Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viṣṇuṁ viśālāruṇapadmanētraṁ
vibhāntamīśāmbujayōnipūjitam |
sanātanaṁ sanmatiśōdhitaṁ paraṁ
pumāṁsamādyaṁ satataṁ prapadyē || 1 ||
kalyāṇadaṁ kāmaphalapradāyakaṁ
kāruṇyarūpaṁ kalikalmaṣaghnam |
kalānidhiṁ kāmatanūjamādyaṁ
namāmi lakṣmīśamahaṁ mahāntam || 2 ||
pītāmbaraṁ bhr̥ṅganibhaṁ pitāmaha-
-pramukhyavandyaṁ jagadādidēvam |
kirīṭakēyūramukhaiḥ praśōbhitaṁ
śrīkēśavaṁ santatamānatō:’smi || 3 ||
bhujaṅgatalpaṁ bhuvanaikanāthaṁ
punaḥ punaḥ svīkr̥takāyamādyam |
purandarādyairapi vanditaṁ sadā
mukundamatyantamanōharaṁ bhajē || 4 ||
kṣīrāmburāśērabhitaḥ sphurantaṁ
śayānamādyantavihīnamavyayam |
satsēvitaṁ sārasanābhamuccaiḥ
vighōṣitaṁ kēśiniṣūdanaṁ bhajē || 5 ||
bhaktārtihantāramaharniśaṁ taṁ
munīndrapuṣpāñjalipādapaṅkajam |
bhavaghnamādhāramahāśrayaṁ paraṁ
parāparaṁ paṅkajalōcanaṁ bhajē || 6 ||
nārāyaṇaṁ dānavakānanānalaṁ
natapriyaṁ nāmavihīnamavyayam |
hartuṁ bhuvō bhāramanantavigrahaṁ
svasvīkr̥takṣmāvaramīḍitō:’smi || 7 ||
namō:’stu tē nātha varapradāyin
namō:’stu tē kēśava kiṅkarō:’smi |
namō:’stu tē nāradapūjitāṅghrē
namō namastvaccaraṇaṁ prapadyē || 8 ||
viṣṇvaṣṭakamidaṁ puṇyaṁ yaḥ paṭhēdbhaktitō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati ||
iti śrīnārāyaṇaguruviracitaṁ śrīviṣṇvaṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.