Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mithilāprasthānam ||
atha tāṁ rajanīṁ tatra kr̥tārthau rāmalakṣmaṇau |
ūṣaturmuditau vīrau prahr̥ṣṭēnāntarātmanā || 1 ||
prabhātāyāṁ tu śarvaryāṁ kr̥tapaurvāhṇikakriyau |
viśvāmitramr̥ṣīṁścānyān sahitāvabhijagmatuḥ || 2 ||
abhivādya muniśrēṣṭhaṁ jvalantamiva pāvakam |
ūcaturmadhurōdāraṁ vākyaṁ madhurabhāṣiṇau || 3 ||
imau sma muniśārdūla kiṅkarau samupāgatau |
ājñāpaya yathēṣṭaṁ vai śāsanaṁ karavāva kim || 4 ||
ēvamuktāstatastābhyāṁ sarva ēva maharṣayaḥ |
viśvāmitraṁ puraskr̥tya rāmaṁ vacanamabruvan || 5 ||
maithilasya naraśrēṣṭha janakasya bhaviṣyati |
yajñaḥ paramadharmiṣṭhastasya yāsyāmahē vayam || 6 ||
tvaṁ caiva naraśārdūla sahāsmābhirgamiṣyasi |
adbhutaṁ ca dhanūratnaṁ tatraikaṁ draṣṭumarhasi || 7 ||
taddhi pūrvaṁ naraśrēṣṭha dattaṁ sadasi daivataiḥ |
apramēyabalaṁ ghōraṁ makhē paramabhāsvaram || 8 ||
nāsya dēvā na gandharvā nāsurā na ca rākṣasāḥ |
kartumārōpaṇaṁ śaktā na kathañcana mānuṣāḥ || 9 ||
dhanuṣastasya vīryaṁ hi jijñāsantō mahīkṣitaḥ |
na śēkurārōpayituṁ rājaputrā mahābalāḥ || 10 ||
taddhanurnaraśārdūla maithilasya mahātmanaḥ |
tatra drakṣyasi kākutstha yajñaṁ cādbhutadarśanam || 11 ||
taddhi yajñaphalaṁ tēna maithilēnōttamaṁ dhanuḥ |
yācitaṁ naraśārdūla sunābhaṁ sarvadaivataiḥ || 12 ||
āyāgabhūtaṁ nr̥patēstasya vēśmani rāghava |
arcitaṁ vividhairgandhairdhūpaiścāgarugandhibhiḥ || 13 ||
ēvamuktvā munivaraḥ prasthānamakarōttadā |
sarṣisaṅghaḥ sakākutstha āmantrya vanadēvatāḥ || 14 ||
svasti vō:’stu gamiṣyāmi siddhaḥ siddhāśramādaham |
uttarē jāhnavītīrē himavantaṁ śilōccayam || 15 ||
pradakṣiṇaṁ tataḥ kr̥tvā siddhāśramamanuttamam |
uttarāṁ diśamuddiśya prasthātumupacakramē || 16 ||
taṁ prayāntaṁ munivaramanvayādanusāriṇām |
śakaṭīśatamātraṁ ca prayātē brahmavādinām || 17 || [prayāṇē]
mr̥gapakṣigaṇāścaiva siddhāśramanivāsinaḥ |
anujagmurmahātmānaṁ viśvāmitraṁ mahāmunim || 18 ||
nivartayāmāsa tataḥ pakṣisaṅghānmr̥gānapi |
tē gatvā dūramadhvānaṁ lambamānē divākarē || 19 ||
vāsaṁ cakrurmunigaṇāḥ śōṇakūlē samāgatāḥ |
tē:’staṁ gatē dinakarē snātvā hutahutāśanāḥ || 20 ||
viśvāmitraṁ puraskr̥tya niṣēduramitaujasaḥ |
rāmō hi sahasaumitrirmunīṁstānabhipūjya ca || 21 ||
agratō niṣasādātha viśvāmitrasya dhīmataḥ |
atha rāmō mahātējā viśvāmitraṁ mahāmunim || 22 ||
papraccha naraśārdūlaḥ kautūhalasamanvitaḥ |
bhagavankōnvayaṁ dēśaḥ samr̥ddhavanaśōbhitaḥ || 23 ||
śrōtumicchāmi bhadraṁ tē vaktumarhasi tattvataḥ |
cōditō rāmavākyēna kathayāmāsa suvrataḥ |
tasya dēśasya nikhilamr̥ṣimadhyē mahātapāḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
bālakāṇḍa dvātriṁśaḥ sargaḥ (32) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.