Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastavadhaḥ ||
tataḥ prahastaṁ niryāntaṁ dr̥ṣṭvā bhīmaparākramam |
uvāca sasmitaṁ rāmō vibhīṣaṇamarindamaḥ || 1 ||
ka ēṣa sumahākāyō balēna mahatā vr̥taḥ |
[* āgacchati mahāvēgaḥ kiṁrūpabalapauruṣaḥ | *]
ācakṣva mē mahābāhō vīryavantaṁ niśācaram || 2 ||
rāghavasya vacaḥ śrutvā pratyuvāca vibhīṣaṇaḥ |
ēṣa sēnāpatistasya prahastō nāma rākṣasaḥ || 3 ||
laṅkāyāṁ rākṣasēndrasya tribhāgabalasaṁvr̥taḥ |
vīryavānastravicchūraḥ prakhyātaśca parākramē || 4 ||
tataḥ prahastaṁ niryāntaṁ bhīmaṁ bhīmaparākramam |
garjantaṁ sumahākāyaṁ rākṣasairabhisaṁvr̥tam || 5 ||
dadarśa mahatī sēnā vānarāṇāṁ balīyasām |
atisañjātarōṣāṇāṁ prahastamabhigarjatām || 6 ||
khaḍgaśaktyr̥ṣṭibāṇāśca śūlāni musalāni ca |
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ || 7 ||
dhanūṁṣi ca vicitrāṇi rākṣasānāṁ jayaiṣiṇām |
pragr̥hītānyaśōbhanta vānarānabhidhāvatām || 8 ||
jagr̥huḥ pādapāṁścāpi puṣpitānvānararṣabhāḥ |
śilāśca vipulā dīrghā yōddhukāmāḥ plavaṅgamāḥ || 9 ||
tēṣāmanyōnyamāsādya saṅgrāmaḥ sumahānabhūt |
bahūnāmaśmavr̥ṣṭiṁ ca śaravr̥ṣṭiṁ ca varṣatām || 10 ||
bahavō rākṣasā yuddhē bahūnvānarayūthapān |
vānarā rākṣasāṁścāpi nijaghnurbahavō bahūn || 11 ||
śūlaiḥ pramathitāḥ kēcitkēcicca paramāyudhaiḥ |
parighairāhatāḥ kēcitkēcicchinnāḥ paraśvadhaiḥ || 12 ||
nirucchvāsāḥ kr̥tāḥ kēcitpatitā dharaṇītalē |
vibhinnahr̥dayāḥ kēcidiṣusandhānasanditāḥ || 13 ||
kēciddvidhā kr̥tāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi |
vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ || 14 ||
vānaraiścāpi saṅkruddhai rākṣasaughāḥ samantataḥ |
pādapairgiriśr̥ṅgaiśca sampiṣṭā vasudhātalē || 15 ||
vajrasparśatalairhastairmuṣṭibhiśca hatā bhr̥śam |
vēmuḥ śōṇitamāsyēbhyō viśīrṇadaśanēkṣaṇāḥ || 16 ||
ārtasvanaṁ ca svanatāṁ siṁhanādaṁ ca nardatām |
babhūva tumulaḥ śabdō harīṇāṁ rakṣasāṁ yudhi || 17 ||
vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ |
vivr̥ttanayanāḥ krūrāścakruḥ karmāṇyabhītavat || 18 ||
narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ |
ētē prahastasacivāḥ sarvē jaghnurvanaukasaḥ || 19 ||
tēṣāmāpatatāṁ śīghraṁ nighnatāṁ cāpi vānarān |
dvividō giriśr̥ṅgēṇa jaghānaikaṁ narāntakam || 20 ||
durmukhaḥ punarutthāya kapiḥ sa vipuladrumam |
rākṣasaṁ kṣiprahastastu samunnatamapōthayat || 21 ||
jāmbavāṁstu susaṅkruddhaḥ pragr̥hya mahatīṁ śilām |
pātayāmāsa tējasvī mahānādasya vakṣasi || 22 ||
atha kumbhahanustatra tārēṇāsādya vīryavān |
vr̥kṣēṇābhihatō mūrdhni prāṇānsantyājayadraṇē || 23 ||
amr̥ṣyamāṇastatkarma prahastō rathamāsthitaḥ |
cakāra kadanaṁ ghōraṁ dhanuṣpāṇirvanaukasām || 24 ||
āvarta iva sañjajñē ubhayōḥ sēnayōstadā |
kṣubhitasyāpramēyasya sāgarasyēva niḥsvanaḥ || 25 ||
mahatā hi śaraughēṇa prahastō yuddhakōvidaḥ |
ardayāmāsa saṅkruddhō vānarānparamāhavē || 26 ||
vānarāṇāṁ śarīraiśca rākṣasānāṁ ca mēdinī |
babhūva nicitā ghōrā patitairiva parvataiḥ || 27 ||
sā mahī rudhiraughēṇa pracchannā samprakāśatē |
sañchannā mādhavē māsi palāśairiva puṣpitaiḥ || 28 ||
hatavīraughavaprāṁ tu bhagnāyudhamahādrumām |
śōṇitaughamahātōyāṁ yamasāgaragāminīm || 29 ||
yakr̥tplīhamahāpaṅkāṁ vinikīrṇāntraśaivalām |
bhinnakāyaśirōmīnāmaṅgāvayavaśādvalām || 30 ||
gr̥dhrahaṁsagaṇākīrṇāṁ kaṅkasārasasēvitām |
mēdaḥphēnasamākīrṇāmārtastanitaniḥsvanām || 31 ||
tāṁ kāpuruṣadustārāṁ yuddhabhūmimayīṁ nadīm |
nadīmiva ghanāpāyē haṁsasārasasēvitām || 32 ||
rākṣasāḥ kapimukhyāśca tērustāṁ dustarāṁ nadīm |
yathā padmarajōdhvastāṁ nalinīṁ gajayūthapāḥ || 33 ||
tataḥ sr̥jantaṁ bāṇaughānprahastaṁ syandanē sthitam |
dadarśa tarasā nīlō vinighnantaṁ plavaṅgamān || 34 ||
uddhūta iva vāyuḥ khē mahadabhrabalaṁ balāt |
samīkṣyābhidrutaṁ yuddhē prahastō vāhinīpatiḥ || 35 ||
rathēnādityavarṇēna nīlamēvābhidudruvē |
sa dhanurdhanvināṁ śrēṣṭhō vikr̥ṣya paramāhavē || 36 ||
nīlāya vyasr̥jadbāṇānprahastō vāhinīpatiḥ |
tē prāpya viśikhā nīlaṁ vinirbhidya samāhitāḥ || 37 ||
mahīṁ jagmurmahāvēgā ruṣitā iva pannagāḥ |
nīlaḥ śarairabhihatō niśitairjvalanōpamaiḥ || 38 ||
sa taṁ paramadurdharṣamāpatantaṁ mahākapiḥ |
prahastaṁ tāḍayāmāsa vr̥kṣamutpāṭya vīryavān || 39 ||
sa tēnābhihataḥ kruddhō nadanrākṣasapuṅgavaḥ |
vavarṣa śaravarṣāṇi plavaṅgānāṁ camūpatau || 40 ||
tasya bāṇagaṇānghōrānrākṣasasya mahābalaḥ |
apārayanvārayituṁ pratyagr̥hṇānnimīlitaḥ || 41 ||
yathaiva gōvr̥ṣō varṣaṁ śāradaṁ śīghramāgatam |
ēvamēva prahastasya śaravarṣaṁ durāsadam || 42 ||
nimīlitākṣaḥ sahasā nīlaḥ sēhē sudāruṇam |
rōṣitaḥ śaravarṣēṇa sālēna mahatā mahān || 43 ||
prajaghāna hayānnīlaḥ prahastasya manōjavān |
tataḥ sa cāpamudgr̥hya prahastasya mahābalaḥ || 44 ||
babhañja tarasā nīlō nanāda ca punaḥ punaḥ |
vidhanustu kr̥tastēna prahastō vāhinīpatiḥ || 45 ||
pragr̥hya musalaṁ ghōraṁ syandanādavapupluvē |
tāvubhau vāhinīmukhyau jātavairau tarasvinau || 46 ||
sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau |
ullikhantau sutīkṣṇābhirdaṁṣṭrābhiritarētaram || 47 ||
siṁhaśārdūlasadr̥śau siṁhaśārdūlacēṣṭitau |
vikrāntavijayau vīrau samarēṣvanivartinau || 48 ||
kāṅkṣamāṇau yaśaḥ prāptuṁ vr̥travāsavayōḥ samau |
ājaghāna tadā nīlaṁ lalāṭē musalēna saḥ || 49 ||
prahastaḥ paramāyattastasya susrāva śōṇitam |
tataḥ śōṇitadigdhāṅgaḥ pragr̥hya sumahātarum || 50 ||
prahastasyōrasi kruddhō visasarja mahākapiḥ |
tamacintyaprahāraṁ sa pragr̥hya musalaṁ mahat || 51 ||
abhidudrāva balinaṁ balānnīlaṁ plavaṅgamam |
tamugravēgaṁ saṁrabdhamāpatantaṁ mahākapiḥ || 52 ||
tataḥ samprēkṣya jagrāha mahāvēgō mahāśilām |
tasya yuddhābhikāmasya mr̥dhē musalayōdhinaḥ || 53 ||
prahastasya śilāṁ nīlō mūrdhni tūrṇamapātayat |
sā tēna kapimukhyēna vimuktā mahatī śilā || 54 ||
bibhēda bahudhā ghōrā prahastasya śirastadā |
sa gatāsurgataśrīkō gatasattvō gatēndriyaḥ || 55 ||
papāta sahasā bhūmau chinnamūla iva drumaḥ |
prabhinnaśirasastasya bahu susrāva śōṇitam || 56 ||
śarīrādapi susrāva girēḥ prasravaṇaṁ yathā |
hatē prahastē nīlēna tadakampyaṁ mahadbalam || 57 ||
rākṣasāmaprahr̥ṣṭānāṁ laṅkāmabhijagāma ha |
na śēkuḥ samarē sthātuṁ nihatē vāhinīpatau || 58 ||
sētubandhaṁ samāsādya vikīrṇaṁ salilaṁ yathā |
hatē tasmiṁścamūmukhyē rākṣasāstē nirudyamāḥ || 59 ||
rakṣaḥpatigr̥haṁ gatvā dhyānamūkatvamāsthitāḥ |
prāptāḥ śōkārṇavaṁ tīvraṁ niḥsañjñā iva tē:’bhavan || 60 ||
tatastu nīlō vijayī mahābalaḥ
praśasyamānaḥ svakr̥tēna karmaṇā |
samētya rāmēṇa salakṣmaṇēna ca
prahr̥ṣṭarūpastu babhūva yūthapaḥ || 61 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
yuddhakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.