Yudhisthira Kruta Bhaskara (Surya) Stuti – śrī bhāskara stutiḥ (yudhiṣṭhira kr̥tam)


tvaṁ bhānō jagataścakṣustvamātmā sarvadēhinām |
tvaṁ yōniḥ sarvabhūtānāṁ tvamācāraḥ kriyāvatām || 1 ||

tvaṁ gatiḥ sarvasāṅkhyānāṁ yōgināṁ tvaṁ parāyaṇam |
anāvr̥tārgaladvāraṁ tvaṁ gatistvaṁ mumukṣatām || 2 ||

tvayā sandhāryatē lōkastvayā lōkaḥ prakāśyatē |
tvayā pavitrīkriyatē nirvyājaṁ pālyatē tvayā || 3 ||

tvāmupasthāya kālē tu brāhmaṇā vēdapāragāḥ |
svaśākhāvihitairmantrairarcantyr̥ṣigaṇārcitam || 4 ||

tava divyaṁ rathaṁ yāntamanuyānti varārthinaḥ |
siddhacāraṇagandharvā yakṣaguhyakapannagāḥ || 5 ||

trayastriṁśacca vai dēvāstathā vaimānikā gaṇāḥ |
sōpēndrāḥ samahēndrāśca tvāmiṣṭvā siddhimāgatāḥ || 6 ||

upayāntyarcayitvā tu tvāṁ vai prāptamanōrathāḥ |
divyamandāramālābhistūrṇaṁ vidyādharōttamāḥ || 7 ||

guhyāḥ pitr̥gaṇāḥ sapta yē divyā yē ca mānuṣāḥ |
tē pūjayitvā tvāmēva gacchantyāśu pradhānatām || 8 ||

vasavō marutō rudrā yē ca sādhyā marīcipāḥ |
vālakhilyādayaḥ siddhāḥ śrēṣṭhatvaṁ prāṇināṁ gatāḥ || 9 ||

sabrahmakēṣu lōkēṣu saptasvapyakhilēṣu ca |
na tadbhūtamahaṁ manyē yadarkādatiricyatē || 10 ||

santi cānyāni sattvāni vīryavanti mahānti ca |
na tu tēṣāṁ tathā dīptiḥ prabhāvō vā yathā tava || 11 ||

jyōtīṁṣi tvayi sarvāṇi tvaṁ sarvajyōtiṣāṁ patiḥ |
tvayi satyaṁ ca sattvaṁ ca sarvēbhāvāśca sāttvikāḥ || 12 ||

tvattējasā kr̥taṁ cakraṁ sunābhaṁ viśvakarmaṇā |
dēvārīṇāṁ madō yēna nāśitaḥ śārṅgadhanvanā || 13 ||

tvamādāyāṁśubhistējō nidāghē sarvadēhinām |
sarvauṣadhirasānāṁ ca punarvarṣāsu muñcasi || 14 ||

tapantyanyē dahantyanyē garjantyanyē tathā ghanāḥ |
vidyōtantē pravarṣanti tava prāvr̥ṣi raśmayaḥ || 15 ||

na tathā sukhayatyagnirna prāvārā na kambalāḥ |
śītavātārditaṁ lōkaṁ yathā tava marīcayaḥ || 16 ||

trayōdaśadvīpavatīṁ gōbhirbhāsayasē mahīm |
trayāṇāmapi lōkānāṁ hitāyaikaḥ pravartasē || 17 ||

tava yadyudayō na syādandhaṁ jagadidaṁ bhavēt |
na ca dharmārthakāmēṣu pravartēranmanīṣiṇaḥ || 18 ||

ādhānapaśubandhēṣṭimantrayajñatapaḥkriyāḥ |
tvatprasādādavāpyantē brahmakṣatraviśāṁ gaṇaiḥ || 19 ||

yadaharbrahmaṇaḥ prōktaṁ sahasrayugasammitam |
tasya tvamādirantaśca kālajñaiḥ parikīrtitaḥ || 20 ||

manūnāṁ manuputrāṇāṁ jagatō:’mānavasya ca |
manvantarāṇāṁ sarvēṣāmīśvarāṇāṁ tvamīśvaraḥ || 21 ||

saṁhārakālē samprāptē tava krōdhaviniḥsr̥taḥ |
saṁvartakāgnistrailōkyaṁ bhasmīkr̥tyāvatiṣṭhatē || 22 ||

tvaddīdhitisamutpannā nānāvarṇā mahāghanāḥ |
sairāvatāḥ sāśanayaḥ kurvantyābhūtasamplavam || 23 ||

kr̥tvā dvādaśadhā:’:’tmānaṁ dvādaśādityatāṁ gataḥ |
saṁhr̥tyaikārṇavaṁ sarvaṁ tvaṁ śōṣayasi raśmibhiḥ || 24 ||

tvāmindramāhustvaṁ rudrastvaṁ viṣṇustvaṁ prajāpatiḥ |
tvamagnistvaṁ manaḥ sūkṣmaṁ prabhustvaṁ brahma śāśvatam || 25 ||

tvaṁ haṁsaḥ savitā bhānuraṁśumālī vr̥ṣākapiḥ |
vivasvān mihiraḥ pūṣā mitrō dharmastathaiva ca || 26 ||

sahasraraśmirādityastapanastvaṁ gavāṁ patiḥ |
mārtaṇḍō:’rkō raviḥ sūryaḥ śaraṇyō dinakr̥ttathā || 27 ||

divākaraḥ saptasaptirdhāmakēśī virōcanaḥ |
āśugāmī tamōghnaśca haritāśvacca kīrtyasē || 28 ||

saptamyāmathavā ṣaṣṭhyāṁ bhaktyā pūjāṁ karōti yaḥ |
anirviṇṇō:’nahaṅkārī taṁ lakṣmīrbhajatē naram || 29 ||

na tēṣāmāpadaḥ santi nādhayō vyādhayastathā |
yē tavānanyamanasaḥ kurvantyarcanavandanam || 30 ||

sarvarōgairvirahitāḥ sarvapāpavivarjitāḥ |
tvadbhāvabhakyāḥ sukhinō bhavanti cirajīvinaḥ || 31 ||

tvaṁ mamāpannakāmasya sarvātithyaṁ cikīrṣataḥ |
annamannapatē dātumabhitaḥ śraddhayā:’rhasi || 32 ||

yē ca tē:’nucarāḥ sarvē pādōpāntaṁ samāśritāḥ |
māṭharāruṇadaṇḍādyāstāṁstān vandē:’śanikṣubhān || 33 ||

kṣubhayā sahitā maitrī yāścānyā bhūtamātaraḥ |
tāśca sarvā namasyāmi pātuṁ māṁ śaraṇāgatam || 34 ||

iti śrīmanmahābhāratē araṇyaparvaṇi tr̥tīyō:’dhyāyē yudhiṣṭhirakr̥ta bhāskara stutiḥ ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed