Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha vibudhavilāsinīṣu viṣva-
-ṅmunimabhitaḥ parivārya tasthuṣīṣu |
madavihr̥tivikatthanapralāpā-
-svavamatinirmitanaijacāpalāsu || 1 ||
tribhuvanamudamudyatāsu kartuṁ
madhusahasāgatisarvanirvahāsu |
madhurasabharitākhilātmabhāvā-
-svagaṇitabhītiṣu śāpataśśukasya || 2 ||
ativimalamatirmahānubhāvō
munirapi śāntamanā nijātmaguptyai |
akhilabhuvanarakṣakasya viṣṇōḥ
stutimatha kartumanā manāgbabhūva || 3 ||
śriyaḥśriyaṁ ṣaḍguṇapūrapūrṇaṁ
śrīvatsacihnaṁ puruṣaṁ purāṇam |
śrīkaṇṭhapūrvāmarabr̥ndavandyaṁ
śriyaḥpatiṁ taṁ śaraṇaṁ prapadyē || 4 ||
vibhuṁ hr̥di svaṁ bhuvanēśamīḍyaṁ
nīlāśrayaṁ nirmalacittacintyam |
parātparaṁ pāmarapāramēna-
-mupēndramūrtiṁ śaraṇaṁ prapadyē || 5 ||
smērātasīsūnasamānakāntiṁ
suraktapadmaprabhapādahastam |
unnidrapaṅkēruhacārunētraṁ
pavitrapāṇiṁ śaraṇaṁ prapadyē || 6 ||
sahasrabhānupratimōpalaugha-
-sphuratkirīṭapravarōttamāṅgam |
pravālamuktānavaratnahāra-
-tāraṁ hariṁ taṁ śaraṇaṁ prapadyē || 7 ||
purā rajōduṣṭadhiyō vidhātu-
-rapāhr̥tān yō madhukaiṭabhābhyām |
vēdānupādāya dadau ca tasmai
taṁ matsyarūpaṁ śaraṇaṁ prapadyē || 8 ||
payōdhimadhyē:’pi ca mandarādriṁ
dhartuṁ ca yaḥ kūrmavapurbabhūva |
sudhāṁ surāṇāmavanārthamicchaṁ-
-stamādidēvaṁ śaraṇaṁ prapadyē || 9 ||
vasundharāmantaradaityapīḍāṁ
rasātalāntarvivaśābhiviṣṭām |
uddhāraṇārthaṁ ca varāha āsī-
-ccaturbhujaṁ taṁ śaraṇaṁ prapadyē || 10 ||
nakhairvaraistīkṣṇamukhairhiraṇya-
-marātimāmarditasarvasattvam |
vidārayāmāsa ca yō nr̥siṁhō
hiraṇyagarbhaṁ śaraṇaṁ prapadyē || 11 ||
mahanmahatvēndriyapañcabhūta-
-tanmātramātraprakr̥tiḥ purāṇī |
yataḥ prasūtā puruṣāstadātmā
tamātmanāthaṁ śaraṇaṁ prapadyē || 12 ||
purā ya ētatsakalaṁ babhūva
yēnāpi tadyatra ca līnamētat |
āstāṁ yatō:’nugrahanigrahau ca
taṁ śrīnivāsaṁ śaraṇaṁ prapadyē || 13 ||
nirāmayaṁ niścalanīrarāśi-
-nīkāśasadrūpamayaṁ mahastat |
niyantr̥ nirmātr̥ nihantr̥ nityaṁ
nidrāntamēnaṁ śaraṇaṁ prapadyē || 14 ||
jaganti yaḥ sthāvarajaṅgamāni
saṁhr̥tya sarvāṇyudarēśayāni |
ēkārṇavāntarvaṭapatratalpē
svapityanantaṁ śaraṇaṁ prapadyē || 15 ||
nirastaduḥkhaughamatīndriyaṁ taṁ
niṣkāraṇaṁ niṣkalamapramēyam |
aṇōraṇīyāṁsamanantamanta-
-rātmānubhāvaṁ śaraṇaṁ prapadyē || 16 ||
saptāmbujīrañjakarājahāsaṁ
saptārṇavīsaṁsr̥tikarṇadhāram |
saptāśvabimbāśvahiraṇmayaṁ taṁ
saptārciraṅgaṁ śaraṇaṁ prapadyē || 17 ||
nirāgasaṁ nirmalapūrṇabimbaṁ
niśīthinīnāthanibhānanābham |
nirṇītanidraṁ nigamāntanityaṁ
niḥśrēyasaṁ taṁ śaraṇaṁ prapadyē || 18 ||
nirāmayaṁ nirmalamapramēyaṁ
nijāntarārōpitaviśvabimbam |
nissīmakalyāṇaguṇātmabhūtiṁ
nidhiṁ nidhīnāṁ śaraṇaṁ prapadyē || 19 ||
tvakcarmamāṁsāsthyasr̥gaśrumūtra-
-ślēṣmāntraviṭcchuklasamuccayēṣu |
dēhēṣvasārēṣu na mē spr̥haiṣā
dhruvaṁ dhruvaṁ tvaṁ bhagavan prasīda || 20 ||
gōvinda kēśava janārdana vāsudēva
viśvēśa viśva madhusūdana viśvarūpa |
śrīpadmanābha puruṣōttama puṣkarākṣa
nārāyaṇācyuta nr̥siṁha namō namastē || 21 ||
dēvāḥ samastāmarayōgimukhyāḥ
gandharvavidyādharakinnarāśca |
yatpādamūlaṁ satataṁ namanti
taṁ nārasiṁhaṁ śaraṇaṁ prapadyē || 22 ||
vēdān samastān khalu śāstragarbhān
āyuḥ sthiraṁ kīrtimatīva lakṣmīm |
yasya prasādāt puruṣā labhantē
taṁ nārasiṁhaṁ śaraṇaṁ prapadyē || 23 ||
brahmā śivastvaṁ puruṣōttamaśca
nārāyaṇō:’sau marutāṁ-patiśca |
candrārkavāyvagnimarudgaṇāśca
tvamēva nānyat satataṁ natō:’smi || 24 ||
sraṣṭā ca nityaṁ jagatāmadhīśaḥ
trātā ca hantā vibhurapramēyaḥ |
ēkastvamēva trividhā vibhinnaḥ
tvāṁ siṁhamūrtiṁ satataṁ natō:’smi || 25 ||
iti śrīnivāsa stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.