Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gururguṇavarō gōptā gōcarō gōpatipriyaḥ |
guṇī guṇavatāṁ śrēṣṭhō gurūṇāṁ gururavyayaḥ || 1 ||
jētā jayantō jayadō jīvō:’nantō jayāvahaḥ |
āṅgīrasō:’dhvarāsaktō viviktō:’dhvarakr̥tparaḥ || 2 ||
vācaspatirvaśī vaśyō variṣṭhō vāgvicakṣaṇaḥ |
cittaśuddhikaraḥ śrīmān caitraḥ citraśikhaṇḍijaḥ || 3 ||
br̥hadrathō br̥hadbhānurbr̥haspatirabhīṣṭadaḥ |
surācāryaḥ surārādhyaḥ surakāryahitaṅkaraḥ || 4 ||
gīrvāṇapōṣakō dhanyō gīṣpatirgiriśō:’naghaḥ |
dhīvarō dhiṣaṇō divyabhūṣaṇō dēvapūjitaḥ || 5 ||
dhanurdharō daityahantā dayāsārō dayākaraḥ |
dāridryanāśakō dhanyō dakṣiṇāyanasambhavaḥ || 6 ||
dhanurmīnādhipō dēvō dhanurbāṇadharō hariḥ |
āṅgīrasābjasañjātaḥ āṅgīrasakulōdbhavaḥ || 7 ||
sindhudēśādhipō dhīmān svarṇavarṇaścaturbhujaḥ |
hēmāṅgadō hēmavapurhēmabhūṣaṇabhūṣitaḥ || 8 ||
puṣyanāthaḥ puṣyarāgamaṇimaṇḍalamaṇḍitaḥ |
kāśapuṣpasamānābhaḥ kalidōṣanivārakaḥ || 9 ||
indrādidēvōdēvēśō dēvatābhīṣṭadāyakaḥ |
asamānabalaḥ sattvaguṇasampadvibhāsuraḥ || 10 ||
bhūsurābhīṣṭadō bhūriyaśaḥ puṇyavivardhanaḥ |
dharmarūpō dhanādhyakṣō dhanadō dharmapālanaḥ || 11 ||
sarvavēdārthatattvajñaḥ sarvāpadvinivārakaḥ |
sarvapāpapraśamanaḥ svamatānugatāmaraḥ || 12 ||
r̥gvēdapāragō r̥kṣarāśimārgapracārakaḥ |
sadānandaḥ satyasandhaḥ satyasaṅkalpamānasaḥ || 13 ||
sarvāgamajñaḥ sarvajñaḥ sarvavēdāntavidvaraḥ |
brahmaputrō brāhmaṇēśō brahmavidyāviśāradaḥ || 14 ||
samānādhikanirmuktaḥ sarvalōkavaśaṁvadaḥ |
sasurāsuragandharvavanditaḥ satyabhāṣaṇaḥ || 15 ||
namaḥ surēndravandyāya dēvācāryāya tē namaḥ |
namastē:’nantasāmarthya vēdasiddhāntapāragaḥ || 16 ||
sadānanda namastē:’stu namaḥ pīḍāharāya ca |
namō vācaspatē tubhyaṁ namastē pītavāsasē || 17 ||
namō:’dvitīyarūpāya lambakūrcāya tē namaḥ |
namaḥ prahr̥ṣṭanētrāya viprāṇāṁ patayē namaḥ || 18 ||
iti śrī br̥haspati aṣṭōttaraśatanāma stōtram |
—
– adhikapāṭhaḥ –
namō bhārgavaśiṣyāya vipannahitakāriṇē |
namastē surasainyānāṁ vipattitrāṇahētavē || 19 ||
br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ |
lōkatrayaguruḥ śrīmān sarvagaḥ sarvatōvibhuḥ || 20 ||
sarvēśaḥ sarvadātuṣṭaḥ sarvadaḥ sarvapūjitaḥ |
akrōdhanō muniśrēṣṭhō nītikartā jagatpitā || 21 ||
viśvātmā viśvakartā ca viśvayōnirayōnijaḥ |
bhūrbhuvōdhanadātā ca bhartājīvō mahābalaḥ || 22 ||
br̥haspatiḥ kāśyapēyō dayāvān śubhalakṣaṇaḥ |
abhīṣṭaphaladaḥ śrīmān śubhagraha namō:’stu tē || 23 ||
br̥haspatiḥ surācāryō dēvāsurasupūjitaḥ |
ācāryōdānavāriśca suramantrī purōhitaḥ || 24 ||
kālajñaḥ kālar̥gvēttā cittagaśca prajāpatiḥ |
viṣṇuḥ kr̥ṣṇaḥ sadāsūkṣmaḥ pratidēvōjjvalagrahaḥ || 25 ||
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.