Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
māṇikyāñcitabhūṣaṇāṁ maṇiravāṁ māhēndranīlōjjvalāṁ
mandāradrumamālyabhūṣitakucāṁ mattēbhakumbhastanīm |
maunistōmanutāṁ marālagamanāṁ mādhvīrasānandinīṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 1 ||
śyāmāṁ rājanibhānanāṁ ratihitāṁ rājīvapatrēkṣaṇāṁ
rājatkāñcanaratnabhūṣaṇayutāṁ rājyapradānēśvarīm |
rakṣōgarvanivāraṇāṁ trijagatāṁ rakṣaikacintāmaṇiṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 2 ||
kalyāṇīṁ karikumbhabhāsurakucāṁ kāmēśvarīṁ kāminīṁ
kalyāṇācalavāsinīṁ kalaravāṁ kandarpavidyākalām |
kañjākṣīṁ kalabindukalpalatikāṁ kāmāricittapriyāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 3 ||
bhāvātītamanaḥprabhāvabharitāṁ brahmāṇḍabhāṇḍōdarīṁ
bālāṁ bālakuraṅganētrayugalāṁ bhānuprabhābhāsitām |
bhāsvatkṣētrarucābhirāmanilayāṁ bhavyāṁ bhavānīṁ śivāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 4 ||
vīṇāgānavinōdinīṁ vijayinīṁ vētaṇḍakumbhastanīṁ
vidvadvanditapādapadmayugalāṁ vidyāpradāṁ śāṅkarīm |
vidvēṣiṇyabhirañjinīṁ stutivibhāṁ vēdāntavēdyāṁ śivāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 5 ||
nānābhūṣitabhūṣaṇādivimalāṁ lāvaṇyapāthōnidhiṁ
kāñcīcañcalaghaṇṭikākalaravāṁ kañjātapatrēkṣaṇām |
karpūrāgarukuṅkumāṅkitakucāṁ kailāsanāthapriyāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 6 ||
mañjīrāñcitapādapadmayugalāṁ māṇikyabhūṣānvitāṁ
mandāradrumamañjarīmadhujharīmādhuryakhēladgirām |
mātaṅgīṁ madhurālasāṁ karaśukāṁ nīlālakālaṅkr̥tāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 7 ||
karṇālambitahēmakuṇḍalayugāṁ kādambavēṇīmumāṁ
ambhōjāsanavāsavādivinutāmardhēndubhūṣōjjvalām |
kastūrītilakābhirāmaniṭilāṁ gānapriyāṁ śyāmalāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 8 ||
kaumārīṁ navapallavāṅghriyugalāṁ karpūrabhāsōjjvalāṁ
gaṅgāvartasamānanābhikuharāṁ gāṅgēyabhūṣānvitām |
candrārkānalakōṭikōṭisadr̥śāṁ candrārkabimbānanāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 9 ||
bālādityanibhānanāṁ trinayanāṁ bālēndunā bhūṣitāṁ
nīlākārasukēśinī vilasitāṁ nityānnadānapradām |
śaṅkhaṁ cakravarābhayaṁ ca dadhatīṁ sārasvatārthapradāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 10 ||
iti śrī jñānaprasūnāmbikā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.