Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmābhiṣēṇanam ||
śrutvā hanumatō vākyaṁ yathāvadanupūrvaśaḥ |
tatō:’bravīnmahātējā rāmaḥ satyaparākramaḥ || 1 ||
yāṁ nivēdayasē laṅkāṁ purīṁ bhīmasya rakṣasaḥ |
kṣipramēnāṁ mathiṣyāmi satyamētadbravīmi tē || 2 ||
asminmuhūrtē sugrīva prayāṇamabhirōcayē |
yuktō muhūrtō vijayaḥ prāptō madhyaṁ divākaraḥ || 3 ||
asmin muhūrtē vijayē prāptē madhyaṁ divākarē |
sītāṁ hr̥tvā tu mē jātu kvāsau yāsyati yāsyataḥ || 4 ||
sītā śrutvā:’bhiyānaṁ mē āśāmēṣyati jīvitē |
jīvitāntē:’mr̥taṁ spr̥ṣṭvā pītvā viṣamivāturaḥ || 5 ||
uttarāphalgunī hyadya śvastu hastēna yōkṣyatē |
abhiprayāma sugrīva sarvānīkasamāvr̥tāḥ || 6 ||
nimittāni ca dhanyāni yāni prādurbhavanti ca |
nihatya rāvaṇaṁ sītāmānayiṣyāmi jānakīm || 7 ||
upariṣṭāddhi nayanaṁ sphuramāṇamidaṁ mama |
vijayaṁ samanuprāptaṁ śaṁsatīva manōratham || 8 ||
tatō vānararājēna lakṣmaṇēna ca pūjitaḥ |
uvāca rāmō dharmātmā punarapyarthakōvidaḥ || 9 ||
agrē yātu balasyāsya nīlō mārgamavēkṣitum |
vr̥taḥ śatasahasrēṇa vānarāṇāṁ tarasvinām || 10 ||
phalamūlavatā nīla śītakānanavāriṇā |
pathā madhumatā cāśu sēnāṁ sēnāpatē naya || 11 ||
dūṣayēyurdurātmānaḥ pathi mūlaphalōdakam |
rākṣasāḥ parirakṣēthāstēbhyastvaṁ nityamudyataḥ || 12 ||
nimnēṣu vanadurgēṣu vanēṣu ca vanaukasaḥ | [giri]
abhiplutyābhipaśyēyuḥ parēṣāṁ nihitaṁ balam || 13 ||
yacca phalgu balaṁ kiñcittadatraivōpayujyatām |
ētaddhi kr̥tyaṁ ghōraṁ nō vikramēṇa prayudhyatām || 14 ||
sāgaraughanibhaṁ bhīmamagrānīkaṁ mahābalāḥ |
kapisiṁhāḥ prakarṣantu śataśō:’tha sahasraśaḥ || 15 ||
gajaśca girisaṅkāśō gavayaśca mahābalaḥ |
gavākṣaścāgratō yāntu gavāṁ dr̥ptā ivarṣabhāḥ || 16 ||
yātu vānaravāhinyā vānaraḥ plavatāṁ varaḥ |
pālayan dakṣiṇaṁ pārśvamr̥ṣabhō vānararṣabhaḥ || 17 ||
gandhahastīva durdharṣastarasvī gandhamādanaḥ |
yātu vānaravāhinyāḥ savyaṁ pārśvamadhiṣṭhitaḥ || 18 ||
yāsyāmi balamadhyē:’haṁ balaughamabhiharṣayan |
adhiruhya hanūmantamairāvatamivēśvaraḥ || 19 ||
aṅgadēnaiṣa samyātu lakṣmaṇaścāntakōpamaḥ |
sārvabhaumēna bhūtēśō draviṇādhipatiryathā || 20 ||
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānaraḥ |
r̥kṣarājō mahāsattvaḥ kukṣiṁ rakṣantu tē trayaḥ || 21 ||
rāghavasya vacaḥ śrutvā sugrīvō vāhinīpatiḥ |
vyādidēśa mahāvīryān vānarān vānararṣabhaḥ || 22 ||
tē vānaragaṇāḥ sarvē samutpatya yuyutsavaḥ |
guhābhyaḥ śikharēbhyaśca āśu pupluvirē tadā || 23 ||
tatō vānararājēna lakṣmaṇēna ca pūjitaḥ |
jagāma rāmō dharmātmā sasainyō dakṣiṇāṁ diśam || 24 ||
śataiḥ śatasahasraiśca kōṭībhirayutairapi |
vāraṇābhaiśca haribhiryayau parivr̥tastadā || 25 ||
taṁ yāntamanuyāti sma mahatī harivāhinī |
dr̥ptāḥ pramuditāḥ sarvē sugrīvēṇābhipālitāḥ || 26 || [hr̥ṣṭāḥ]
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ |
kṣvēlantō ninadantaśca jagmurvai dakṣiṇāṁ diśam || 27 ||
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca |
udvahantō mahāvr̥kṣānmañjarīpuñjadhāriṇaḥ || 28 ||
anyōnyaṁ sahasā dr̥ptā nirvahanti kṣipanti ca |
patataścākṣipantyanyē pātayantyaparē parān || 29 ||
rāvaṇō nō nihantavyaḥ sarvē ca rajanīcarāḥ |
iti garjanti harayō rāghavasya samīpataḥ || 30 ||
purastādr̥ṣabhō vīrō nīlaḥ kumuda ēva ca |
panthānaṁ śōdhayanti sma vānarairbahubhiḥ saha || 31 ||
madhyē tu rājā sugrīvō rāmō lakṣmaṇa ēva ca |
bahubhirbalibhirbhīmairvr̥tāḥ śatrunibarhaṇāḥ || 32 ||
hariḥ śatavalirvīraḥ kōṭībhirdaśabhirvr̥taḥ |
sarvāmēkō hyavaṣṭabhya rarakṣa harivāhinīm || 33 ||
kōṭīśataparīvāraḥ kēsarī panasō gajaḥ |
arkaścātibalaḥ pārśvamēkaṁ tasyābhirakṣati || 34 ||
suṣēṇō jāmbavāṁścaiva r̥kṣaiśca bahubhirvr̥tau |
sugrīvaṁ purataḥ kr̥tvā jaghanaṁ saṁrarakṣatuḥ || 35 ||
tēṣāṁ sēnāpatirvīrō nīlō vānarapuṅgavaḥ |
sampatanpatatāṁ śrēṣṭhastadbalaṁ paryapālayat || 36 ||
darīmukhaḥ prajaṅghaśca rambhō:’tha rabhasaḥ kapiḥ |
sarvataśca yayurvīrāstvarayantaḥ plavaṅgamān || 37 ||
ēvaṁ tē hariśārdūlā gacchantō baladarpitāḥ |
apaśyaṁstē giriśrēṣṭhaṁ sahyaṁ drumalatāyutam || 38 ||
sarāṁsi ca suphullāni taṭākāni vanāni ca |
rāmasya śāsanaṁ jñātvā bhīmakōpasya bhītavat || 39 ||
varjayannagarābhyāśāṁstathā janapadānapi |
sāgaraughanibhaṁ bhīmaṁ tadvānarabalaṁ mahat || 40 ||
utsasarpa mahāghōṣaṁ bhīmaghōṣa ivārṇavaḥ |
tasya dāśarathēḥ pārśvē śūrāstē kapikuñjarāḥ || 41 ||
tūrṇamāpupluvuḥ sarvē sadaśvā iva cōditāḥ |
kapibhyāmuhyamānau tau śuśubhātē narōttamau || 42 ||
mahadbhyāmiva saṁspr̥ṣṭau grahābhyāṁ candrabhāskarau |
tatō vānararājēna lakṣmaṇēna ca pūjitaḥ || 43 ||
jagāma rāmō dharmātmā sasainyō dakṣiṇāṁ diśam |
tamaṅgadagatō rāmaṁ lakṣmaṇaḥ śubhayā girā || 44 ||
uvāca paripūrṇārthaḥ smr̥timān pratibhānavān |
hr̥tāmavāpya vaidēhīṁ kṣipraṁ hatvā ca rāvaṇam || 45 ||
samr̥ddhārthaḥ samr̥ddhārthāmayōdhyāṁ prati yāsyasi |
mahānti ca nimittāni divi bhūmau ca rāghava || 46 ||
śubhāni tava paśyāmi sarvāṇyēvārthasiddhayē |
anuvāti śubhō vāyuḥ sēnāṁ mr̥duhitaḥ sukhaḥ || 47 ||
pūrṇavalgusvarāścēmē pravadanti mr̥gadvijāḥ |
prasannāśca diśaḥ sarvā vimalaśca divākaraḥ || 48 ||
uśanāśca prasannārciranu tvāṁ bhārgavō gataḥ |
brahmarāśirviśuddhaśca śuddhāśca paramarṣayaḥ || 49 ||
arciṣmantaḥ prakāśantē dhruvaṁ sarvē pradakṣiṇam |
triśaṅkurvimalō bhāti rājarṣiḥ sapurōhitaḥ || 50 ||
pitāmahavarō:’smākamikṣvākūṇāṁ mahātmanām |
vimalē ca prakāśētē viśākhē nirupadravē || 51 ||
nakṣatravaramasmākamikṣvākūṇāṁ mahātmanām |
nairr̥taṁ nairr̥tānāṁ ca nakṣatramabhipīḍyatē || 52 ||
mūlō mūlavatā spr̥ṣṭō dhūpyatē dhūmakētunā |
saraṁ caitadvināśāya rākṣasānāmupasthitam || 53 ||
kālē kālagr̥hītānāṁ nakṣatraṁ grahapīḍitam |
prasannāḥ surasāścāpō vanāni phalavanti ca || 54 ||
pravāntyabhyadhikaṁ gandhān yathartukusumā drumāḥ |
vyūḍhāni kapisainyāni prakāśantē:’dhikaṁ prabhō || 55 ||
dēvānāmiva sainyāni saṅgrāmē tārakāmayē |
ēvamārya samīkṣyaitān prītō bhavitumarhasi || 56 ||
iti bhrātaramāśvāsya hr̥ṣṭaḥ saumitrirabravīt |
athāvr̥tya mahīṁ kr̥tsnāṁ jagāma mahatī camūḥ || 57 ||
r̥kṣavānaraśārdūlairnakhadaṁṣṭrāyudhairvr̥tā |
karāgraiścaraṇāgraiśca vānarairutthitaṁ rajaḥ || 58 ||
bhīmamantardadhē lōkaṁ nivārya savituḥ prabhām |
saparvatavanākāśāṁ dakṣiṇāṁ harivāhinī || 59 ||
chādayantī yayau bhīmā dyāmivāmbudasantatiḥ |
uttarantyāṁ ca sēnāyāṁ santataṁ bahuyōjanam || 60 ||
nadīsrōtāṁsi sarvāṇi sasyandurviparītavat |
sarāṁsi vimalāmbhāṁsi drumākīrṇāṁśca parvatān || 61 ||
samān bhūmipradēśāṁśca vanāni phalavanti ca |
madhyēna ca samantācca tiryakcādhaśca sā:’viśat || 62 ||
samāvr̥tya mahīṁ kr̥tsnāṁ jagāma mahatī camūḥ |
tē hr̥ṣṭamanasaḥ sarvē jagmurmārutaraṁhasaḥ || 63 ||
harayō rāghavasyārthē samārōpitavikramāḥ |
harṣavīryabalōdrēkān darśayantaḥ parasparam || 64 ||
yauvanōtsēkajān darpān vividhāṁścakruradhvani |
tatra kēciddrutaṁ jagmurupētuśca tathā:’parē || 65 ||
kēcitkilakilāṁ cakrurvānarā vanagōcarāḥ |
prāsphōṭayaṁśca pucchāni sannijaghnuḥ padānyapi || 66 ||
bhujānvikṣipya śailāṁśca drumānanyē babhañjirē |
ārōhantaśca śr̥ṅgāṇi girīṇāṁ girigōcarāḥ || 67 ||
mahānādānvimuñcanti kṣvēlāmanyē pracakrirē |
ūruvēgaiśca mamr̥durlatājālānyanēkaśaḥ || 68 ||
jr̥mbhamāṇāśca vikrāntā vicikrīḍuḥ śilādrumaiḥ |
śataiḥ śatasahasraiśca kōṭībhiśca sahasraśaḥ || 69 ||
vānarāṇāṁ tu ghōrāṇāṁ śrīmatparivr̥tā mahī |
sā sma yāti divārātraṁ mahatī harivāhinī || 70 ||
hr̥ṣṭā pramuditā sēnā sugrīvēṇābhirakṣitā |
vānarāstvaritaṁ yānti sarvē yuddhābhinandinaḥ || 71 ||
pramōkṣayiṣavaḥ sītāṁ muhūrtaṁ kvāpi nāsata |
tataḥ pādapasambādhaṁ nānāmr̥gasamāyutam || 72 ||
sahyaparvatamāsēdurmalayaṁ ca mahīdharam |
kānanāni vicitrāṇi nadīprasravaṇāni ca || 73 ||
paśyannatiyayau rāmaḥ sahyasya malayasya ca |
vakulāṁstilakāṁścūtānaśōkānsindhuvārakān || 74 || [campakān]
karavīrāṁśca timiśān bhañjanti sma plavaṅgamāḥ |
aṅkōlāṁśca karañjāṁśca plakṣanyagrōdhatindukān || 75 ||
jambūkāmalakānnīpānbhajanti sma plavaṅgamāḥ |
prastarēṣu ca ramyēṣu vividhāḥ kānanadrumāḥ || 76 ||
vāyuvēgapracalitāḥ puṣpairavakiranti tān |
mārutaḥ sukhasaṁsparśō vāti candanaśītalaḥ || 77 ||
ṣaṭpadairanukūjadbhirvanēṣu madhugandhiṣu |
adhikaṁ śailarājastu dhātubhiḥ suvibhūṣitaḥ || 78 ||
dhātubhyaḥ prasr̥tō rēṇurvāyuvēgavighaṭ-ṭitaḥ |
sumahadvānarānīkaṁ chādayāmāsa sarvataḥ || 79 ||
giriprasthēṣu ramyēṣu sarvataḥ samprapuṣpitāḥ |
kētakyaḥ sindhuvārāśca vāsantyaśca manōramāḥ || 80 ||
mādhavyō gandhapūrṇāśca kundagulmāśca puṣpitāḥ |
ciribilvā madhūkāśca vañjulā vakulāstathā || 81 || [priyakāḥ]
sphūrjakāstilakāścaiva nāgavr̥kṣāśca puṣpitāḥ |
cūtāḥ pāṭalayaścaiva kōvidārāśca puṣpitāḥ || 82 ||
muculindārjunāścaiva śiṁśupāḥ kuṭajāstathā |
dhavāḥ śālmalayaścaiva raktāḥ kuravakāstathā || 83 ||
hintālāstimiśāścaiva cūrṇakā nīpakāstathā |
nīlāśōkāśca varaṇā aṅkōlāḥ padmakāstathā || 84 ||
plavamānaiḥ plavaṅgaistu sarvē paryākulīkr̥tāḥ |
vāpyastasmin girau śītāḥ palvalāni tathaiva ca || 85 ||
cakravākānucaritāḥ kāraṇḍavaniṣēvitāḥ |
plavaiḥ krauñcaiśca saṅkīrṇā varāhamr̥gasēvitāḥ || 86 ||
r̥kṣaistarakṣubhiḥ siṁhaiḥ śārdūlaiśca bhayāvahaiḥ |
vyālaiśca bahubhirbhīmaiḥ sēvyamānāḥ samantataḥ || 87 ||
padmaiḥ saugandhikaiḥ phullaiḥ kumudaiścōtpalaistathā |
vārijairvividhaiḥ puṣpai ramyāstatra jalāśayāḥ || 88 ||
tasya sānuṣu kūjanti nānādvijagaṇāstathā |
snātvā pītvōdakānyatra jalē krīḍanti vānarāḥ || 89 ||
anyōnyaṁ plāvayanti sma śailamāruhya vānarāḥ |
phalānyamr̥tagandhīni mūlāni kusumāni ca || 90 ||
bubhujurvānarāstatra pādapānāṁ madōtkaṭāḥ |
drōṇamātrapramāṇāni lambamānāni vānarāḥ || 91 ||
yayuḥ pibantō hr̥ṣṭāstē madhūni madhupiṅgalāḥ |
pādapānavabhañjantō vikarṣantastathā latāḥ || 92 ||
vidhamantō girivarān prayayuḥ plavagarṣabhāḥ |
vr̥kṣēbhyō:’nyē tu kapayō nardantō madhudarpitāḥ || 93 ||
anyē vr̥kṣān prapadyantē prapatantyapi cāparē |
babhūva vasudhā taistu sampūrṇā hariyūthapaiḥ || 94 ||
yathā kamalakēdāraiḥ pakvairiva vasundharā |
mahēndramatha samprāpya rāmō rājīvalōcanaḥ || 95 ||
adhyārōhanmahābāhuḥ śikharaṁ drumabhūṣitam |
tataḥ śikharamāruhya rāmō daśarathātmajaḥ || 96 ||
kūrmamīnasamākīrṇamapaśyatsalilākaram |
tē sahyaṁ samatikramya malayaṁ ca mahāgirim || 97 ||
āsēdurānupūrvyēṇa samudraṁ bhīmanisvanam |
avaruhya jagāmāśu vēlāvanamanuttamam || 98 ||
rāmō ramayatāṁ śrēṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ |
atha dhautōpalatalāṁ tōyaughaiḥ sahasōtthitaiḥ || 99 ||
vēlāmāsādya vipulāṁ rāmō vacanamabravīt |
ētē vayamanuprāptāḥ sugrīva varuṇālayam || 100 ||
ihēdānīṁ vicintā sā yā naḥ pūrvaṁ samutthitā |
ataḥ paramatīrō:’yaṁ sāgaraḥ saritāṁ patiḥ || 101 ||
na cāyamanupāyēna śakyastaritumarṇavaḥ |
tadihaiva nivēśō:’stu mantraḥ prastūyatāmiti || 102 ||
yathēdaṁ vānarabalaṁ paraṁ pāramavāpnuyāt |
itīva sa mahābāhuḥ sītāharaṇakarśitaḥ || 103 ||
rāmaḥ sāgaramāsādya vāsamājñāpayattadā |
sarvāḥ sēnā nivēśyantāṁ vēlāyāṁ haripuṅgava || 104 ||
samprāptō mantrakālō naḥ sāgarasyāsya laṅghanē |
svāṁ svāṁ sēnāṁ samutsr̥jya mā ca kaścitkutō vrajēt || 105 ||
gacchantu vānarāḥ śūrāḥ jñēyaṁ channaṁ bhayaṁ ca naḥ | [balaṁ]
rāmasya vacanaṁ śrutvā sugrīvaḥ sahalakṣmaṇaḥ || 106 ||
sēnāṁ nyavēśayattīrē sāgarasya drumāyutē |
virarāja samīpasthaṁ sāgarasya ca tadbalam || 107 ||
madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ |
vēlāvanamupāgamya tatastē haripuṅgavāḥ || 108 ||
viniviṣṭāḥ paraṁ pāraṁ kāṅkṣamāṇā mahōdadhēḥ |
tēṣāṁ niviśamānānāṁ sainyasannāhanisvanaḥ || 109 ||
antardhāya mahānādamarṇavasya praśuśruvē |
sā vānarāṇāṁ dhvajinī sugrīvēṇābhipālitā || 110 ||
tridhā niviṣṭā mahatī rāmasyārthaparā:’bhavat |
sā mahārṇavamāsādya hr̥ṣṭā vānaravāhinī || 111 ||
vāyuvēgasamādhūtaṁ paśyamānā mahārṇavam |
dūrapāramasambādhaṁ rakṣōgaṇaniṣēvitam || 112 ||
paśyantō varuṇāvāsaṁ niṣēdurhariyūthapāḥ |
caṇḍanakragrahaṁ ghōraṁ kṣapādau divasakṣayē || 113 ||
hasantamiva phēnaughairnr̥tyantamiva cōrmibhiḥ |
candrōdayasamuddhūtaṁ praticandrasamākulam || 114 ||
pinaṣṭīva taraṅgāgrairarṇavaḥ phēnacandanam |
tadādāya karairindurlimpatīva digaṅganāḥ || 115 ||
caṇḍānilamahāgrāhaiḥ kīrṇaṁ timitimiṅgilaiḥ |
dīptabhōgairivākīrṇaṁ bhujaṅgairvaruṇālayam || 116 ||
avagāḍhaṁ mahāsattvairnānāśailasamākulam |
sudurgaṁ durgamārgaṁ tamagādhamasurālayam || 117 ||
makarairnāgabhōgaiśca vigāḍhā vātalōlitāḥ |
utpētuśca nipētuśca pravr̥ddhā jalarāśayaḥ || 118 ||
agnicūrṇamivāviddhaṁ bhāsvarāmbu mahōragam |
surāriviṣayaṁ ghōraṁ pātālaviṣamaṁ sadā || 119 ||
sāgaraṁ cāmbaraprakhyamambaraṁ sāgarōpamam |
sāgaraṁ cāmbaraṁ cēti nirviśēṣamadr̥śyata || 120 ||
sampr̥ktaṁ nabhasāpyambhaḥ sampr̥ktaṁ ca nabhōmbhasā |
tādr̥grūpē sma dr̥śyētē tārāratnasamākulē || 121 ||
samutpatitamēghasya vīcimālākulasya ca |
viśēṣō na dvayōrāsītsāgarasyāmbarasya ca || 122 ||
anyōnyamāhatāḥ saktāḥ sasvanurbhīmaniḥsvanāḥ |
ūrmayaḥ sindhurājasya mahābhērya ivāhavē || 123 ||
ratnaughajalasannādaṁ viṣaktamiva vāyunā |
utpatantamiva kruddhaṁ yādōgaṇasamākulam || 124 ||
dadr̥śustē mahōtsāhā vātāhatajalāśayam |
anilōddhūtamākāśē pravalgantamivōrmibhiḥ || 125 ||
tatō vismayamāpannā dadr̥śurharayastadā |
bhrāntōrmijalasannādaṁ pralōlamiva sāgaram || 126 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē caturthaḥ sargaḥ || 4 ||
yuddhakāṇḍa pañcamaḥ sargaḥ (5)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.