Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| harādivānaraparākramākhyānam ||
tāṁstu tē:’haṁ pravakṣyāmi prēkṣamāṇasya yūthapān |
rāghavārthē parākrāntā yē na rakṣanti jīvitam || 1 ||
snigdhā yasya bahuvyāmā vālā lāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvētāḥ prakīrṇā ghōrakarmaṇaḥ || 2 ||
pragr̥hītāḥ prakāśantē sūryasyēva marīcayaḥ |
pr̥thivyāṁ cānukr̥ṣyantē harō nāmaiṣa yūthapaḥ || 3 ||
yaṁ pr̥ṣṭhatō:’nugacchanti śataśō:’tha sahasraśaḥ |
drumānudyamya sahasā laṅkārōhaṇatatparāḥ || 4 ||
ēṣa kōṭisahasrēṇa vānarāṇāṁ mahaujasām |
ākāṅkṣatē tvāṁ saṅgrāmē jētuṁ parapurañjaya || 5 ||
yūthapā harirājasya kiṅkarāḥ samupasthitāḥ |
nīlāniva mahāmēghāṁstiṣṭhatō yāṁstu paśyasi || 6 ||
asitāñjanasaṅkāśānyuddhē satyaparākramān |
asaṅkhyēyānanirdēśyānparaṁ pāramivōdadhēḥ || 7 ||
parvatēṣu ca yē kēcidviṣamēṣu nadīṣu ca |
ētē tvāmabhivartantē rājannr̥kṣāḥ sudāruṇāḥ || 8 ||
ēṣāṁ madhyē sthitō rājanbhīmākṣō bhīmadarśanaḥ |
parjanya iva jīmūtaiḥ samantātparivāritaḥ || 9 ||
r̥kṣavantaṁ giriśrēṣṭhamadhyāstē narmadāṁ piban |
sarvarkṣāṇāmadhipatirdhūmrō nāmaiṣa yūthapaḥ || 10 ||
yavīyānasya tu bhrātā paśyainaṁ parvatōpamam |
bhrātrā samānō rūpēṇa viśiṣṭastu parākramaiḥ || 11 ||
sa ēṣa jāmbavānnāma mahāyūthapayūthapaḥ |
prakrāntō guruvartī ca samprahārēṣvamarṣaṇaḥ || 12 ||
ētēna sāhyaṁ sumahatkr̥taṁ śakrasya dhīmatā |
daivāsurē jāmbavatā labdhāśca bahavō varāḥ || 13 ||
āruhya parvatāgrēbhyō mahābhravipulāḥ śilāḥ |
muñcanti vipulākārā na mr̥tyōrudvijanti ca || 14 ||
rākṣasānāṁ ca sadr̥śāḥ piśācānāṁ ca lōmaśāḥ |
ētasya sainyā bahavō vicarantyagnitējasaḥ || 15 ||
yaṁ tvēnamabhisaṁrabdhaṁ plavamānamiva sthitam |
prēkṣantē vānarāḥ sarvē sthitā yūthapayūthapam || 16 ||
ēṣa rājansahasrākṣaṁ paryupāstē harīśvaraḥ |
balēna balasampannō dambhō nāmaiṣa yūthapaḥ || 17 ||
yaḥ sthitaṁ yōjanē śailaṁ gacchanpārśvēna sēvatē |
ūrdhvaṁ tathaiva kāyēna gataḥ prāpnōti yōjanam || 18 ||
yasmānna paramaṁ rūpaṁ catuṣpādēṣu vidyatē |
śrutaḥ sannādanō nāma vānarāṇāṁ pitāmahaḥ || 19 ||
yēna yuddhaṁ purā dattaṁ raṇē śakrasya dhīmatā |
parājayaśca na prāptaḥ sō:’yaṁ yūthapayūthapaḥ || 20 ||
yasya vikramamāṇasya śakrasyēva parākramaḥ |
ēṣa gandharvakanyāyāmutpannaḥ kr̥ṣṇavartmanaḥ || 21 ||
tadā daivāsurē yuddhē sāhyārthaṁ tridivaukasām |
yasya vaiśravaṇō rājā jambūmupaniṣēvatē || 22 ||
yō rājā parvatēndrāṇāṁ bahukinnarasēvinām |
vihārasukhadō nityaṁ bhrātustē rākṣasādhipa || 23 ||
tatraiva vasati śrīmānbalavānvānararṣabhaḥ |
yuddhēṣvakatthanō nityaṁ krathanō nāma yūthapaḥ || 24 ||
vr̥taḥ kōṭisahasrēṇa harīṇāṁ samupasthitaḥ |
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum || 25 ||
yō gaṅgāmanuparyēti trāsayanhastiyūthapān |
hastināṁ vānarāṇāṁ ca pūrvavairamanusmaran || 26 ||
ēṣa yūthapatirnētā gacchangiriguhāśayaḥ |
gajānyōdhayatē vanyāgnirīṁścaiva mahīruhān || 27 ||
harīṇāṁ vāhinīmukhyō nadīṁ haimavatīmanu |
uśīrabījamāśritya parvataṁ mandarōpamam || 28 ||
ramatē vānaraśrēṣṭhō divi śakra iva svayam |
ēnaṁ śatasahasrāṇāṁ sahasramanuvartatē || 29 ||
vīryavikramadr̥ptānāṁ nardatāṁ balaśālinām |
sa ēṣa nētā caitēṣāṁ vānarāṇāṁ mahātmanām || 30 ||
sa ēṣa durdharō rājanpramāthī nāma yūthapaḥ |
vātēnēvōddhataṁ mēghaṁ yamēnamanupaśyasi || 31 ||
anīkamapi saṁrabdhaṁ vānarāṇāṁ tarasvinām |
uddhūtamaruṇābhāsaṁ pavanēna samantataḥ || 32 ||
vivartamānaṁ bahudhā yatraitadbahulaṁ rajaḥ |
ētē:’sitamukhā ghōrā gōlāṅgūlā mahābalāḥ || 33 ||
śataṁ śatasahasrāṇi dr̥ṣṭvā vai sētubandhanam |
gōlāṅgūlaṁ mahāvēgaṁ gavākṣaṁ nāma yūthapam || 34 ||
parivāryābhivartantē laṅkāṁ marditumōjasā |
bhramarācaritā yatra sarvakālaphaladrumāḥ || 35 ||
yaṁ sūryastulyavarṇābhamanuparyēti parvatam |
yasya bhāsā sadā bhānti tadvarṇā mr̥gapakṣiṇaḥ || 36 ||
yasya prasthaṁ mahātmānō na tyajanti maharṣayaḥ |
sarvakāmaphalā vr̥kṣāḥ sadā phalasamanvitāḥ || 37 ||
madhūni ca mahārhāṇi yasminparvatasattamē |
tatraiṣa ramatē rājanramyē kāñcanaparvatē || 38 ||
mukhyō vānaramukhyānāṁ kēsarī nāma yūthapaḥ |
ṣaṣṭhirgirisahasrāṇāṁ ramyāḥ kāñcanaparvatāḥ || 39 ||
tēṣāṁ madhyē girivarastvamivānagha rakṣasām |
tatraitē kapilāḥ śvētāstāmrāsyā madhupiṅgalāḥ || 40 ||
nivasantyuttamagirau tīkṣṇadaṁṣṭrā nakhāyudhāḥ |
siṁhā iva caturdaṁṣṭrā vyāghrā iva durāsadāḥ || 41 ||
sarvē vaiśvānarasamā jvalitāśīviṣōpamāḥ |
sudīrghāñcitalāṅgūlā mattamātaṅgasannibhāḥ || 42 ||
mahāparvatasaṅkāśā mahājīmūtaniḥsvanāḥ |
vr̥ttapiṅgalaraktākṣā bhīmabhīmagatisvarāḥ || 43 ||
mardayantīva tē sarvē tasthurlaṅkāṁ samīkṣya tē |
ēṣa caiṣāmadhipatirmadhyē tiṣṭhati vīryavān || 44 ||
jayārthī nityamādityamupatiṣṭhati buddhimān |
nāmnā pr̥thivyāṁ vikhyātō rājan śatavalīti yaḥ || 45 ||
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum |
vikrāntō balavān śūraḥ pauruṣē svē vyavasthitaḥ || 46 ||
rāmapriyārthaṁ prāṇānāṁ dayāṁ na kurutē hariḥ |
gajō gavākṣō gavayō nalō nīlaśca vānaraḥ || 47 ||
ēkaika ēva yūthānāṁ kōṭibhirdaśabhirvr̥taḥ |
tathā:’nyē vānaraśrēṣṭhā vindhyaparvatavāsinaḥ |
na śakyantē bahutvāttu saṅkhyātuṁ laghuvikramāḥ || 48 ||
sarvē mahārāja mahāprabhāvāḥ
sarvē mahāśailanikāśakāyāḥ |
sarvē samarthāḥ pr̥thivīṁ kṣaṇēna
kartuṁ pravidhvastavikīrṇaśailām || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
yuddhakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.