Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ahalyāśāpamōkṣaḥ ||
aphalastu tataḥ śakrō dēvānagnipurōgaman |
abravīt trastavadanaḥ sarṣisaṅghān sacāraṇān || 1 ||
kurvatā tapasō vighnaṁ gautamasya mahātmanaḥ |
krōdhamutpādya hi mayā surakāryamidaṁ kr̥tam || 2 ||
aphalō:’smi kr̥tastēna krōdhātsā ca nirākr̥tā |
śāpamōkṣēṇa mahatā tapōsyāpahr̥taṁ mayā || 3 ||
tasmātsuravarāḥ sarvē sarṣisaṅghāḥ sacāraṇāḥ |
surasāhyakaraṁ sarvē saphalaṁ kartumarhatha || 4 ||
śatakratōrvacaḥ śrutvā dēvāḥ sāgnipurōgamāḥ |
pitr̥dēvānupētyāhuḥ sarvē saha marudgaṇaiḥ || 5 ||
ayaṁ mēṣaḥ savr̥ṣaṇaḥ śakrō hyavr̥ṣaṇaḥ kr̥taḥ |
mēṣasya vr̥ṣaṇau gr̥hya śakrāyāśu prayacchata || 6 ||
aphalastu kr̥tō mēṣaḥ parāṁ tuṣṭiṁ pradāsyati |
bhavatāṁ harṣaṇārthē ca yē ca dāsyanti mānavāḥ || 7 ||
akṣayaṁ hi phalaṁ tēṣāṁ yūyaṁ dāsyatha puṣkalam |
agnēstu vacanaṁ śrutvā pitr̥dēvāḥ samāgatāḥ || 8 ||
utpāṭya mēṣavr̥ṣaṇau sahasrākṣē nyavēśayan |
tadāprabhr̥ti kākutstha pitr̥dēvāḥ samāgatāḥ || 9 ||
aphalānbhuñjatē mēṣānphalaistēṣāmayōjayan |
indrastu mēṣavr̥ṣaṇastadāprabhr̥ti rāghava || 10 ||
gautamasya prabhāvēna tapasaśca mahātmanaḥ |
tadāgaccha mahātēja āśramaṁ puṇyakarmaṇaḥ || 11 ||
tārayaināṁ mahābhāgāmahalyāṁ dēvarūpiṇīm |
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ || 12 ||
viśvāmitraṁ puraskr̥tya tamāśramamathāviśat |
dadarśa ca mahābhāgāṁ tapasā dyōtitaprabhām || 13 ||
lōkairapi samāgamya durnirīkṣyāṁ surāsuraiḥ |
prayatnānnirmitāṁ dhātrā divyāṁ māyāmayīmiva || 14 ||
sa tuṣārāvr̥tāṁ sābhrāṁ pūrṇacandraprabhāmiva |
madhyē:’mbhasō durādharṣāṁ dīptāṁ sūryaprabhāmiva || 15 ||
dhūmēnāpi parītāṅgīṁ dīptāmagniśikhāmiva |
sā hi gautamavākyēna durnirīkṣyā babhūva ha || 16 ||
trayāṇāmapi lōkānāṁ yāvadrāmasya darśanam |
śāpasyāntamupāgamya tēṣāṁ darśanamāgatā || 17 ||
rāghavau tu tatastasyāḥ pādau jagr̥hatustadā |
smarantī gautamavacaḥ pratijagrāha sā ca tau || 18 ||
pādyamarghyaṁ tathā:’:’tithyaṁ cakāra susamāhitā |
pratijagrāha kākutsthō vidhidr̥ṣṭēna karmaṇā || 19 ||
puṣpavr̥ṣṭirmahatyāsīddēvadundubhiniḥsvanaiḥ |
gandharvāpsarasāṁ caiva mahānāsītsamāgamaḥ || 20 ||
sādhu sādhviti dēvāstāmahalyāṁ samapūjayan |
tapōbalaviśuddhāṅgīṁ gautamasya vaśānugām || 21 ||
gautamō:’pi mahātējā ahalyāsahitaḥ sukhī | [hi]
rāmaṁ sampūjya vidhivattapastēpē mahātapāḥ || 22 ||
rāmō:’pi paramāṁ pūjāṁ gautamasya mahāmunēḥ |
sakāśādvidhivatprāpya jagāma mithilāṁ tataḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
bālakāṇḍa pañcāśaḥ sargaḥ (50) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.