Balakanda Sarga 49 – bālakāṇḍa ēkōnapañcāśaḥ sargaḥ (49)


|| ahalyāśāpamōkṣaḥ ||

aphalastu tataḥ śakrō dēvānagnipurōgaman |
abravīt trastavadanaḥ sarṣisaṅghān sacāraṇān || 1 ||

kurvatā tapasō vighnaṁ gautamasya mahātmanaḥ |
krōdhamutpādya hi mayā surakāryamidaṁ kr̥tam || 2 ||

aphalō:’smi kr̥tastēna krōdhātsā ca nirākr̥tā |
śāpamōkṣēṇa mahatā tapōsyāpahr̥taṁ mayā || 3 ||

tasmātsuravarāḥ sarvē sarṣisaṅghāḥ sacāraṇāḥ |
surasāhyakaraṁ sarvē saphalaṁ kartumarhatha || 4 ||

śatakratōrvacaḥ śrutvā dēvāḥ sāgnipurōgamāḥ |
pitr̥dēvānupētyāhuḥ sarvē saha marudgaṇaiḥ || 5 ||

ayaṁ mēṣaḥ savr̥ṣaṇaḥ śakrō hyavr̥ṣaṇaḥ kr̥taḥ |
mēṣasya vr̥ṣaṇau gr̥hya śakrāyāśu prayacchata || 6 ||

aphalastu kr̥tō mēṣaḥ parāṁ tuṣṭiṁ pradāsyati |
bhavatāṁ harṣaṇārthē ca yē ca dāsyanti mānavāḥ || 7 ||

akṣayaṁ hi phalaṁ tēṣāṁ yūyaṁ dāsyatha puṣkalam |
agnēstu vacanaṁ śrutvā pitr̥dēvāḥ samāgatāḥ || 8 ||

utpāṭya mēṣavr̥ṣaṇau sahasrākṣē nyavēśayan |
tadāprabhr̥ti kākutstha pitr̥dēvāḥ samāgatāḥ || 9 ||

aphalānbhuñjatē mēṣānphalaistēṣāmayōjayan |
indrastu mēṣavr̥ṣaṇastadāprabhr̥ti rāghava || 10 ||

gautamasya prabhāvēna tapasaśca mahātmanaḥ |
tadāgaccha mahātēja āśramaṁ puṇyakarmaṇaḥ || 11 ||

tārayaināṁ mahābhāgāmahalyāṁ dēvarūpiṇīm |
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ || 12 ||

viśvāmitraṁ puraskr̥tya tamāśramamathāviśat |
dadarśa ca mahābhāgāṁ tapasā dyōtitaprabhām || 13 ||

lōkairapi samāgamya durnirīkṣyāṁ surāsuraiḥ |
prayatnānnirmitāṁ dhātrā divyāṁ māyāmayīmiva || 14 ||

sa tuṣārāvr̥tāṁ sābhrāṁ pūrṇacandraprabhāmiva |
madhyē:’mbhasō durādharṣāṁ dīptāṁ sūryaprabhāmiva || 15 ||

dhūmēnāpi parītāṅgīṁ dīptāmagniśikhāmiva |
sā hi gautamavākyēna durnirīkṣyā babhūva ha || 16 ||

trayāṇāmapi lōkānāṁ yāvadrāmasya darśanam |
śāpasyāntamupāgamya tēṣāṁ darśanamāgatā || 17 ||

rāghavau tu tatastasyāḥ pādau jagr̥hatustadā |
smarantī gautamavacaḥ pratijagrāha sā ca tau || 18 ||

pādyamarghyaṁ tathā:’:’tithyaṁ cakāra susamāhitā |
pratijagrāha kākutsthō vidhidr̥ṣṭēna karmaṇā || 19 ||

puṣpavr̥ṣṭirmahatyāsīddēvadundubhiniḥsvanaiḥ |
gandharvāpsarasāṁ caiva mahānāsītsamāgamaḥ || 20 ||

sādhu sādhviti dēvāstāmahalyāṁ samapūjayan |
tapōbalaviśuddhāṅgīṁ gautamasya vaśānugām || 21 ||

gautamō:’pi mahātējā ahalyāsahitaḥ sukhī | [hi]
rāmaṁ sampūjya vidhivattapastēpē mahātapāḥ || 22 ||

rāmō:’pi paramāṁ pūjāṁ gautamasya mahāmunēḥ |
sakāśādvidhivatprāpya jagāma mithilāṁ tataḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||

bālakāṇḍa pañcāśaḥ sargaḥ (50) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed