Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sāgarōddhāraḥ ||
sa gatvā sāgaraṁ rājā gaṅgayā:’nugatastadā |
pravivēśa talaṁ bhūmēryatra tē bhasmasātkr̥tāḥ || 1 ||
bhasmanyathāplutē rāma gaṅgāyāḥ salilēna vai |
sarvalōkaprabhurbrahmā rājānamidamabravīt || 2 ||
tāritā naraśārdūla divaṁ yātāśca dēvavat |
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ || 3 ||
sāgarasya jalaṁ lōkē yāvat sthāsyati pārthiva |
sagarasyātmajāstāvatsvargē sthāsyanti dēvavat || 4 ||
iyaṁ hi duhitā jyēṣṭhā tava gaṅgā bhaviṣyati |
tvatkr̥tēna ca nāmnātha lōkē sthāsyati viśrutā || 5 ||
gaṅgā tripathagā nāma divyā bhāgīrathīti ca |
[* trīn pathō bhāvayantīti tatastripathagā smr̥tā | *]
pitāmahānāṁ sarvēṣāṁ tvamēva manujādhipa || 6 ||
kuruṣva salilaṁ rājanpratijñāmapavarjaya |
pūrvakēṇa hi tē rājaṁstēnātiyaśasā tadā || 7 ||
dharmiṇāṁ pravarēṇāpi naiṣa prāptō manōrathaḥ |
tathaivāṁśumatā tāta lōkē:’pratimatējasā || 8 ||
gaṅgāṁ prārthayatā nētuṁ pratijñā nāpavarjitā |
rājarṣiṇā guṇavatā maharṣisamatējasā || 9 ||
mattulyatapasā caiva kṣatradharmē sthitēna ca |
dilīpēna mahābhāga tava pitrātitējasā || 10 ||
punarna śaṅkitā nētuṁ gaṅgāṁ prārthayatā:’nagha |
sā tvayā samatikrāntā pratijñā puruṣarṣabha || 11 ||
prāptō:’si paramaṁ lōkē yaśaḥ paramasaṁmatam |
yacca gaṅgāvataraṇaṁ tvayā kr̥tamarindama || 12 ||
anēna ca bhavānprāptō dharmasyāyatanaṁ mahat |
plāvayasva tvamātmānaṁ narōttama sadōcitē || 13 ||
salilē puruṣavyāghra śuciḥ puṇyaphalō bhava |
pitāmahānāṁ sarvēṣāṁ kuruṣva salilakriyām || 14 ||
svasti tē:’stu gamiṣyāmi svaṁ lōkaṁ gamyatāṁ nr̥pa |
ityēvamuktvā dēvēśaḥ sarvalōkapitāmahaḥ || 15 ||
yathā:’:’gataṁ tathāgacchaddēvalōkaṁ mahāyaśāḥ |
bhagīrathō:’pi rājarṣiḥ kr̥tvā salilamuttamam || 16 ||
yathākramaṁ yathānyāyaṁ sāgarāṇāṁ mahāyaśāḥ |
kr̥tōdakaḥ śucī rājā svapuraṁ pravivēśa ha || 17 ||
samr̥ddhārthō naraśrēṣṭha svarājyaṁ praśaśāsa ha |
pramumōda ca lōkastaṁ nr̥pamāsādya rāghava || 18 ||
naṣṭaśōkaḥ samr̥ddhārthō babhūva vigatajvaraḥ |
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā || 19 ||
svasti prāpnuhi bhadraṁ tē sandhyākālō:’tivartatē |
dhanyaṁ yaśasyamāyuṣyaṁ putryaṁ svargyamatīva ca || 20 ||
yaḥ śrāvayati viprēṣu kṣatriyēṣvitarēṣu ca |
prīyantē pitarastasya prīyantē daivatāni ca || 21 ||
idamākhyānamavyagrō gaṅgāvataraṇaṁ śubham |
yaḥ śr̥ṇōti ca kākutstha sarvānkāmānavāpnuyāt |
sarvē pāpāḥ praṇaśyanti āyuḥ kīrtiśca vardhatē || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
bālakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.