Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vātsalyādabhayapradānasamayādārtārtinirvāpaṇā-
-daudāryādaghaśōṣaṇādagaṇitaśrēyaḥ padaprāpaṇāt |
sēvyaḥ śrīpatirēka ēva jagatāmētē:’bhavatsākṣiṇaḥ
prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyādhruvaḥ || 1 ||
prahlādāsti yadīśvarō vada hariḥ sarvatra mē darśaya
stambhē caivamiti bruvantamasuraṁ tatrāvirāsīddhariḥ |
vakṣastasya vidārayannijanakhairvātsalyamāpādaya-
-nārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 2 ||
śrīrāmō:’tra vibhīṣaṇō:’yamanaghō rakṣōbhayādāgataḥ
sugrīvānaya pālayainamadhunā paulastyamēvāgatam |
ityuktvā:’bhayamasya sarvaviditaṁ yō rāghavō dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 3 ||
nakragrastapadaṁ samuddhr̥takaraṁ brahmādayō bhōḥ surā
rakṣantāmiti dīnavākyakariṇaṁ dēvēṣvaśaktēṣu yaḥ |
mā bhaiṣīriti tasya nakrahananē cakrāyudhaḥ śrīdharō
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 4 ||
bhō kr̥ṣṇācyuta bhō kr̥pālaya harē bhō pāṇḍavānāṁ sakhē
kvāsi kvāsi suyōdhanādyapahr̥tāṁ bhō rakṣa māmāturām |
ityuktō:’kṣayavastrasaṁbhr̥tatanuryō:’pālayaddraupadīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 5 ||
yatpādābjanakhōdakaṁ trijagatāṁ pāpaughavidhvaṁsanaṁ
yannāmāmr̥tapūrakaṁ ca pibatāṁ saṁsārasantārakam |
pāṣāṇō:’pi yadaṅghripadmarajasā śāpānmunērmōcitō
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 6 ||
pitrā bhrātaramuttamāsanagataṁ hyauttānapādirdhruvō
dr̥ṣṭvā tatsamamārurukṣuradhikaṁ mātrā:’vamānaṁ gataḥ |
yaṁ gatvā śaraṇaṁ yadāpa tapasā hēmādrisiṁhāsanaṁ
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 7 ||
ārtā viṣaṇṇāḥ śithilāśca bhītā
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāḥ sukhinō bhavanti || 8
iti śrī kūrēśasvāmi kr̥ta śrī nārāyaṇāṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.