Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vānaraparyavasthāpanam ||
sa laṅghayitvā prākāraṁ girikūṭōpamō mahān |
niryayau nagarāttūrṇaṁ kumbhakarṇō mahābalaḥ || 1 ||
sa nanāda mahānādaṁ samudramabhinādayan |
janayanniva nirghātānvidhamanniva parvatān || 2 ||
tamavadhyaṁ maghavatā yamēna varuṇēna vā |
prēkṣya bhīmākṣamāyāntaṁ vānarā vipradudruvuḥ || 3 ||
tāṁstu vipradrutāndr̥ṣṭvā vāliputrō:’ṅgadō:’bravīt |
nalaṁ nīlaṁ gavākṣaṁ ca kumudaṁ ca mahābalam || 4 ||
ātmānamatra vismr̥tya vīryāṇyabhijanāni ca |
kva gacchata bhayatrastāḥ prākr̥tā harayō yathā || 5 ||
sādhu saumyā nivartadhvaṁ kiṁ prāṇānparirakṣatha |
nālaṁ yuddhāya vai rakṣō mahatīyaṁ vibhīṣikā || 6 ||
mahatīmutthitāmēnāṁ rākṣasānāṁ vibhīṣikām |
vikramādvidhamiṣyāmō nivartadhvaṁ plavaṅgamāḥ || 7 ||
kr̥cchrēṇa tu samāśvasya saṅgamya ca tatastataḥ |
vr̥kṣādrihastā harayaḥ sampratasthū raṇājiram || 8 ||
tē nivr̥tya tu saṅkruddhāḥ kumbhakarṇaṁ vanaukasaḥ |
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ || 9 ||
prāṁśubhirgiriśr̥ṅgaiśca śilābhiśca mahābalaḥ |
pādapaiḥ puṣpitāgraiśca hanyamānō na kampatē || 10 ||
tasya gātrēṣu patitā bhidyantē śataśaḥ śilāḥ |
pādapāḥ puṣpitāgrāśca bhagnāḥ pēturmahītalē || 11 ||
sō:’pi sainyāni saṅkruddhō vānarāṇāṁ mahaujasām |
mamantha paramāyattō vanānyagnirivōtthitaḥ || 12 ||
lōhitārdrāstu bahavaḥ śēratē vānararṣabhāḥ |
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ || 13 ||
laṅghayantaḥ pradhāvantō vānarā nāvalōkayan |
kēcitsamudrē patitāḥ kēcidgaganamāśritāḥ || 14 ||
vadhyamānāstu tē vīrā rākṣasēna balīyasā |
sāgaraṁ yēna tē tīrṇāḥ pathā tēna pradudruvuḥ || 15 ||
tē sthalāni tathā nimnaṁ viṣaṇṇavadanā bhayāt |
r̥kṣā vr̥kṣānsamārūḍhāḥ kēcitparvatamāśritāḥ || 16 ||
mamajjurarṇavē kēcidguhāḥ kēcitsamāśritāḥ |
niṣēduḥ plavagāḥ kēcitkēcinnaivāvatasthirē || 17 ||
kēcidbhūmau nipatitāḥ kēcitsuptā mr̥tā iva |
tānsamīkṣyāṅgadō bhagnānvānarānidamabravīt || 18 ||
avatiṣṭhata yudhyāmō nivartadhvaṁ plavaṅgamāḥ |
bhagnānāṁ vō na paśyāmi parigamya mahīmimām || 19 ||
sthānaṁ sarvē nivartadhvaṁ kiṁ prāṇānparirakṣatha |
nirāyudhānāṁ dravatāmasaṅgagatipauruṣāḥ || 20 ||
dārā hyapahasiṣyanti sa vai ghātastu jīvinām |
kulēṣu jātāḥ sarvē sma vistīrṇēṣu mahatsu ca || 21 ||
kva gacchatha bhayatrastā harayaḥ prākr̥tā yathā |
anāryāḥ khalu yadbhītāstyaktvā vīryaṁ pradhāvata || 22 ||
vikatthanāni vō yāni tadā vai janasaṁsadi |
tāni vaḥ kva nu yātāni sōdagrāṇi mahānti ca || 23 ||
bhīrupravādāḥ śrūyantē yastu jīviti dhikkr̥taḥ |
mārgaḥ satpuruṣairjuṣṭaḥ sēvyatāṁ tyajyatāṁ bhayam || 24 ||
śayāmahē:’tha nihatāḥ pr̥thivyāmalpajīvitāḥ |
duṣprāpaṁ brahmalōkaṁ vā prāpnumō yudhi sūditāḥ || 25 ||
samprāpnuyāmaḥ kīrtiṁ vā nihatvā śatrumāhavē |
jīvitaṁ vīralōkasya mōkṣyāmō vasu vānarāḥ || 26 ||
na kumbhakarṇaḥ kākutsthaṁ dr̥ṣṭvā jīvangamiṣyati |
dīpyamānamivāsādya pataṅgō jvalanaṁ yathā || 27 ||
palāyanēna cōddiṣṭāḥ prāṇānrakṣāmahē vayam |
ēkēna bahavō bhagnā yaśō nāśaṁ gamiṣyati || 28 ||
ēvaṁ bruvāṇaṁ taṁ śūramaṅgadaṁ kanakāṅgadam |
dravamāṇāstatō vākyamūcuḥ śūravigarhitam || 29 ||
kr̥taṁ naḥ kadanaṁ ghōraṁ kumbhakarṇēna rakṣasā |
na sthānakālō gacchāmō dayitaṁ jīvitaṁ hi naḥ || 30 ||
ētāvaduktvā vacanaṁ sarvē tē bhējirē diśaḥ |
bhīmaṁ bhīmākṣamāyāntaṁ dr̥ṣṭvā vānarayūthapāḥ || 31 ||
dravamāṇāstu tē vīrā aṅgadēna valīmukhāḥ |
sāntvaiścaivānumānaiśca tataḥ sarvē nivartitāḥ || 32 ||
praharṣamupanītāśca vāliputrēṇa dhīmatā |
ājñāpratīkṣāstasthuśca sarvē vānarayūthapāḥ || 33 ||
r̥ṣabhaśarabhamaindadhūmranīlāḥ
kumudasuṣēṇagavākṣarambhatārāḥ |
dvividapanasavāyuputramukhyāḥ
tvaritatarābhimukhaṁ raṇaṁ prayātāḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.