Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyīnivartanaprayāsaḥ ||
tataḥ śr̥tvā mahārājaḥ kaikēyyā dāruṇaṁ vacaḥ |
cintāmabhisamāpēdē muhūrtaṁ pratatāpa ca || 1 ||
kiṁ nu mē yadi vā svapnaścittamōhū:’pi vā mama |
anubhūtōpasargō vā manasō vā:’pyupadravaḥ || 2 ||
iti sañcintya tadrājā nābhyagacchattadāsukham |
pratilabhya cirātsañjñāṁ kaikēyīvākyatāpitaḥ || 3 || [tāḍitaḥ]
vyathitō viklavaścaiva vyāghrīṁ dr̥ṣṭvā yathā mr̥gaḥ |
asaṁvr̥tāyāmāsīnō jagatyāṁ dīrghamucchvasan || 4 ||
maṇḍalē pannagō ruddhō mantrairiva mahāviṣaḥ |
ahō dhigiti sāmarṣō vācamuktvā narādhipaḥ || 5 ||
mōhamāpēdivānbhūyaḥ śōkōpahatacētanaḥ |
cirēṇa tu nr̥paḥ sañjñāṁ pratilabhya suduḥkhitaḥ || 6 ||
kaikēyīmabravītkruddhaḥ pradahanniva cakṣuṣā |
nr̥śaṁsē duṣṭacāritrē kulasyāsya vināśini || 7 ||
kiṁ kr̥taṁ tava rāmēṇa pāpaṁ pāpē mayāpi:’vā |
yadā tē jananītulyāṁ vr̥ttiṁ vahati rāghavaḥ || 8 ||
tasyaiva tvamanarthāya kiṁ nimittamihōdyatā |
tvaṁ mayā:’:’tmavināśārthaṁ bhavanaṁ svaṁ pravēśitā || 9 ||
avijñānānnr̥pasutā vyālī tīkṣṇaviṣā yathā |
jīvalōkō yadā sarvō rāmasyāha guṇastavam || 10 ||
aparādhaṁ kamuddiśya tyakṣyāmīṣṭamahaṁ sutam |
kausalyāṁ vā sumitrāṁ vā tyajēyamapi vā śriyam || 11 ||
jīvitaṁ vā:’:’tmanō rāmaṁ na tvēva pitr̥vatsalam |
parā bhavati mē prītirdr̥ṣṭvā tanayamagrajam || 12 ||
apaśyatastu mē rāmaṁ naṣṭā bhavati cētanā |
tiṣṭhēllōkō vinā sūryaṁ sasyaṁ vā salilaṁ vinā || 13 ||
na tu rāmaṁ vinā dēhē tiṣṭhēttu mama jīvitam |
tadalaṁ tyajyatāmēṣaḥ niścayaḥ pāpaniścayē || 14 ||
api tē caraṇau mūrdhnā spr̥śāmyēṣa prasīda mē |
kimidaṁ cintitaṁ pāpē tvayā paramadāruṇam || 15 ||
atha jījñāsasē māṁ tvaṁ bharatasya priyāpriyē |
astu yattattvayā pūrvaṁ vyāhr̥taṁ rāghavaṁ prati || 16 ||
sa mē jyēṣṭhaḥ sutaḥ śrīmāndharmajyēṣṭha itīva mē |
tattvayā priyavādinyā sēvārthaṁ kathitaṁ bhavēt || 17 ||
tacchrutvā śōkasantaptā santāpayasi māṁ bhr̥śam |
āviṣṭā:’si gr̥haṁ śūnyaṁ sā tvaṁ paravaśaṁ gatā || 18 ||
ikṣvākūṇāṁ kulē dēvi samprāptaḥ sumahānayam |
anayō nayasampannē yatra tē vikr̥tā matiḥ || 19 ||
na hi kiñcidayuktaṁ vā vipriyaṁ vā purā mama |
akarōstvaṁ viśālākṣi tēna na śraddadhāmyaham || 20 ||
nanu tē rāghavastulyō bharatēna mahātmanā |
bahuśō hi subālē tvaṁ kathāḥ kathayasē mama || 21 ||
tasya dharmātmanō dēvi vanē vāsaṁ yaśasvinaḥ |
kathaṁ rōcayasē bhīru nava varṣāṇi pañca ca || 22 ||
atyantasukumārasya tasya dharmē dhr̥tātmanaḥ |
kathaṁ rōcayasē vāsamaraṇyē bhr̥śadāruṇē || 23 ||
rōcayasyabhirāmasya rāmasya śubhalōcanē |
tava śuśrūṣamāṇasya kimarthaṁ vipravāsanam || 24 ||
rāmō hi bharatādbhūyastava śuśrūṣatē sadā |
viśēṣaṁ tvayi tasmāttu bharatasya na lakṣayē || 25 ||
śuśrūṣāṁ gauravaṁ caiva pramāṇaṁ vacanakriyām |
kastē bhūyastaraṁ kuryādanyatra manujarṣabhāt || 26 ||
bahūnāṁ strīsahasrāṇāṁ bahūnāṁ cōpajīvinām |
parivādō:’pavādō vā rāghavē nōpapadyatē || 27 ||
sāntvayan sarvabhūtāni rāmaḥ śuddhēna cētasā |
gr̥hṇāti manujavyāghraḥ priyairviṣayavāsinaḥ || 28 ||
satyēna lōkān jayati dīnān dānēna rāghavaḥ |
gurūn śuśrūṣayā vīrō dhanuṣā yudhi śātravān || 29 ||
satyaṁ dānaṁ tapastyāgō mitratā śaucamārjavam |
vidyā ca guruśuśrūṣā dhruvāṇyētāni rāghavē || 30 ||
tasminnārjavasampannē dēvi dēvōpamē katham |
pāpamāśaṁsasē rāmē maharṣisamatējasi || 31 ||
na smarāmyapriyaṁ vākyaṁ lōkasya priyavādinaḥ |
sa kathaṁ tvatkr̥tē rāmaṁ vakṣyāmi priyamapriyam || 32 ||
kṣamā yasmindamastyāgaḥ satyaṁ dharmaḥ kr̥tajñatā |
apyahiṁsā ca bhūtānāṁ tamr̥tē kā gatirmama || 33 ||
mama vr̥ddhasya kaikēyi gatāntasya tapasvinaḥ |
dīnaṁ lālapyamānasya kāruṇyaṁ kartumarhasi || 34 ||
pr̥thivyāṁ sāgarāntāyāṁ yatkiñcidadhigamyatē |
tatsarvaṁ tava dāsyāmi mā ca tvāṁ manyurāviśēt || 35 ||
añjaliṁ kurmi kaikēyi pādau cāpi spr̥śāmi tē |
śaraṇaṁ bhava rāmasya mā:’dharmō māmiha spr̥śēt || 36 ||
iti duḥkhābhisantaptaṁ vilapantamacētanam |
ghūrṇamānaṁ mahārājaṁ śōkēna samabhiplutam || 37 ||
pāraṁ śōkārṇavasyāśu prārthayantaṁ punaḥ punaḥ |
pratyuvācātha kaikēyī raudrā raudrataraṁ vacaḥ || 38 ||
yadi dattvā varau rājan punaḥ pratyanutapyasē |
dhārmikatvaṁ kathaṁ vīra pr̥thivyāṁ kathayiṣyasi || 39 ||
yadā samētā bahavastvayā rājarṣayaḥ saha |
kathayiṣyanti dharmajñāstatra kiṁ prativakṣyasi || 40 ||
yasyāḥ prayatnē jīvāmi yā ca māmabhyapālayat | [prasādē]
tasyāḥ kr̥taṁ mayā mithyā kaikēyyā iti vakṣyasi || 41 ||
kilbiṣatvaṁ narēndrāṇāṁ kariṣyasi narādhipa |
yō datvā varamadyaiva punaranyāni bhāṣasē || 42 ||
śaibyaḥ śyēnakapōtīyē svamāṁsaṁ pakṣiṇē dadau |
alarkaścakṣuṣī dattvā jagāma gatimuttamām || 43 ||
sāgaraḥ samayaṁ kr̥tvā na vēlāmativartatē |
samayaṁ mā:’nr̥taṁ kārṣīḥ purvavr̥ttamanusmaran || 44 ||
sa tvaṁ dharmaṁ parityajya rāmaṁ rājyē:’bhiṣicya ca |
saha kaulasyayā nityaṁ rantumicchasi durmatē || 45 ||
bhavatvadharmō dharmō vā satyaṁ vā yadi vā:’nr̥tam |
yattvayā saṁśrutaṁ mahyaṁ tasya nāsti vyatikramaḥ || 46 ||
ahaṁ hi viṣamadyaiva pītvā bahu tavāgrataḥ |
paśyatastē mariṣyāmi rāmō yadyabhiṣicyatē || 47 ||
ēkāhamapi paśyēyaṁ yadyahaṁ rāmamātaram |
añjaliṁ pratigr̥hṇantīṁ śrēyō nanu mr̥tirmama || 48 ||
bharatēnātmanā cāhaṁ śapē tē manujādhipa |
yathā nānyēna tuṣyēyamr̥tē rāmavivāsanāt || 49 ||
ētāvaduktvā vacanaṁ kaikēyī virarāma ha |
vilapantaṁ ca rājānaṁ na prativyājahāra sā || 50 ||
śrutvā tu rājā kaikēyyā vr̥taṁ paramadāruṇam | [paramaśōbhanam]
rāmasya ca vanē vāsamaiśvaryaṁ bharatasya ca || 51 ||
nābhyabhāṣata kaikēyīṁ muhūrtaṁ vyākulēndriyaḥ |
praikṣatānimiṣō dēvīṁ priyāmapriyavādinīm || 52 ||
tāṁ hi vajrasamāṁ vācamākarṇya hr̥dayāpriyām |
duḥkhaśōkamayīṁ ghōrāṁ rājā na sukhitō:’bhavat || 53 ||
sa dēvyā vyavasāyaṁ ca ghōraṁ ca śapathaṁ kr̥tam |
dhyātvā rāmēti niḥśvasya cchinnastarurivāpatat || 54 ||
naṣṭacittō yathōnmattō viparītō yathā:’turaḥ |
hr̥tatējā yathā sarpō babhūva jagatīpatiḥ || 55 ||
dīnayā tu girā rājā iti hōvāca kaikayīm |
anarthamimamarthābhaṁ kēna tvamupadarśitā || 56 ||
bhūtōpahatacittēva bruvantī māṁ na lajjasē |
śīlavyasanamētattē nābhijānāmyahaṁ purā || 57 ||
bālāyāstattvidānīṁ tē lakṣayē viparītavat |
kutō vā tē bhayaṁ jātaṁ yā tvamēvaṁ-vidhaṁ varam || 58 ||
rāṣṭrē bharatamāsīnaṁ vr̥ṇīṣē rāghavaṁ vanē |
viramaitēna bhāvēna tvamētēnānr̥tēna vā || 59 ||
yadi bhartuḥ priyaṁ kāryaṁ lōkasya bharatasya ca |
nr̥śaṁsē pāpasaṅkalpē kṣudrē duṣkr̥takāriṇi || 60 ||
kiṁ nu duḥkhamalīkaṁ vā mayi rāmē ca paśyasi |
na kathañcidr̥tē rāmādbharatō rājyamāvasēt || 61 ||
rāmādapi hitaṁ manyē dharmatō balavattaram |
kathaṁ drakṣyāmi rāmasya vanaṁ gacchēti bhāṣitē || 62 ||
mukhavarṇaṁ vivarṇaṁ taṁ yathaivēndumupaplutam |
tāṁ hi mē sukr̥tāṁ buddhiṁ suhr̥dbhiḥ saha niścitām || 63 ||
kathaṁ drakṣyāmyapāvr̥ttāṁ parairiva hatāṁ camūm |
kiṁ māṁ vakṣyanti rājānō nānādigbhyaḥ samāgatāḥ || 64 ||
bālō batāyamaikṣvākaściraṁ rājyamakārayat |
yadā tu bahavō vr̥ddhāḥ guṇavantō bahuśrutāḥ || 65 ||
pariprakṣyanti kākutsthaṁ vakṣyāmi kimahaṁ tadā |
kaikēyyā kliśyamānēna rāmaḥ pravrājitō mayā || 66 ||
yadi satyaṁ bravīmyētattadasatyaṁ bhaviṣyati |
kiṁ māṁ vakṣyati kausalyā rāghavē vanamāsthitē || 67 ||
kiṁ caināṁ prativakṣyāmi kr̥tvā vipriyamīdr̥śam |
yadā yadā hi kausalyā dāsīvacca sakhīva ca || 68 ||
bhāryāvadbhaginīvacca mātr̥vaccōpatiṣṭhati |
satataṁ priyakāmā mē priyaputrā priyaṁ-vadā || 69 ||
na mayā satkr̥tā dēvi satkārārhā kr̥tē tava |
idānīṁ tattapati māṁ yanmayā sukr̥taṁ tvayi || 70 ||
apathyavyañjanōpētaṁ bhuktamannamivāturam |
viprakāraṁ ca rāmasya samprayāṇaṁ vanasya ca || 71 ||
sumitrā prēkṣya vai bhītā kathaṁ mē viśvasiṣyati |
kr̥paṇaṁ bata vaidēhī śrōṣyati dvayamapriyam || 72 ||
māṁ ca pañcatvamāpannaṁ rāmaṁ ca vanamāśritam |
vaidēhī bata mē prāṇān śōcantī kṣapayiṣyati || 73 ||
hīnā himavataḥ pārśvē kinnarēṇēva kinnarī |
na hi rāmamahaṁ dr̥ṣṭvā pravasantaṁ mahāvanē || 74 ||
ciraṁ jīvitumāśaṁsē rudantīṁ cāpi maithilīm |
sā nūnaṁ vidhavā rājyaṁ saputrā kārayiṣyasi || 75 ||
na hi pravājitē rāmē dēvi jīvitumutsahē |
satīṁ tvāmahamatyantaṁ vyavasyāmyasatīṁ satīm || 76 ||
rūpiṇīṁ viṣasamyuktāṁ pītvēva madirāṁ naraḥ |
anr̥tairbata māṁ sāntvaiḥ sāntvayantī sma bhāṣasē || 77 ||
gītaśabdēna saṁruddhya lubdhō mr̥gamivāvadhīḥ |
anārya iti māmāryāḥ putravikrāyakaṁ dhruvam || 78 ||
dhikkariṣyanti rathyāsu surāpaṁ brāhmaṇaṁ yathā |
ahō duḥkhamahō kr̥cchraṁ yatra vācaḥ kṣamē tava || 79 ||
duḥkhamēvaṁ-vidhaṁ prāptaṁ purākr̥tamivāśubham |
ciraṁ khalu mayā pāpē tvaṁ pāpēnābhirakṣitā || 80 ||
ajñānādupasampannā rajjurudbandhinī yathā |
ramamāṇastvayā sārdhaṁ mr̥tyuṁ tvāṁ nābhilakṣayē || 81 ||
bālō rahasi hastēna kr̥ṣṇasarpamivāspr̥śam |
mayā hyapitr̥kaḥ putraḥ sa mahātmā durātmanā || 82 ||
taṁ tu māṁ jīvalōkō:’yaṁ nūnamākrōṣṭumarhati |
bāliśō bata kāmātmā rājā daśarathō bhr̥śam || 83 ||
yaḥ strīkr̥tē priyaṁ putraṁ vanaṁ prasthāpayiṣyati |
vrataiśca brahmacaryaiśca gurubhiścōpakarśitaḥ || 84 ||
bhōgakālē mahatkr̥cchraṁ punarēva prapatsyatē |
nālaṁ dvitīyaṁ vacanaṁ putrō māṁ pratibhāṣitum || 85 ||
sa vanaṁ pravrajētyuktō bāḍhamityēva vakṣyati |
yadi mē rāghavaḥ kuryādvanaṁ gacchēti cōditaḥ || 86 ||
pratikūlaṁ priyaṁ mē syāt na tu vatsaḥ kariṣyati |
śuddhabhāvō hi bhāvaṁ mē na tu jñāsyati rāghavaḥ || 87 ||
sa vanaṁ pravrajētyuktō bāḍhamityēva vakṣyati |
rāghavē hi vanaṁ prāptē sarvalōkasya dhikkr̥tam || 88 ||
mr̥tyurakṣamaṇīyaṁ māṁ nayiṣyati yamakṣayam |
mr̥tē mayi gatē rāmē vanaṁ manujapuṅgavē || 89 ||
iṣṭē mama janē śēṣē kiṁ pāpaṁ pratipatsyasē |
kausalyā māṁ ca rāmaṁ ca putrau ca yadi hāsyati || 90 ||
duḥkhānyasahatī dēvī māmēvānumariṣyati |
kausalyāṁ ca sumitrāṁ ca māṁ ca putraistribhiḥ saha || 91 ||
prakṣipya narakē sā tvaṁ kaikēyi sukhitā bhava |
mayā rāmēṇa ca tyaktaṁ śāśvataṁ satkr̥taṁ guṇaiḥ || 92 ||
ikṣvākukulamakṣōbhyamākulaṁ pālayiṣyasi |
priyaṁ cēdbharatasyaitadrāmapravrājanaṁ bhavēt || 93 ||
mā sma mē bharataḥ kārṣītprētakr̥tyaṁ gatāyuṣaḥ |
hantānāryē mamāmitrē sakāmā bhava kaikayi || 94 ||
mr̥tē mayi gatē rāmē vanaṁ puruṣapuṅgavē |
sēdānīṁ vidhavā rājyaṁ saputrā kārayiṣyasi || 95 ||
tvaṁ rājaputrīvādēna nyavasō mama vēśmani |
akīrtiścātulā lōkē dhruvaḥ paribhavaśca mē || 96 ||
sarvabhūtēṣu cāvajñā yathā pāpakr̥tastathā |
kathaṁ rathairvibhuryātvā gajāśvaiśca muhurmuhuḥ || 97 ||
padbhyāṁ rāmō mahāraṇyē vatsō mē vicariṣyati |
yasya tvāhārasamayē sūdāḥ kuṇḍaladhāriṇaḥ || 98 ||
ahaṁ-purvāḥ pacanti sma praśastaṁ pānabhōjanam |
sa kathaṁ nu kaṣāyāṇi tiktāni kaṭukāni ca || 99 ||
bhakṣayanvanyamāhāraṁ sutō mē vartayiṣyati |
mahārhavastrasaṁvītō bhūtvā cirasukhōṣitaḥ || 100 ||
kāṣāyaparidhānastu kathaṁ bhūmaunivatsyati |
kasyaitaddāruṇaṁ vākyamēvaṁ-vidhamacintitam || 101 ||
rāmasyāraṇyagamanaṁ bharatasyābhiṣēcanam |
dhigastu yōṣitō nāma śaṭhāḥ svārthaparāḥ sadā |
na bravīmi striyaḥ sarvā bharatasyaiva mātaram || 102 ||
anarthabhāvē:’rthaparē nr̥śaṁsē
mamānutāpāya niviṣṭabhāvē |
kimapriyaṁ paśyasi mannimittaṁ
hitānukāriṇyathavā:’pi rāmē || 103 ||
parityajēyuḥ pitarō hi putrā-
-nbhāryāḥ patīṁścāpi kr̥tānurāgāḥ |
kr̥tsnaṁ hi sarvaṁ kupitaṁ jagatsyā-
-ddr̥ṣṭvaiva rāmaṁ vyasanē nimagnam || 104 ||
ahaṁ punardēvakumārarūpa-
-malaṅkr̥taṁ taṁ sutamāvrajantam |
nandāmi paśyannapi darśanēna
bhavāmi dr̥ṣṭvā ca punaryuvēva || 105 ||
vinā:’pi sūryēṇa bhavētpravr̥tti-
-ravarṣatā vajradharēṇa vā:’pi |
rāmaṁ tu gacchantamitaḥ samīkṣya
jīvēnna kaścittviti cētanā mē || 106 ||
vināśakāmāmahitāmamitrā-
-māvāsayaṁ mr̥tyumivātmanastvām |
ciraṁ batāṅkēna dhr̥tāsi sarpī
mahāviṣā tēna hatō:’smi mōhāt || 107 ||
mayā ca rāmēṇa ca lakṣmaṇēna
praśāstu hīnō bharatastvayā saha |
puraṁ ca rāṣṭraṁ ca nihatya bāndhavān
mamāhitānāṁ ca bhavābhiharṣiṇī || 108 ||
nr̥śaṁsavr̥ttē vyasanaprahāriṇi
prasahya vākyaṁ yadihādya bhāṣasē |
na nāma tē kēna mukhātpatantyadhō
viśīryamāṇā daśanāḥ sahasradhā || 109 ||
na kiñcidāhāhitamapriyaṁ vacō
na vētti rāmaḥ paruṣāṇi bhāṣitum |
kathaṁ nu rāmē hyabhirāmavādini
bravīṣi dōṣānguṇa nityasammatē || 110 ||
pratāmya vā prajvala vā praṇaśya vā
sahasraśō vā sphuṭitā mahīṁ vraja |
na tē kariṣyami vacaḥ sudāruṇaṁ
mamāhitaṁ kēkayarājapāṁsani || 111 ||
kṣurōpamāṁ nityamasatpriyaṁvadāṁ
praduṣṭabhāvāṁ svakulōpaghātinīm |
na jīvituṁ tvāṁ viṣahē:’manōramāṁ
didhakṣamāṇāṁ hr̥dayaṁ sabandhanam || 112 ||
na jīvitaṁ mē:’sti punaḥ kutaḥ sukhaṁ
vinā:’:’tmajēnā:’tmavataḥ kutō ratiḥ |
mamāhitaṁ dēvi na kartumarhasi
spr̥śāmi pādāvapi tē prasīda mē || 113 ||
sa bhūmipālō vilapannanāthavat
striyā gr̥hītō hr̥dayē:’timātrayā |
papāta dēvyāścaraṇau prasāritā-
-vubhāvasaṁspr̥śya yathā:’turastathā || 114 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvādaśaḥ sargaḥ || 12 ||
ayōdhyākāṇḍa trayōdaśaḥ sargaḥ (13) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.