Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: | sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ | sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍: ||
oṃ atha sūryātharvāṅgirasaṃ vyā̎khyāsyā̱maḥ | brahmā ṛ̱ṣiḥ | gāya̍trī cha̱ndaḥ | ādi̍tyo de̱vatā | haṃsa̍: so̱’hamagninārāyaṇa yu̍ktaṃ bī̱jam | hṛlle̍khā śa̱ktiḥ | viyadādisargasaṃyu̍ktaṃ kī̱lakam | caturvidhapuruṣārtha siddhyarthe vi̍niyo̱gaḥ |
ṣaṭsvarārūḍhe̍na bīje̱na ṣaḍa̍ṅgaṃ ra̱ktāmbu̍jasaṃsthi̱taṃ saptāśva̍rathi̱naṃ hira̍ṇyava̱rṇaṃ ca̍turbhu̱jaṃ padmadvayā’bhayavara̍daha̱staṃ kālacakra̍praṇetā̱raṃ śrīsūryanārāya̱ṇaṃ ya e̍vaṃ ve̱da sa vai brā̎hma̱ṇaḥ |
oṃ bhūrbhuva̱: suva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yo na̍: praco̱dayā̎t | sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca | sūryā̱dvai khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte | sūryā̎dya̱jñaḥ parjanyo̎’nnamā̱tmā |
nama̍ste āditya | tvame̱va pra̱tyakṣa̱ṃ karma̍ kartāsi | tvame̱va pra̱tyakṣa̱ṃ brahmā̎si | tvame̱va pra̱tyakṣa̱ṃ viṣṇu̍rasi | tvame̱va pra̱tyakṣa̱ṃ rudro̎si | tvame̱va pra̱tyakṣa̱mṛga̍si | tvame̱va pra̱tyakṣa̱ṃ yaju̍rasi | tvame̱va pra̱tyakṣa̱ṃ sāmā̍si | tvame̱va pra̱tyakṣa̱matha̍rvāsi | tvame̱va sarva̍ṃ chando̱’si | ā̱di̱tyādvā̍yurjā̱yate | ā̱di̱tyādbhū̍mirjā̱yate | ā̱di̱tyādāpo̍ jāya̱nte | ā̱di̱tyājjyoti̍rjāya̱te |
ā̱di̱tyādvyoma diśo̍ jāya̱nte |
ā̱di̱tyādde̍vā jāya̱nte | ā̱di̱tyādve̍dā jāya̱nte | ā̱di̱tyo vā e̱ṣa e̱tanma̱ṇḍala̱ṃ tapa̍ti | a̱sāvā̍di̱tyo bra̱hmā | ā̱di̱tyo’ntaḥkaraṇa manobuddhi cittā̍haṅkā̱rāḥ | ā̱di̱tyo vai vyānaḥ samānodāno’pā̍naḥ prā̱ṇaḥ |
ā̱di̱tyo vai śrotra tvak cakṣūrasa̍naghrā̱ṇāḥ | ā̱di̱tyo vai vākpāṇipādapā̍yūpa̱sthāḥ | ā̱di̱tyo vai śabdasparśarūpara̍saga̱ndhāḥ | ā̱di̱tyo vai vacanādānāgamana visa̍rgāna̱ndāḥ | ānandamayo vijñānamayo vijñānaghana̍ ādi̱tyaḥ | namo mitrāya bhānave mṛtyo̎rmā pā̱hi | bhrājiṣṇave viśvaheta̍ve na̱maḥ |
sūryādbhavanti̍ bhūtā̱ni sūryeṇa pāli̍tāni̱ tu | sūrye layaṃ prā̎pnuva̱nti yaḥ sūryaḥ so’ha̍meva̱ ca | cakṣu̍rno de̱vaḥ sa̍vi̱tā cakṣu̍rna u̱ta pa̱rvata̍: | cakṣu̍rdhā̱tā da̍dhātu naḥ |
ā̱di̱tyāya̍ vi̱dmahe̍ sahasrakira̱ṇāya̍ dhīmahi | tanna̍: sūryaḥ praco̱dayā̎t |
sa̱vi̱tā pa̱ścāttā̎t savi̱tā pu̱rastā̎t savi̱totta̱rāttā̎t savi̱tā’dha̱rāttā̎t savi̱tā na̍: suvatu sa̱rvatā̎tigṃ savi̱tā no̎ rāsatāṃ dīrgha̱māyu̍: |
omityekākṣa̍raṃ bra̱hma | ghṛṇi̱riti̱ dve a̱kṣare̎ | sūrya̱ ityakṣa̍radva̱yam | ā̱di̱tya iti̱ trīṇyakṣa̍rāṇi | etasyaiva sūryasyāṣṭākṣa̍ro ma̱nuḥ |
yaḥ sadāharaha̍rjapa̱ti sa vai brāhma̍ṇo bha̱vati sa vai brāhma̍ṇo bha̱vati | sūryābhimu̍kho ja̱ptvā mahāvyādhi bhayā̎t pramu̱cyate | ala̍kṣmīrna̱śyati | abhakṣya bhakṣaṇāt pū̍to bha̱vati | agamyāgamanāt pū̍to bha̱vati | patita saṃbhāṣaṇāt pū̍to bha̱vati | asat saṃbhāṣaṇāt pū̍to bha̱vati | asat saṃbhāṣaṇātpū̍to bha̱vati |
madhyāhne sūryābhi̍mukhaḥ pa̱ṭhet | sadyotpannapañcamahāpātakā̎t pramu̱cyate | saiṣā sāvi̍trīṃ vi̱dyāṃ na kiñcidapi na kasmaici̍t praśa̱ṃsayet | ya e̱tāṃ mahābhāgaḥ prā̍taḥ pa̱ṭhati sa bhāgya̍vān jā̱yate pa̍śūnvi̱ndati | vedā̎rthaṃ la̱bhate | trikālame̍tajja̱ptvā kratuśataphalama̍vāpno̱ti | hastādi̍tye ja̱pati sa mahāmṛ̍tyuṃ ta̱rati sa mahāmṛ̍tyuṃ ta̱rati ya e̍vaṃ ve̱da | ityu̍pa̱niṣa̍t |
oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: | sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ | sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍: ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.