Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sacivōktiḥ ||
ityuktā rākṣasēndrēṇa rākṣasāstē mahābalāḥ |
ūcuḥ prāñjalayaḥ sarvē rāvaṇaṁ rākṣasēśvaram || 1 ||
dviṣatpakṣamavijñāya nītibāhyāstvabuddhayaḥ |
avijñāyātmapakṣaṁ ca rājānaṁ bhīṣayanti hi || 2 ||
rājan parighaśaktyr̥ṣṭiśūlapaṭ-ṭiśasaṅkulam |
sumahannō balaṁ kasmādviṣādaṁ bhajatē bhavān || 3 ||
tvayā bhōgavatīṁ gatvā nirjitāḥ pannagā yudhi |
kailāsaśikharāvāsī yakṣairbahubhirāvr̥taḥ || 4 ||
sumahatkadanaṁ kr̥tvā vaśyastē dhanadaḥ kr̥taḥ |
sa mahēśvarasakhyēna ślāghamānastvayā vibhō || 5 ||
nirjitaḥ samarē rōṣāllōkapālō mahābalaḥ |
vinihatya ca yakṣaughān vikṣōbhya ca vigr̥hya ca || 6 ||
tvayā kailāsaśikharādvimānamidamāhr̥tam |
mayēna dānavēndrēṇa tvadbhayātsakhyamicchatā || 7 ||
duhitā tava bhāryārthē dattā rākṣasapuṅgava |
dānavēndrō madhurnāma vīryōtsiktō durāsadaḥ || 8 ||
vigr̥hya vaśamānītaḥ kumbhīnasyāḥ sukhāvahaḥ |
nirjitāstē mahābāhō nāgā gatvā rasātalam || 9 ||
vāsukistakṣakaḥ śaṅkhō jaṭī ca vaśamāhr̥tāḥ |
akṣayā balavantaśca śūrā labdhavarāḥ purā || 10 ||
tvayā saṁvatsaraṁ yuddhvā samarē dānavā vibhō |
svabalaṁ samupāśritya nītā vaśamarindama || 11 ||
māyāścādhigatāstatra bahavō rākṣasādhipa |
nirjitāḥ samarē rōṣāllōkapālā mahābalāḥ || 12 ||
dēvalōkamitō gatvā śakraścāpi vinirjitaḥ |
śūrāśca balavantaśca varuṇasya sutā raṇē || 13 ||
nirjitāstē mahābāhō caturvidhabalānugāḥ |
mr̥tyudaṇḍamahāgrāhaṁ śālmalidrumamaṇḍitam || 14 ||
kālapāśamahāvīciṁ yamakiṅkarapannagam |
avagāhya tvayā rājan yamasya balasāgaram || 15 ||
jayaśca vipulaḥ prāptō mr̥tyuśca pratiṣēdhitaḥ |
suyuddhēna ca tē sarvē lōkāstatra vilōlitāḥ || 16 || [sutōṣitāḥ]
kṣatriyairbahubhirvīraiḥ śakratulyaparākramaiḥ |
āsīdvasumatī pūrṇā mahadbhiriva pādapaiḥ || 17 ||
tēṣāṁ vīryaguṇōtsāhairna samō rāghavō raṇē |
prasahya tē tvayā rājan hatāḥ paramadurjayāḥ || 18 ||
tiṣṭha vā kiṁ mahārāja śramēṇa tava vānarān |
ayamēkō mahābāhurindrajit kṣapayiṣyati || 19 ||
anēna hi mahārāja māhēśvaramanuttamam |
iṣṭvā yajñaṁ varō labdhō lōkē paramadurlabhaḥ || 20 ||
śaktitōmaramīnaṁ ca vinikīrṇāntraśaivalam |
gajakacchapasambādhamaśvamaṇḍūkasaṅkulam || 21 ||
rudrādityamahāgrāhaṁ marudvasumahōragam |
rathāśvagajatōyaughaṁ padātipulinaṁ mahat || 22 ||
anēna hi samāsādya dēvānāṁ balasāgaram |
gr̥hītō daivatapatirlaṅkāṁ cāpi pravēśitaḥ || 23 ||
pītāmahaniyōgācca muktaḥ śambaravr̥trahā |
gatastriviṣṭapaṁ rājan sarvadēvanamaskr̥taḥ || 24 ||
tamēva tvaṁ mahārāja visr̥jēndrajitaṁ sutam |
yāvadvānarasēnāṁ tāṁ sarāmāṁ nayati kṣayam || 25 ||
rājannāpadayuktēyamāgatā prākr̥tājjanāt |
hr̥di naiva tvayā kāryā tvaṁ vadhiṣyasi rāghavam || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptamaḥ sargaḥ || 7 ||
yuddhakāṇḍa aṣṭamaḥ sargaḥ (8)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.