Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kumbhakarṇānuśōkaḥ ||
tasya rākṣasarājasya niśamya paridēvitam |
kumbhakarṇō babhāṣē:’tha vacanaṁ prajahāsa ca || 1 ||
dr̥ṣṭō dōṣō hi yō:’smābhiḥ purā mantravinirṇayē |
hitēṣvanabhiraktēna sō:’yamāsāditastvayā || 2 ||
śīghraṁ khalvabhyupētaṁ tvāṁ phalaṁ pāpasya karmaṇaḥ |
nirayēṣvēva patanaṁ yathā duṣkr̥takarmaṇaḥ || 3 ||
prathamaṁ vai mahārāja kr̥tyamētadacintitam |
kēvalaṁ vīryadarpēṇa nānubandhō vicāritaḥ || 4 ||
yaḥ paścātpūrvakāryāṇi kuryādaiśvaryamāsthitaḥ |
pūrvaṁ cōttarakāryāṇi na sa vēda nayānayau || 5 || [cāpara]
dēśakālavihīnāni karmāṇi viparītavat |
kriyamāṇāni duṣyanti havīṁṣyaprayatēṣviva || 6 ||
trayāṇāṁ pañcadhā yōgaṁ karmaṇāṁ yaḥ prapaśyati |
sacivaiḥ samayaṁ kr̥tvā sa sabhyē vartatē pathi || 7 ||
yathāgamaṁ ca yō rājā samayaṁ vicikīrṣati |
budhyatē sacivānbuddhya suhr̥daścānupaśyati || 8 ||
dharmamarthaṁ ca kāmaṁ ca sarvānvā rakṣasāṁ patē |
bhajēta puruṣaḥ kālē trīṇi dvandvāni vā punaḥ || 9 ||
triṣu caitēṣu yacchrēṣṭhaṁ śrutvā tannāvabudhyatē |
rājā vā rājamātrō vā vyarthaṁ tasya bahuśrutam || 10 ||
upapradānaṁ sāntvaṁ vā bhēdaṁ kālē ca vikramam |
yōgaṁ ca rakṣasāṁ śrēṣṭha tāvubhau ca nayānayau || 11 ||
kālē dharmārthakāmānyaḥ sammantrya sacivaiḥ saha |
niṣēvētātmavām̐llōkē na sa vyasanamāpnuyāt || 12 ||
hitānubandhamālōcya kāryākāryamihātmanaḥ |
rājā sahārthatattvajñaiḥ sacivaiḥ sa hi jīvati || 13 ||
anabhijñāya śāstrārthānpuruṣāḥ paśubuddhayaḥ |
prāgalbhyādvaktumicchanti mantrēṣvabhyantarīkr̥tāḥ || 14 ||
aśāstraviduṣāṁ tēṣāṁ na kāryamahitaṁ vacaḥ |
arthaśāstrānabhijñānāṁ vipulāṁ śriyamicchatām || 15 ||
ahitaṁ ca hitākāraṁ dhārṣṭyājjalpanti yē narāḥ |
avēkṣya mantrabāhyāstē kartavyāḥ kr̥tyadūṣaṇāḥ || 16 ||
vināśayantō bhartāraṁ sahitāḥ śatrubhirbudhaiḥ |
viparītāni kr̥tyāni kārayantīha mantriṇaḥ || 17 ||
tānbhartā mitrasaṅkāśānamitrānmantranirṇayē |
vyavahārēṇa jānīyātsacivānupasaṁhitān || 18 ||
capalasyēha kr̥tyāni sahasā:’nupradhāvataḥ |
chidramanyē prapadyantē krauñcasya khamiva dvijāḥ || 19 ||
yō hi śatrumabhijñāya nātmānamabhirakṣati |
avāpnōti hi sō:’narthān sthānācca vyavarōpyatē || 20 ||
yaduktamiha tē pūrvaṁ priyayāmēnujēna ca | [kriyatā]
tadēva nō hitaṁ kāryaṁ yadicchasi ca tatkuru || 21 ||
tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam |
bhrukuṭiṁ caiva sañcakrē kruddhaścainamabhāṣata || 22 ||
mānyō gururivācāryaḥ kiṁ māṁ tvamanuśāsasi |
kimēvaṁ vākchramaṁ kr̥tvā kālē yuktaṁ vidhīyatām || 23 ||
vibhramāccittamōhādvā balavīryāśrayēṇa vā |
nābhipannamidānīṁ yadvyarthāstasya punaḥ kathāḥ || 24 ||
asminkālē tu yadyuktaṁ tadidānīṁ vidhīyatām |
gataṁ tu nānuśōcanti gataṁ tu gatamēva hi || 25 ||
mamāpanayajaṁ dōṣaṁ vikramēṇa samīkuru |
yadi khalvasti mē snēhō vikramaṁ vāvagacchasi || 26 ||
yadi vā kāryamētattē hr̥di kāryatamaṁ matam |
sa suhr̥dyō vipannārthaṁ dīnamabhyavapadyatē || 27 ||
sa bandhuryō:’panītēṣu sāhāyyāyōpakalpatē |
tamathaivaṁ bruvāṇaṁ tu vacanaṁ dhīradāruṇam || 28 ||
ruṣṭō:’yamiti vijñāya śanaiḥ ślakṣṇamuvāca ha |
atīva hi samālakṣya bhrātaraṁ kṣubhitēndriyam || 29 ||
kumbhakarṇaḥ śanairvākyaṁ babhāṣē parisāntvayan |
alaṁ rākṣasarājēndra santāpamupapadyatē || 30 ||
rōṣaṁ ca samparityajya svasthō bhavitumarhasi |
naitanmanasi kartavyaṁ mayi jīvati pārthiva || 31 ||
tamahaṁ nāśayiṣyāmi yatkr̥tē paritapyasē |
avaśyaṁ tu hitaṁ vācyaṁ sarvāvasthaṁ mayā tava || 32 ||
bandhubhāvādabhihitaṁ bhrātr̥snēhācca pārthiva |
sadr̥śaṁ yattu kālē:’sminkartuṁ snigdhēna bandhunā || 33 ||
śatrūṇāṁ kadanaṁ paśya kriyamāṇaṁ mayā raṇē |
adya paśya mahābāhō mayā samaramūrdhani || 34 ||
hatē rāmē saha bhrātrā dravantīṁ harivāhinīm |
adya rāmasya taddr̥ṣṭvā mayā:’:’nītaṁ raṇācchiraḥ || 35 ||
sukhī bhava mahābāhō sītā bhavatu duḥkhitā |
adya rāmasya paśyantu nidhanaṁ sumahatpriyam || 36 ||
laṅkāyāṁ rākṣasāḥ sarvē yē tē nihatabāndhavāḥ |
adya śōkaparītānāṁ svabandhuvadhakāraṇāt || 37 ||
śatrōryudhi vināśēna karōmyāsrapramārjanam |
adya parvatasaṅkāśaṁ sasūryamiva tōyadam || 38 ||
vikīrṇaṁ paśya samarē sugrīvaṁ plavagōttamam |
kathaṁ tvaṁ rākṣasairēbhirmayā ca parisāntvataḥ || 39 || [rakṣitaḥ]
jighāṁsubhirdāśarathiṁ vyathasē tvaṁ sadā:’nagha |
atha pūrvaṁ hatē tēna mayi tvāṁ hanti rāghavaḥ || 40 ||
nāhamātmani santāpaṁ gacchēyaṁ rākṣasādhipa |
kāmaṁ tvidānīmapi māṁ vyādiśa tvaṁ parantapa || 41 ||
na paraḥ prēṣaṇīyastē yuddhāyātulavikrama |
ahamutsādayiṣyāmi śatrūṁstava mahābala || 42 ||
yadi śakrō yadi yamō yadi pāvakamārutau |
tānahaṁ yōdhayiṣyāmi kubēravaruṇāvapi || 43 ||
girimātraśarīrasya śitaśūladharasya mē |
nardatastīkṣṇadaṁṣṭrasya bibhīyācca purandaraḥ || 44 ||
athavā tyaktaśastrasya mr̥dgatastarasā ripūn | [mr̥dnataḥ]
na mē pratimukhē sthātuṁ kaścicchaktō jijīviṣuḥ || 45 ||
naiva śaktyā na gadayā nāsinā niśitaiḥ śaraiḥ |
hastābhyāmēva saṁrabdhō haniṣyāmyapi vajriṇam || 46 ||
yadi mē muṣṭivēgaṁ sa rāghavō:’dya sahiṣyatē |
tataḥ pāsyanti bāṇaughā rudhiraṁ rāghavasya tu || 47 ||
cintayā bādhyasē rājankimarthaṁ mayi tiṣṭhati |
sō:’haṁ śatruvināśāya tava niryātumudyataḥ || 48 ||
muñca rāmādbhayaṁ rājanhaniṣyāmīha samyugē |
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ ca mahābalam || 49 ||
hanumantaṁ ca rakṣōghnaṁ laṅkā yēna pradīpitā |
harīṁścāpi haniṣyāmi samyugē samavasthitān || 50 ||
asādhāraṇamicchāmi tava dātuṁ mahadyaśaḥ |
yadi cēndrādbhayaṁ rājanyadi vā:’pi svayambhuvaḥ || 51 ||
api dēvāḥ śayiṣyantē kruddhē mayi mahītalē |
yamaṁ ca śamayiṣyāmi bhakṣayiṣyāmi pāvakam || 52 ||
ādityaṁ pātayiṣyāmi sanakṣatraṁ mahītalē |
śatakratuṁ vadhiṣyāmi pāsyāmi varuṇālayam || 53 ||
parvatāṁścūrṇayiṣyāmi dārayiṣyāmi mēdinīm |
dīrghakālaṁ prasuptasya kumbhakarṇasya vikramam || 54 ||
adya paśyantu bhūtāni bhakṣyamāṇāni sarvaśaḥ |
nanvidaṁ tridivaṁ sarvamāhārasya na pūryatē || 55 ||
vadhēna tē dāśarathēḥ sukhārhaṁ
sukhaṁ samāhartumahaṁ vrajāmi |
nikr̥tya rāmaṁ saha lakṣmaṇēna [nihatya]
khādāmi sarvānhariyūthamukhyān || 56 ||
ramasva kāmaṁ piba cāgryavāruṇīṁ
kuruṣva kr̥tyāni vinīyatāṁ jvaraḥ |
mayādya rāmē gamitēyamakṣayaṁ
cirāya sītā vaśagā bhaviṣyati || 57 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||
yuddhakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.