṁ vibhīṣaṇaḥ |
āryaputrāvatikramya kasmātpr̥cchasi mārutim || 19 ||
naiva rājani sugrīvē nāṅgadē nāpi rāghavē |
ārya sandarśitaḥ snēhō yathā vāyusutē paraḥ || 20 ||
vibhīṣaṇavacaḥ śrutvā jāmbavānvākyamabravīt |
śr̥ṇu nairr̥taśārdūla yasmātpr̥cchāmi mārutim || 21 ||
tasminjīvati vīrē tu hatamapyahataṁ balam |
hanumatyujjhitaprāṇē jīvantō:’pi vayaṁ hatāḥ || 22 ||
dharatē mārutistāta mārutapratimō yadi |
vaiśvānarasamō vīryē jīvitāśā tatō bhavēt || 23 ||
tatō vr̥ddhamupāgamya niyamēnābhyavādayat |
gr̥hya jāmbavataḥ pādau hanumānmārutātmajaḥ || 24 ||
śrutvā hanumatō vākyaṁ tathā:’pi vyathitēndriyaḥ |
punarjātamivātmānaṁ manyatē smarkṣapuṅgavaḥ || 25 ||
tatō:’bravīnmahātējā hanumantaṁ sa jāmbavān |
āgaccha hariśārdūla vānarāṁstrātumarhasi || 26 ||
nānyō vikramaparyāptastvamēṣāṁ paramaḥ sakhā |
tvatparākramakālō:’yaṁ nānyaṁ paśyāmi kañcana || 27 ||
r̥kṣavānaravīrāṇāmanīkāni praharṣaya |
viśalyau kuru cāpyētau sāditau rāmalakṣmaṇau || 28 ||
gatvā paramamadhvānamuparyupari sāgaram |
himavantaṁ nagaśrēṣṭhaṁ hanumangantumarhasi || 29 ||
tataḥ kāñcanamatyuccamr̥ṣabhaṁ parvatōttamam |
kailāsaśikharaṁ cāpi drakṣyasyariniṣūdana || 30 ||
tayōḥ śikharayōrmadhyē pradīptamatulaprabham |
sarvauṣadhiyutaṁ vīra drakṣyasyōṣadhiparvatam || 31 ||
tasya vānaraśārdūla catasrō mūrdhni sambhavāḥ |
drakṣyasyōṣadhayō dīptā dīpayantyō diśō daśa || 32 ||
mr̥tasañjīvanīṁ caiva viśalyakaraṇīmapi |
sāvarṇyakaraṇīṁ caiva sandhānakaraṇīṁ tathā || 33 ||
tāḥ sarvā hanumangr̥hya kṣipramāgantumarhasi |
āśvāsaya harīnprāṇairyōjya gandhavahātmaja || 34 ||
śrutvā jāmbavatō vākyaṁ hanumānharipuṅgavaḥ |
āpūryata balōddharṣaistōyavēgairivārṇavaḥ || 35 ||
sa parvatataṭāgrasthaḥ pīḍayanparvatōttamam |
hanumāndr̥śyatē vīrō dvitīya iva parvataḥ || 36 ||
haripādavinirbhagnō niṣasāda sa parvataḥ |
na śaśāka tadā:’:’tmānaṁ sōḍhuṁ bhr̥śanipīḍitaḥ || 37 ||
tasya pēturnagā bhūmau harivēgācca jajvaluḥ |
śr̥ṅgāṇi ca vyaśīryanta pīḍitasya hanūmatā || 38 ||
tasminsampīḍyamānē tu bhagnadrumaśilātalē |
na śēkurvānarāḥ sthātuṁ ghūrṇamānē nagōttamē || 39 ||
sā ghūrṇitamahādvārā prabhagnagr̥hagōpurā |
laṅkā trāsākulā rātrau pranr̥ttaivābhavattadā || 40 ||
pr̥thivīdharasaṅkāśō nipīḍya dharaṇīdharam |
pr̥thivīṁ kṣōbhayāmāsa sārṇavāṁ mārutātmajaḥ || 41 ||
ārurōha tadā tasmāddharirmalayaparvatam |
mērumandarasaṅkāśaṁ nānāprasravaṇākulam || 42 ||
nānādrumalatākīrṇaṁ vikāsikamalōtpalam |
sēvitaṁ dēvagandharvaiḥ ṣaṣṭiyōjanamucchritam || 43 ||
vidyādharairmunigaṇairapsarōbhirniṣēvitam |
nānāmr̥gagaṇākīrṇaṁ bahukandaraśōbhitam || 44 ||
sarvānākulayaṁstatra yakṣagandharvakinnarān |
hanumānmēghasaṅkāśō vavr̥dhē mārutātmajaḥ || 45 ||
padbhyāṁ tu śailamāpīḍya baḍabāmukhavanmukham |
vivr̥tyōgraṁ nanādōccaistrāsayanniva rākṣasān || 46 ||
tasya nānadyamānasya śrutvā ninadamadbhutam |
laṅkāsthā rākṣasāḥ sarvē na śēkuḥ spandituṁ bhayāt || 47 ||
namaskr̥tvā:’tha rāmāya mārutirbhīmavikramaḥ |
rāghavārthē paraṁ karma samīhata parantapaḥ || 48 ||
sa pucchamudyamya bhujaṅgakalpaṁ
vinamya pr̥ṣṭhaṁ śravaṇē nikuñcya |
vivr̥tya vaktraṁ baḍabāmukhābha-
-māpupluvē vyōmani caṇḍavēgaḥ || 49 ||
sa vr̥kṣaṣaṇḍāṁstarasā:’:’jahāra
śailān śilāḥ prākr̥tavānarāṁśca |
bāhūruvēgōddhatasampraṇunnā-
-stē kṣīṇavēgāḥ salilē nipētuḥ || 50 ||
sa tau prasāryōragabhōgakalpau
bhūjau bhujaṅgārinikāśavīryaḥ |
jagāma mēruṁ nagarājamagryaṁ
diśaḥ prakarṣanniva vāyusūnuḥ || 51 ||
sa sāgaraṁ ghūrṇitavīcimālaṁ
tadā bhr̥śaṁ bhrāmitasarvasattvam |
samīkṣamāṇaḥ sahasā jagāma
cakraṁ yathā viṣṇukarāgramuktam || 52 ||
sa parvatānvr̥kṣagaṇānsarāṁsi
nadīstaṭākāni purōttamāni |
sphītānjanāntānapi sampravīkṣya
jagāma vēgātpitr̥tulyavēgaḥ || 53 ||
ādityapathamāśritya jagāma sa gataklamaḥ |
hanumāṁstvaritō vīraḥ pitr̥tulyaparākramaḥ || 54 ||
javēna mahatā yuktō mārutirmārutō yathā |
jagāma hariśārdūlō diśaḥ śabdēna pūrayan || 55 ||
smaranjāmbavatō vākyaṁ mārutirvātaraṁhasā |
dadarśa sahasā cāpi himavantaṁ mahākapiḥ || 56 ||
nānāprasravaṇōpētaṁ bahukandaranirjharam |
śvētābhracayasaṅkāśaiḥ śikharaiścārudarśanaiḥ |
śōbhitaṁ vividhairvr̥kṣairagamatparvatōttamam || 57 ||
sa taṁ samāsādya mahānagēndra-
-matipravr̥ddhōttamaghōraśr̥ṅgam |
dadarśa puṇyāni mahāśramāṇi
surarṣisaṅghōttamasēvitāni || 58 ||
sa brahmakōśaṁ rajatālayaṁ ca
śakrālayaṁ rudraśarapramōkṣam |
hayānanaṁ brahmaśiraśca dīptaṁ
dadarśa vaivasvatakiṅkarāṁśca || 59 ||
vajrālayaṁ vaiśravaṇālayaṁ ca
sūryaprabhaṁ sūryanibandhanaṁ ca |
brahmāsanaṁ śaṅkarakārmukaṁ ca
dadarśa nābhiṁ ca vasundharāyāḥ || 60 ||
kailāsamagryaṁ himavacchilāṁ ca
tatharṣabhaṁ kāñcanaśailamagryam |
sandīptasarvauṣadhisampradīptaṁ
dadarśa sarvauṣadhiparvatēndram || 61 ||
sa taṁ samīkṣyānalaraśmidīptaṁ
visiṣmiyē vāsavadūtasūnuḥ |
āvr̥tya taṁ cauṣadhiparvatēndraṁ
tatrauṣadhīnāṁ vicayaṁ cakāra || 62 ||
sa yōjanasahasrāṇi samatītya mahākapiḥ |
divyauṣadhidharaṁ śailaṁ vyacaranmārutātmajaḥ || 63 ||
mahauṣadhyastataḥ sarvāstasminparvatasattamē |
vijñāyārthinamāyāntaṁ tatō jagmuradarśanam || 64 ||
sa tā mahātmā hanumānapaśyan
cukōpa kōpācca bhr̥śaṁ nanāda |
amr̥ṣyamāṇō:’gninikāśacakṣuḥ
mahīdharēndraṁ tamuvāca vākyam || 65 ||
kimētadēvaṁ suviniścitaṁ tē
yadrāghavēnāsi kr̥tānukampaḥ |
paśyādya madbāhubalābhibhūtō
vikīrṇamātmānamathō nagēndra || 66 ||
sa tasya śr̥ṅgaṁ sanagaṁ sanāgaṁ
sakāñcanaṁ dhātusahasrajuṣṭam |
vikīrṇakūṭajvalitāgrasānuṁ
pragr̥hya vēgātsahasōnmamātha || 67 ||
sa taṁ samutpāṭya khamutpapāta
vitrāsya lōkānsasurāsurēndrān |
saṁstūyamānaḥ khacarairanēkaiḥ
jagāma vēgādgaruḍōgravēgaḥ || 68 ||
sa bhāskarādhvānamanuprapannaḥ
taṁ bhāskarābhaṁ śikharaṁ pragr̥hya |
babhau tadā bhāskarasannikāśō
ravēḥ samīpē pratibhāskarābhaḥ || 69 ||
sa tēna śailēna bhr̥śaṁ rarāja
śailōpamō gandhavahātmajastu |
sahasradhārēṇa sapāvakēna
cakrēṇa khē viṣṇurivārpitēna || 70 ||
taṁ vānarāḥ prēkṣya vinēduruccaiḥ
sa tānapi prēkṣya mudā nanāda |
tēṣāṁ samudghuṣṭaravaṁ niśamya
laṅkālayā bhīmataraṁ vinēduḥ || 71 ||
tatō mahātmā nipapāta tasmin
śailōttamē vānarasainyamadhyē |
haryuttamēbhyaḥ śirasā:’bhivādya
vibhīṣaṇaṁ tatra sa sasvajē ca || 72 ||
tāvapyubhau mānuṣarājaputrau
taṁ gandhamāghrāya mahauṣadhīnām |
babhūvatustatra tadā viśalyā-
-vuttasthuranyē ca haripravīrāḥ || 73 ||
sarvē viśalyā virujaḥ kṣaṇēna
haripravīrā nihatāśca yē syuḥ |
gandhēna tāsāṁ pravarauṣadhīnāṁ
suptā niśāntēṣviva samprabuddhāḥ || 74 ||
yadāprabhr̥ti laṅkāyāṁ yudhyantē kapirākṣasāḥ |
tadāprabhr̥ti mānārthamājñayā rāvaṇasya ca || 75 ||
yē hanyantē raṇē tatra rākṣasāḥ kapikuñjaraiḥ |
hatāhatāstu kṣipyantē sarva ēva tu sāgarē || 76 ||
tatō harirgandhavahātmajastu
tamōṣadhīśailamudagravīryaḥ |
nināya vēgāddhimavantamēva
punaśca rāmēṇa samājagāma || 77 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||
yuddhakāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.