Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaya padmapalāśākṣi jaya tvaṁ śrīpatipriyē |
jaya mātarmahālakṣmi saṁsārārṇavatāriṇi || 1 ||
mahālakṣmi namastubhyaṁ namastubhyaṁ surēśvari |
haripriyē namastubhyaṁ namastubhyaṁ dayānidhē || 2 ||
padmālayē namastubhyaṁ namastubhyaṁ ca sarvadē |
sarvabhūtahitārthāya vasuvr̥ṣṭiṁ sadā kuru || 3 ||
jaganmātarnamastubhyaṁ namastubhyaṁ dayānidhē |
dayāvati namastubhyaṁ viśvēśvari namō:’stu tē || 4 ||
namaḥ kṣīrārṇavasutē namastrailōkyadhāriṇi |
vasuvr̥ṣṭē namastubhyaṁ rakṣa māṁ śaraṇāgatam || 5 ||
rakṣa tvaṁ dēvadēvēśi dēvadēvasya vallabhē |
dāridryāttrāhi māṁ lakṣmi kr̥pāṁ kuru mamōpari || 6 ||
namastrailōkyajanani namastrailōkyapāvani |
brahmādayō namanti tvāṁ jagadānandadāyini || 7 ||
viṣṇupriyē namastubhyaṁ namastubhyaṁ jagaddhitē |
ārtihantri namastubhyaṁ samr̥ddhiṁ kuru mē sadā || 8 ||
abjavāsē namastubhyaṁ capalāyai namō namaḥ |
cañcalāyai namastubhyaṁ lalitāyai namō namaḥ || 9 ||
namaḥ pradyumnajanani mātastubhyaṁ namō namaḥ |
paripālaya māṁ mātaḥ māṁ tubhyaṁ śaraṇāgatam || 10 ||
śaraṇyē tvāṁ prapannō:’smi kamalē kamalālayē |
trāhi trāhi mahālakṣmi paritrāṇaparāyaṇē || 11 ||
pāṇḍityaṁ śōbhatē naiva na śōbhantē guṇā narē |
śīlatvaṁ naiva śōbhēta mahālakṣmi tvayā vinā || 12 ||
tāvadvirājatē rūpaṁ tāvacchīlaṁ virājatē |
tāvadguṇā narāṇāṁ ca yāvallakṣmīḥ prasīdati || 13 ||
lakṣmi tvayā:’laṅkr̥tamānavā yē
pāpairvimuktā nr̥palōkamānyāḥ |
guṇairvihīnā guṇinō bhavanti
duśśīlinaḥ śīlavatāṁ variṣṭhāḥ || 14 ||
lakṣmīrbhūṣayatē rūpaṁ lakṣmīrbhūṣayatē kulam |
lakṣmīrbhūṣayatē vidyāṁ sarvā lakṣmīrviśiṣyatē || 15 ||
lakṣmī tvadguṇakīrtanēna kamalā bhūryātyalaṁ jihmatām
rudrādyā ravicandradēvapatayō vaktuṁ ca naiva kṣamāḥ |
asmābhistava rūpalakṣaṇaguṇānvaktuṁ kathaṁ śakyatē
mātarmāṁ paripāhi viśvajananī kr̥tvā mamēṣṭaṁ dhruvam || 16 ||
dīnārtibhītaṁ bhavatāpapīḍitaṁ
dhanairvihīnaṁ tava pārśvamāgatam |
kr̥pānidhitvānmama lakṣmi satvaraṁ
dhanapradānāddhananāyakaṁ kuru || 17 ||
māṁ vilōkya jananī haripriyē
nirdhanaṁ tava samīpamāgatam |
dēhi mē jhaṭiti lakṣmi karāgraṁ
vastrakāñcanavarānnamadbhutam || 18 ||
tvamēva jananī lakṣmīḥ pitā lakṣmīstvamēva ca |
bhrātā tvaṁ ca sakhā lakṣmīrvidyā lakṣmīstvamēva ca || 19 ||
trāhi trāhi mahālakṣmi trāhi trāhi surēśvari |
trāhi trāhi jaganmātaḥ dāridryāttrāhi vēgataḥ || 20 ||
namastubhyaṁ jagaddhātri namastubhyaṁ namō namaḥ |
dharmādhārē namastubhyaṁ namaḥ sampattidāyinī || 21 ||
dāridryārṇavamagnō:’haṁ nimagnō:’haṁ rasātalē |
majjantaṁ māṁ karē dhr̥tvā tūddhara tvaṁ ramē drutam || 22 ||
kiṁ lakṣmi bahunōktēna jalpitēna punaḥ punaḥ |
anyanmē śaraṇaṁ nāsti satyaṁ satyaṁ haripriyē || 23 ||
ētacchrutvā:’gastyavākyaṁ hr̥ṣyamāṇā haripriyā |
uvāca madhurāṁ vāṇīṁ tuṣṭā:’haṁ tava sarvadā || 24 ||
śrīlakṣmīruvāca |
yattvayōktamidaṁ stōtraṁ yaḥ paṭhiṣyati mānavaḥ |
śr̥ṇōti ca mahābhāgastasyāhaṁ vaśavartinī || 25 ||
nityaṁ paṭhati yō bhaktyā tvalakṣmīstasya naśyati |
r̥ṇaṁ ca naśyatē tīvraṁ viyōgaṁ naiva paśyati || 26 ||
yaḥ paṭhētprātarutthāya śraddhābhaktisamanvitaḥ |
gr̥hē tasya sadā tiṣṭēnnityaṁ śrīḥ patinā saha || 27 ||
sukhasaubhāgyasampannō manasvī buddhimānbhavēt |
putravān guṇavān śrēṣṭhō bhōgabhōktā ca mānavaḥ || 28 ||
idaṁ stōtraṁ mahāpuṇyaṁ lakṣmyāgastyaprakīrtitam |
viṣṇuprasādajananaṁ caturvargaphalapradam || 29 ||
rājadvārē jayaścaiva śatrōścaiva parājayaḥ |
bhūtaprētapiśācānāṁ vyāghrāṇāṁ na bhayaṁ tathā || 30 ||
na śastrānalatōyaughādbhayaṁ tasya prajāyatē |
durvr̥ttānāṁ ca pāpānāṁ bahuhānikaraṁ param || 31 ||
mandurākariśālāsu gavāṁ gōṣṭhē samāhitaḥ |
paṭhēttaddōṣaśāntyarthaṁ mahāpātakanāśanam || 32 ||
sarvasaukhyakaraṁ nr̥̄ṇāmāyurārōgyadaṁ tathā |
agastyamuninā prōktaṁ prajānāṁ hitakāmyayā || 33 ||
ityagastyaviracitaṁ śrī lakṣmī stōtram |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.