Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ditigarbhabhēdaḥ ||
hatēṣu tēṣu putrēṣu ditiḥ paramaduḥkhitā |
mārīcaṁ kaśyapaṁ rāma bhartāramidamabravīt || 1 ||
hataputrā:’smi bhagavaṁstava putrairmahābalaiḥ |
śakrahantāramicchāmi putraṁ dīrghatapōrjitam || 2 ||
sā:’haṁ tapaścariṣyāmi garbhaṁ mē dātumarhasi |
balavantaṁ mahēṣvāsaṁ sthitijñaṁ samadarśinam || 3 ||
īśvaraṁ śakrahantāraṁ tvamanujñātumarhasi |
tasyāstadvacanaṁ śrutvā mārīcaḥ kāśyapastadā || 4 ||
pratyuvāca mahātējā ditiṁ paramaduḥkhitām |
ēvaṁ bhavatu bhadraṁ tē śucirbhava tapōdhanē || 5 ||
janayiṣyasi putraṁ tvaṁ śakrahantāramāhavē |
pūrṇē varṣasahasrē tu śuciryadi bhaviṣyasi || 6 ||
putraṁ trailōkyabhartāraṁ mattastvaṁ janayiṣyasi |
ēvamuktvā mahātējāḥ pāṇinā sa mamārja tām || 7 ||
samālabhya tataḥ svastītyuktvā sa tapasē yayau |
gatē tasminnaraśrēṣṭha ditiḥ paramaharṣitā || 8 ||
kuśaplavanamāsādya tapastēpē sudāruṇam |
tapastasyāṁ hi kurvantyāṁ paricaryāṁ cakāra ha || 9 ||
sahasrākṣō naraśrēṣṭha parayā guṇasampadā |
agniṁ kr̥śānkāṣṭhamapaḥ phalaṁ mūlaṁ tathaiva ca || 10 || [kuśān]
nyavēdayatsahasrākṣō yaccānyadapi kāṅkṣitam |
gātrasaṁvahanaiścaiva śramāpanayanaistathā || 11 ||
śakraḥ sarvēṣu kālēṣu ditiṁ paricacāra ha |
atha varṣasahasrē tu daśōnē raghunandana || 12 ||
ditiḥ paramasamprītā sahasrākṣamathābravīt |
yācitēna suraśrēṣṭha tava pitrā mahātmanā || 13 ||
varō varṣasahasrāntē mama dattaḥ sutaṁ prati |
tapaścarantyā varṣāṇi daśa vīryavatāṁ vara || 14 ||
avaśiṣṭāni bhadraṁ tē bhrātaraṁ drakṣyasē tataḥ |
tamahaṁ tvatkr̥tē putraṁ samādhāsyē jayōtsukam || 15 ||
trailōkyavijayaṁ putra saha bhōkṣyasi vijvaraḥ |
ēvamuktvā ditiḥ śakraṁ prāptē madhyaṁ divākarē || 16 ||
nidrayā:’pahr̥tā dēvī pādau kr̥tvā:’tha śīrṣataḥ |
dr̥ṣṭvā tāmaśuciṁ śakraḥ pādataḥ kr̥tamūrdhajām || 17 ||
śiraḥsthānē kr̥tau pādau jahāsa ca mumōda ca |
tasyāḥ śarīravivaraṁ vivēśa ca purandaraḥ || 18 ||
garbhaṁ ca saptadhā rāma bibhēda paramātmavān |
bhidyamānastatō garbhō vajrēṇa śataparvaṇā || 19 ||
rurōda susvaraṁ rāma tatō ditirabudhyata |
mā rudō mā rudaścēti garbhaṁ śakrō:’bhyabhāṣata || 20 ||
bibhēda ca mahātējā rudantamapi vāsavaḥ |
na hantavyō na hantavya ityēvaṁ ditirabravīt || 21 ||
niṣpapāta tataḥ śakrō māturvacanagauravāt |
prāñjalirvajrasahitō ditiṁ śakrō:’bhyabhāṣata || 22 ||
aśucirdēvi suptāsi pādayōḥ kr̥tamūrdhajā |
tadantaramahaṁ labdhvā śakrahantāramāhavē |
abhidaṁ saptadhā dēvi tanmē tvaṁ kṣantumarhasi || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
bālakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.