Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyyupālambhaḥ ||
putraśōkārditaṁ pāpā visañjñaṁ patitaṁ bhuvi |
vivēṣṭamānamudvīkṣya saikṣvākamidamabravīt || 1 ||
pāpaṁ kr̥tvaiva kimidaṁ mama saṁśrutya saṁśravam |
śēṣē kṣititalē sannaḥ sthityāṁ sthātuṁ tvamarhasi || 2 ||
āhuḥ satyaṁ hi paramaṁ dharmaṁ dharmavidō janāḥ |
satyamāśritya hi mayā tvaṁ ca dharmaṁ pracōditaḥ || 3 ||
saṁśrutya śaibyaḥ śyēnāya svāṁ tanuṁ jagatīpatiḥ |
pradāya pakṣiṇō rājan jagāma gatimuttamām || 4 ||
tathā hyalarkastējasvī brāhmaṇē vēdapāragē |
yācamānē svakē nētrē uddhr̥tyāvimanā dadau || 5 ||
saritāṁ tu patiḥ svalpāṁ maryādāṁ satyamanvitaḥ |
satyānurōdhātsamayē vēlāṁ svāṁ nātivartatē || 6 ||
satyamēkapadaṁ brahma satyē dharmaḥ pratiṣṭhitaḥ |
satyamēvākṣayā vēdāḥ satyēnaivāpyatē param || 7 ||
satyaṁ samanuvartasva yadi dharmē dhr̥tā matiḥ |
sa varaḥ saphalō mē:’stu varadō hyasi sattama || 8 ||
dharmasyēhābhikāmārthaṁ mama caivābhicōdanāt |
pravrājaya sutaṁ rāmaṁ triḥ khalu tvāṁ bravīmyaham || 9 ||
samayaṁ ca mamādyēmaṁ yadi tvaṁ na kariṣyasi |
agratastē parityaktā parityakṣyāmi jīvitam || 10 ||
ēvaṁ pracōditō rājā kaikēyyā nirviśaṅkayā |
nāśakatpāśamunmōktuṁ balirindrakr̥taṁ yathā || 11 ||
udbhrāntahr̥dayaścāpi vivarṇavadanō:’bhavat |
sa dhuryō vai parispandanyugacakrāntaraṁ yathā || 12 ||
vihvalābhyāṁ ca nētrābhyāmapaśyanniva bhūpatiḥ | [bhūmipaḥ]
kr̥cchrāddhairyēṇa saṁstabhya kaikēyīmidamabravīt || 13 ||
yastē mantrakr̥taḥ pāṇiragnau pāpē mayā dhr̥taḥ |
taṁ tyajāmi svajaṁ caiva tava putraṁ tvayā saha || 14 ||
prayātā rajanī dēvi sūryasyōdayanaṁ prati |
abhiṣēkaṁ gurujanastvarayiṣyati māṁ dhruvam || 15 ||
rāmābhiṣēkasambhāraistadarthamupakalpitaiḥ |
rāmaḥ kārayitavyō mē mr̥tasya salilakriyām || 16 ||
tvayā saputrayā naiva kartavyā salilakriyā |
vyāhantā:’syaśubhācārē yadi rāmābhiṣēcanam || 17 ||
na ca śaktō:’smyahaṁ draṣṭuṁ dr̥ṣṭvā pūrvaṁ tathā sukham | [śaknōmyahaṁ]
hataharṣaṁ nirānandaṁ punarjanamavāṅmukham || 18 ||
tāṁ tathā bruvatastasya bhūmipasya mahātmanaḥ |
prabhātā śarvarī puṇyā candranakṣatraśālinī || 19 ||
tataḥ pāpasamācārā kaikēyī pārthivaṁ punaḥ |
uvāca paruṣaṁ vākyaṁ vākyajñā rōṣamūrchitā || 20 ||
kimidaṁ bhāṣasē rājanvākyaṁ gararujōpamam |
ānāyayitumakliṣṭaṁ putraṁ rāmamihārhasi || 21 ||
sthāpya rājyē mama sutaṁ kr̥tvā rāmaṁ vanēcaram |
niḥsapatnāṁ ca māṁ kr̥tvā kr̥takr̥tyō bhaviṣyasi || 22 ||
sa nunna iva tīkṣṇēna pratōdēna hayōttamaḥ |
rājā pracōditō:’bhīkṣṇaṁ kaikēyīmidamabravīt || 23 ||
dharmabandhēna baddhō:’smi naṣṭā ca mama cētanā |
jyēṣṭhaṁ putraṁ priyaṁ rāmaṁ draṣṭumicchāmi dhārmikam || 24 ||
tataḥ prabhātāṁ rajanīmuditē ca divākarē |
puṇyē nakṣatrayōgē ca muhūrtē ca samāhitē || 25 ||
vasiṣṭhō guṇasampannaḥ śiṣyaiḥ parivr̥tastadā |
upasaṅgr̥hya sambhārānpravivēśa purōttamam || 26 || [upagr̥̄hyāśu]
siktasammārjitapathāṁ patākōttamabhūṣitām |
vicitrakusumākīrṇāṁ nānāsragbhirvirājitām || 27 ||
saṁhr̥ṣṭamanujōpētāṁ samr̥ddhavipaṇāpaṇām |
mahōtsavasamākīrṇāṁ rāghavārthē samutsukām || 28 ||
candanāgarudhūpaiśca sarvataḥ pratidhūpitām |
tāṁ purīṁ samatikramya purandarapurōpamām || 29 ||
dadarśāntaḥpuraṁ śrēṣṭhaṁ nānādvijagaṇāyutam |
paurajānapadākīrṇaṁ brāhmaṇairupaśōbhitam || 30 ||
yajñavidbhiḥ susampūrṇaṁ sadasyaiḥ paramadvijaiḥ |
tadantaḥpuramāsādya vyaticakrāma taṁ janam || 31 ||
vasiṣṭhaḥ paramaprītaḥ paramarṣirvivēśa ca |
satvapaśyadviniṣkrāntaṁ sumantraṁ nāma sārathim || 32 ||
dvārē tu rājasiṁhasya sacivaṁ priyadarśanam |
tamuvāca mahātējāḥ sūtaputraṁ viśāradam || 33 ||
vasiṣṭhaḥ kṣipramācakṣva nr̥patērmāmihāgatam |
imē gaṅgōdakaghaṭāḥ sāgarēbhyaśca kāñcanāḥ || 34 ||
audumbaraṁ bhadrapīṭhamabhiṣēkārthamāhr̥tam | [māgatam]
sarvabījāni gandhāśca ratnāni vividhāni ca || 35 ||
kṣaudraṁ dadhi ghr̥taṁ lājāḥ darbhāḥ sumanasaḥ payaḥ |
aṣṭau ca kanyā rucirāḥ mattaśca varavāraṇaḥ || 36 ||
caturaśvō rathaḥ śrīmānnistriṁśō dhanuruttamam |
vāhanaṁ narasamyuktaṁ chatraṁ ca śaśisannibham || 37 ||
śvētē ca vālavyajanē bhr̥ṅgāraśca hiraṇmayaḥ |
hēmadāmapinaddhaśca kakudmānpāṇḍarō vr̥ṣaḥ || 38 ||
kēsarī ca caturdaṁṣṭrō hariśrēṣṭhō mahābalaḥ |
siṁhāsanaṁ vyāghratanuḥ samiddhaśca hutāśanaḥ || 39 ||
sarvavāditrasaṅghāśca vēśyāścālaṅkr̥tāḥ striyaḥ |
ācāryā brāhmaṇā gāvaḥ puṇyāśca mr̥gapakṣiṇaḥ || 40 ||
paurajānapadaśrēṣṭhāḥ naigamāśca gaṇaiḥ saha |
ētē cānyē ca bahavaḥ prīyamāṇāḥ priyaṁvadāḥ || 41 || [nīyamānāḥ]
abhiṣēkāya rāmasya saha tiṣṭhanti pārthivaiḥ |
tvarayasva mahārājaṁ yathā samuditē:’hani || 42 ||
puṇyē nakṣatrayōgē ca rāmō rājyamavāpnuyāt | [puṣyē]
iti tasya vacaḥ śrutvā sūtaputrō mahātmanaḥ || 43 ||
stuvannr̥patiśārdūlaṁ pravivēśa nivēśanam |
taṁ tu pūrvōditaṁ vr̥ddhaṁ dvārasthā rājasammatam || 44 ||
na śēkurabhisaṁrōddhuṁ rājñaḥ prayacikīrṣavaḥ |
sa samīpasthitō rājñastāmavasthāmajajñivān || 45 ||
vāgbhiḥ paramatuṣṭābhirabhiṣṭōtuṁ pracakramē |
tataḥ sūtō yathākālaṁ pārthivasya nivēśanē || 46 ||
sumantraḥ prāñjalirbhūtvā tuṣṭāva jagatīpatim |
yathā nandati tējasvī sāgarō bhāskarōdayē || 47 ||
prītaḥ prītēna manasā tathā:’:’nandaghanaḥ svataḥ |
indramasyāṁ tu vēlāyāmabhituṣṭāva mātaliḥ || 48 ||
sō:’jayaddānavānsarvāṁstathā tvāṁ bōdhayāmyaham |
vēdāḥ sahāṅgavidyāśca yathāhyātmabhuvaṁ vibhum || 49 ||
brahmāṇaṁ bōdhayantyadya tathā tvāṁ bōdhayāmyaham |
ādityaḥ saha candrēṇa yathā bhūtadharāṁ śubhām || 50 ||
bōdhayatyadya pr̥thivīṁ tathā tvāṁ bōdhayāmyaham |
uttiṣṭhāśu mahārāja kr̥takautukamaṅgalaḥ || 51 ||
virājamānō vapuṣā mērōriva divākaraḥ |
sōmasūryau ca kākutstha śivavaiśravaṇāvapi || 52 ||
varuṇaścāgnirindraśca vijayaṁ pradiśantu tē |
gatā bhagavatī rātriḥ kr̥taṁ kr̥tyamidaṁ tava || 53 ||
buddhyasva nr̥paśārdūla kurukāryamanantaram |
upatiṣṭhati rāmasya samagramabhiṣēcanam || 54 || [udatiṣṭhata]
paurajānapadaiścāpi naigamaiśca kr̥tāñjaliḥ |
ayaṁ vasiṣṭhō bhagavānbrāhmaṇaiḥ saha tiṣṭhati || 55 || [svayaṁ]
kṣipramājñāpyatāṁ rājanrāghavasyābhiṣēcanam |
yathā hyapālāḥ paśavō yathā sēnā hyānāyakā || 56 ||
yathā candraṁ vinā rātriryathā gāvō vinā vr̥ṣam |
ēvaṁ hi bhavitā rāṣṭraṁ yatra rājā na dr̥śyatē || 57 ||
iti tasya vacaḥ śr̥tvā sāntvapūrvamivārthavat |
abhyakīryata śōkēna bhūya ēva mahīpatiḥ || 58 ||
tataḥ sa rājā taṁ sūtaṁ sannaharṣaḥ sutaṁ prati |
śōkaraktēkṣaṇaḥ śrīmānudvīkṣyōvāca dhārmikaḥ || 59 ||
vākyaistu khalu marmāṇi mama bhūyō nikr̥ntasi |
sumantraḥ karuṇaṁ śrutvā dr̥ṣṭvā dīnaṁ ca pārthivam || 60 ||
pragr̥hītāñjaliḥ kiñcit tasmāddēśādapākramat |
yadā vaktuṁ svayaṁ dainyāt na śaśāka mahīpatiḥ || 61 ||
tadā sumantraṁ mantrajñā kaikēyī pratyuvāca ha |
sumantra rājā rajanīṁ rāmaharṣasamutsukaḥ || 62 ||
prajāgarapariśrāntō nidrāyā vaśamēyivān |
tadgaccha tvaritaṁ sūta rājaputraṁ yaśasvinam || 63 ||
rāmamānaya bhadraṁ tē nātra kāryā vicāraṇā |
sa manyamānaḥ kalyāṇaṁ hr̥dayēna nananda ca || 64 ||
nirjagāma ca samprītyā tvaritō rājaśāsanāt |
sumantraścintayāmāsa tvaritaṁ cōditastayā || 65 ||
vyaktaṁ rāmō:’bhiṣēkārthamihāyāsyati dharmavit |
iti sūtō matiṁ kr̥tvā harṣēṇa mahatā:’:’vr̥taḥ || 66 ||
nirjagāma mahābāhū rāghavasya didr̥kṣayā |
sāgarahradasaṅkāśātsumantrōntaḥpurācchubhāt |
niṣkramya janasambādhaṁ dadarśa dvāramagrataḥ || 67 ||
tataḥ purastātsahasā vinirgatō
mahībhr̥tō dvāragatānvilōkayan | [patīn]
dadarśa paurānvividhānmahādhanā-
-nupasthitāndvāramupētya viṣṭhitān || 68 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturdaśaḥ sargaḥ || 14 ||
ayōdhyākāṇḍa pañcadaśaḥ sargaḥ (15) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.