Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
puṣkara uvāca |
rājyalakṣmīsthiratvāya yathēndrēṇa purā śriyaḥ |
stutiḥ kr̥tā tathā rājā jayārthaṁ stutimācarēt || 1 ||
indra uvāca |
namasyē sarvalōkānāṁ jananīmabdhisambhavām |
śriyamunnidrapadmākṣīṁ viṣṇuvakṣaḥsthalasthitām || 2 ||
tvaṁ siddhistvaṁ svadhā svāhā sudhā tvaṁ lōkapāvani |
sandhyā rātriḥ prabhā bhūtirmēdhā śraddhā sarasvatī || 3 ||
yajñavidyā mahāvidyā guhyavidyā ca śōbhanē |
ātmavidyā ca dēvi tvaṁ vimuktiphaladāyinī || 4 ||
ānvīkṣikī trayī vārtā daṇḍanītistvamēva ca |
saumyā saumyairjagadrūpaistvayaitaddēvi pūritam || 5 ||
kā tvanyā tvāmr̥tē dēvi sarvayajñamayaṁ vapuḥ |
adhyāstē dēva dēvasya yōgicintyaṁ gadābhr̥taḥ || 6 ||
tvayā dēvi parityaktaṁ sakalaṁ bhuvanatrayam |
vinaṣṭaprāyamabhavat tvayēdānīṁ samēdhitam || 7 ||
dārāḥ putrāstathāgāraṁ suhr̥ddhānyadhanādikam |
bhavatyētanmahābhāgē nityaṁ tvadvīkṣaṇānnr̥ṇām || 8 ||
śarīrārōgyamaiśvaryamaripakṣakṣayaḥ sukham |
dēvi tvaddr̥ṣṭidr̥ṣṭānāṁ puruṣāṇāṁ na durlabham || 9 ||
tvamambā sarvabhūtānāṁ dēvadēvō hariḥ pitā |
tvayaitadviṣṇunā cāmba jagadvyāptaṁ carācaram || 10 ||
mānaṁ kōśaṁ tathā gōṣṭhaṁ mā gr̥haṁ mā paricchadam |
mā śarīraṁ kalatraṁ ca tyajēthāḥ sarvapāvani || 11 ||
mā putrān mā suhr̥dvargān mā paśūn mā vibhūṣaṇam |
tyajēthā mama dēvasya viṣṇōrvakṣaḥsthalālayē || 12 ||
sattvēna satyaśaucābhyāṁ tathā śīlādibhirguṇaiḥ |
tyajantē tē narāḥ sadyaḥ santyaktā yē tvayāmalē || 13 ||
tvayāvalōkitāḥ sadyaḥ śīlādyairakhilairguṇaiḥ |
kulaiśvaryaiśca yujyantē puruṣā nirguṇā api || 14 ||
sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān |
sa śūraḥ sa ca vikrāntō yastvayā dēvi vīkṣitaḥ || 15 ||
sadyō vaiguṇyamāyānti śīlādyāḥ sakalā guṇāḥ |
parāṅmukhī jagaddhātrī yasya tvaṁ viṣṇuvallabhē || 16 ||
na tē varṇayituṁ śaktā guṇān jihvāpi vēdhasaḥ |
prasīda dēvi padmākṣi mā:’smāṁstyākṣīḥ kadācana || 17 ||
puṣkara uvāca |
ēvaṁ stutā dadau śrīśca varamindrāya cēpsitam |
susthiratvaṁ ca rājyasya saṅgrāmavijayādikam || 18 ||
svastōtrapāṭhaśravaṇakartr̥̄ṇāṁ bhuktimuktidam |
śrīstōtraṁ satataṁ tasmātpaṭhēcca śr̥ṇuyānnaraḥ || 19 ||
ityagnipurāṇē saptatriṁśadadhikadviśatatamō:’dhyāyē śrīstōtram |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.