Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇapathyōpadēśaḥ ||
tataḥ pratyuṣasi prāptē prāptadharmārthaniścayaḥ |
rākṣasādhipatērvēśma bhīmakarmā vibhīṣaṇaḥ || 1 ||
śailāgracayasaṅkāśaṁ śailaśr̥ṅgamivōnnatam |
suvibhaktamahākakṣyaṁ mahājanaparigraham || 2 ||
matimadbhirmahāmātrairanuraktairadhiṣṭhitam |
rākṣasaiścāptaparyāptaiḥ sarvataḥ parirakṣitam || 3 ||
mattamātaṅganiḥśvāsairvyākulīkr̥tamārutam |
śaṅkhaghōṣamahāghōṣaṁ tūryanādānunāditam || 4 ||
pramadājanasambādhaṁ prajalpitamahāpatham |
taptakāñcananiryūhaṁ bhūṣaṇōttamabhūṣitam || 5 ||
gandharvāṇāmivāvāsamālayaṁ marutāmiva |
ratnasañcayasambādhaṁ bhavanaṁ bhōgināmiva || 6 ||
taṁ mahābhramivādityastējōvistr̥taraśmimān |
agrajasyālayaṁ vīraḥ pravivēśa mahādyutiḥ || 7 ||
puṇyān puṇyāhaghōṣāṁśca vēdividbhirudāhr̥tān |
śuśrāva sumahātējā bhrāturvijayasaṁśritān || 8 ||
pūjitān dadhipātraiśca sarpirbhiḥ sumanōkṣataiḥ |
mantravēdavidō viprān dadarśa sumahābalaḥ || 9 ||
sa pūjyamānō rakṣōbhirdīpyamānaḥ svatējasā |
āsanasthaṁ mahābāhurvavandē dhanadānujam || 10 ||
sa rājadr̥ṣṭisampannamāsanaṁ hēmabhūṣitam |
jagāma samudācāraṁ prayujyācārakōvidaḥ || 11 ||
sa rāvaṇaṁ mahātmānaṁ vijanē mantrisannidhau |
uvāca hitamatyarthaṁ vacanaṁ hētuniścitam || 12 ||
prasādya bhrātaraṁ jyēṣṭhaṁ sāntvēnōpasthitakramaḥ |
dēśakālārthasaṁvādī dr̥ṣṭalōkaparāvaraḥ || 13 ||
yadā prabhr̥ti vaidēhī samprāptēmāṁ purīṁ tava |
tadā prabhr̥ti dr̥śyantē nimittānyaśubhāni naḥ || 14 ||
sasphuliṅgaḥ sadhūmārciḥ sadhūmakaluṣōdayaḥ |
mantrasaṁ-dhukṣitō:’pyagnirna samyagabhivardhatē || 15 ||
agniṣṭhēṣvagniśālāsu tathā brahmasthalīṣu ca |
sarīsr̥pāṇi dr̥śyantē havyēṣu ca pipīlikāḥ || 16 ||
gavāṁ payāṁsi skannāni vimadā vīrakuñjarāḥ |
dīnamaśvāḥ prahēṣantē na ca grāsābhinandinaḥ || 17 ||
kharōṣṭrāśvatarā rājan bhinnarōmāḥ sravanti naḥ |
na svabhāvē:’vatiṣṭhantē vidhānairapi cintitāḥ || 18 ||
vāyasāḥ saṅghaśaḥ krūrāḥ vyāharanti samantataḥ |
samavētāśca dr̥śyantē vimānāgrēṣu saṅghaśaḥ || 19 ||
gr̥dhrāśca parilīyantē purīmupari piṇḍitāḥ |
upapannāśca sandhyē dvē vyāharantyaśivaṁ śivāḥ || 20 ||
kravyādānāṁ mr̥gāṇāṁ ca puradvārēṣu saṅghaśaḥ |
śrūyantē vipulā ghōṣāḥ savisphūrjathuniḥsvanāḥ || 21 ||
tadēvaṁ prastutē kāryē prāyaścittamidaṁ kṣamam |
rōcatē yadi vaidēhī rāghavāya pradīyatām || 22 ||
idaṁ ca yadi vā mōhāllōbhādvā vyāhr̥taṁ mayā |
tatrāpi ca mahārāja na dōṣaṁ kartumarhasi || 23 ||
ayaṁ ca dōṣaḥ sarvasya janasyāsyōpalakṣyatē |
rakṣasāṁ rākṣasīnāṁ ca purasyāntaḥ purasya ca || 24 ||
śrāvaṇē cāsya mantrasya nivr̥ttāḥ sarvamantriṇaḥ |
avaśyaṁ ca mayā vācyaṁ yaddr̥ṣṭamapi vā śrutam || 25 ||
sampradhārya yathānyāyaṁ tadbhavān kartumarhati |
iti sma mantriṇāṁ madhyē bhrātā bhrātaramūcivān |
rāvaṇaṁ rakṣasaśrēṣṭhaṁ pathyamētadvibhīṣaṇaḥ || 26 ||
hitaṁ mahārthaṁ mr̥du hētusaṁhitaṁ
vyatītakālāyatisampratikṣamam |
niśamya tadvākyamupasthitajvaraḥ
prasaṅgavānuttaramētadabravīt || 27 ||
bhayaṁ na paśyāmi kutaścidapyahaṁ
na rāghavaḥ prāpsyati jātu maithilīm |
suraiḥ sahēndrairapi saṅgataḥ kathaṁ
mamāgrataḥ sthāsyati lakṣmaṇāgrajaḥ || 28 ||
itīdamuktvā surasainyanāśanō
mahābalaḥ samyati caṇḍavikramaḥ |
daśānanō bhrātaramāptavādinaṁ
visarjayāmāsa tadā vibhīṣaṇam || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē daśamaḥ sargaḥ || 10 ||
yuddhakāṇḍa ēkādaśaḥ sargaḥ (11) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.