Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādarśanam ||
tāṁ rātrimuṣitāstatra suvēlē haripuṅgavāḥ |
laṅkāyāṁ dadr̥śurvīrāḥ vanānyupavanāni ca || 1 ||
samasaumyāni ramyāṇi viśālānyāyatāni ca |
dr̥ṣṭiramyāṇi tē dr̥ṣṭvā babhūvurjātavismayāḥ || 2 ||
campakāśōkapunnāgasālatālasamākulā |
tamālavanasañchannā nāgamālāsamāvr̥tā || 3 ||
hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ |
tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ || 4 ||
śuśubhē puṣpitāgraiśca latāparigatairdrumaiḥ |
laṅkā bahuvidhairdivyairyathēndrasyāmarāvatī || 5 ||
vicitrakusumōpētai raktakōmalapallavaiḥ |
śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ || 6 ||
gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca |
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ || 7 ||
taccaitrarathasaṅkāśaṁ manōjñaṁ nandanōpamam |
vanaṁ sarvartukaṁ ramyaṁ śuśubhē ṣaṭpadāyutam || 8 ||
natyūhakōyaṣṭibhakairnr̥tyamānaiśca barhibhiḥ |
rutaṁ parabhr̥tānāṁ ca śuśruvurvananirjharē || 9 ||
nityamattavihaṅgāni bhramarācaritāni ca |
kōkilākulaṣaṇḍāni vihagābhirutāni ca || 10 ||
bhr̥ṅgarājābhigītāni bhramaraiḥ sēvitāni ca |
kōṇālakavighuṣṭāni sārasābhirutāni ca || 11 ||
viviśustē tatastāni vanānyupavanāni ca |
hr̥ṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ || 12 ||
tēṣāṁ praviśatāṁ tatra vānarāṇāṁ mahaujasām |
puṣpasaṁsargasurabhirvavau ghrāṇasukhō:’nilaḥ || 13 ||
anyē tu harivīrāṇāṁ yūthānniṣkramya yūthapāḥ |
sugrīvēṇābhyanujñātā laṅkāṁ jagmuḥ patākinīm || 14 ||
vitrāsayantō vihagāṁstrāsayantō mr̥gadvipān |
kampayantaśca tāṁ laṅkāṁ nādaistē nadatāṁ varāḥ || 15 ||
kurvantastē mahāvēgā mahīṁ cāraṇapīḍitām |
rajaśca sahasaivōrdhvaṁ jagāma caraṇōtthitam || 16 ||
r̥kṣāḥ siṁhā varāhāśca mahiṣā vāraṇā mr̥gāḥ |
tēna śabdēna vitrastā jagmurbhītā diśō daśa || 17 ||
śikharaṁ tattrikūṭasya prāṁśu caikaṁ divispr̥śam |
samantātpuṣpasañchannaṁ mahārajatasannibham || 18 ||
śatayōjanavistīrṇaṁ vimalaṁ cārudarśanam |
ślakṣṇaṁ śrīmanmahaccaiva duṣprāpaṁ śakunairapi || 19 ||
manasā:’pi durārōhaṁ kiṁ punaḥ karmaṇā janaiḥ |
niviṣṭā tatra śikharē laṅkā rāvaṇapālitā || 20 ||
śatayōjanavistīrṇā triṁśadyōjanamāyatā |
sā purī gōpurairuccaiḥ pāṇḍurāmbudasannibhaiḥ || 21 ||
kāñcanēna ca sālēna rājatēna ca śōbhitā |
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā || 22 ||
ghanairivātapāpāyē madhyamaṁ vaiṣṇavaṁ padam |
yasyāṁ stambhasahasrēṇa prāsādaḥ samalaṅkr̥taḥ || 23 ||
kailāsaśikharākārō dr̥śyatē khamivōllikhan |
caityaḥ sa rākṣasēndrasya babhūva purabhūṣaṇam || 24 ||
śatēna rakṣasāṁ nityaṁ yaḥ samagrēṇa rakṣyatē | [balēna]
manōjñāṁ kānanavatīṁ parvatairupaśōbhitām || 25 ||
nānādhātuvicitraiśca udyānairupaśōbhitām |
nānāvihagasaṅghaṣṭāṁ nānāmr̥ganiṣēvitām || 26 ||
nānākusumasampannāṁ nānārākṣasasēvitām | [kānanasantānaṁ]
tāṁ samr̥ddhāṁ samr̥ddhārthāṁ lakṣīvām̐llakṣmaṇāgrajaḥ || 27 ||
rāvaṇasya purīṁ rāmō dadarśa saha vānaraiḥ |
tāṁ mahāgr̥hasambādhāṁ dr̥ṣṭvā lakṣmaṇapūrvajaḥ |
nagarīmamaraprakhyō vismayaṁ prāpa vīryavān || 28 ||
tāṁ ratnapūrṇāṁ bahusaṁvidhānāṁ
prāsādamālābhiralaṅkr̥tāṁ ca |
purīṁ mahāyantrakavāṭamukhyāṁ
dadarśa rāmō mahatā balēna || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakaṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
yuddhakāṇḍa catvāriṁśaḥ sargaḥ (40) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.