Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmadviṣṇupadāmbhōja pīṭhāyuta phaṇātalam |
śēṣatvaika svarūpaṁ taṁ ādiśēṣamupāsmahē || 1 ||
anantāṁ dadhataṁ śīrṣaiḥ anantaśayanāyitam |
anantē ca padē bhāntaṁ taṁ anantamupāsmahē || 2 ||
śēṣē śriyaḥpatistasya śēṣabhūtaṁ carācaram |
prathamōdāhr̥tiṁ tatra śrīmantaṁ śēṣamāśrayē || 3 ||
vandē sahasrasthūṇākhya śrīmahāmaṇimaṇḍapam |
phaṇā sahasraratnaughaiḥ dīpayantaṁ phaṇīśvaram || 4 ||
śēṣaḥ siṁhāsanī bhūtvā chatrayitvā phaṇāvalim |
vīrāsanēnōpaviṣṭē śrīśē:’sminnadhikaṁ babhau || 5 ||
paryaṅkīkr̥tya bhōgaṁ svaṁ svapantaṁ tatra mādhavam |
sēvamānaṁ sahasrākṣaṁ nāgarājamupāsmahē || 6 ||
śaradabhraruciḥ svāṅka śayita śyāmasundarā |
śēṣasya mūrtirābhāti caitraparva śaśāṅkavat || 7 ||
saumitrī bhūya rāmasya guṇairdāsyamupāgataḥ |
śēṣatvānuguṇaṁ śēṣaḥ tasyāsīnnityakiṅkaraḥ || 8 ||
attvālōkān layāmbōdhau yadā śiśayiṣurhariḥ |
vaṭapatratanuḥ śēṣaḥ talpaṁ tasyābhavattadā || 9 ||
pādukībhūta rāmasya tadājñāṁ paripālayan |
pāratantryē:’ti śēṣē tvaṁ śēṣa tāṁ jānakīmapi || 10 ||
ciraṁ vihr̥tya vipinē sukhaṁ svapitumicchatōḥ |
sītārāghavayōrāsēdupadhānāṁ phaṇīśvaraḥ || 11 ||
dēvakīgarbhamāviśya harēstrātāsi śēṣa bhōḥ |
satsantānārthinastasmāt tvatpratiṣṭāṁ vitanvatē || 12 ||
gr̥hītvā svaśiśuṁ yāti vasudēvē vrajaṁ drutam |
varṣa trī bhūya śēṣa tvaṁ taṁ rirakṣiṣuranvagāḥ || 13 ||
prasūnadbhiḥ phaṇāratnaiḥ nikuñjē bhūya bhōgirāṭ |
rādhāmādhavayōrāsīt saṅkētasthānamuttamam || 14 ||
bhagavacchēṣabhūtaistvaṁ aśēṣaiḥ śēṣa gīyasē |
ādiśēṣa iti śrīmān sārthakaṁ nāma tē tataḥ || 15 ||
anantaścāsmi nāgānāṁ iti gītāsu sannutaḥ |
anantō:’nantakaiṅkarya sampadāpyētyananta tām || 16 ||
ahō vividharō:’pyēṣaḥ śēṣaḥ śrīpati sēvanāt |
sahasraśīrṣyō:’nantō:’bhūt sahasrākṣaḥ sahasrapāt || 17 ||
harēḥ śrīpāda cihnāni dhattē śīrṣaiḥ phaṇīśvaraḥ |
cihnāni svāminō dāsaiḥ dhartavyāniti bōdhayan || 18 ||
ananta sēvinaḥ sarvē jīrṇāṁ tvacamivōragaḥ |
vimucya viṣayāsaktiṁ śēṣatvē kurvatē ratim || 19 ||
śrī śrīśanāya sāhasrīṁ yugapatparikīrtayan |
sahasravadanaḥ śēṣō nūnaṁ dvirasanō:’bhavat || 20 ||
anyōnya vairamutsr̥jya phaṇīśvara khagēśvarau |
śayanaṁ vāhanaṁ viṣṇōḥ abhūtāṁ tvatpadāśrayau || 21 ||
vapuḥ śabdamanōdōṣānvirasya śr̥tigōcaram |
darśayantaṁ parabrahmaṁ taṁ śēṣaṁ samupāsmahē || 22 ||
śēṣatalpēna raṅgēśaḥ śēṣādrau vēṅkaṭēśvaraḥ |
hasti kālēśvaraḥ śēṣa bhūṣaṇēna virājatē || 23 ||
bhavatpādukātvaṁ tē mahattvā pādukō guṇaḥ |
śirasā dhārayanti tvāṁ bhaktyā śēṣayaḥ sa mē || 24 ||
bhāgavata śēṣatāyāḥ mahattvamāvēdayannayaṁ śēṣaḥ |
gururasya vāmapādē viṣṇōrvāhasya vīrakaṭakamābhūt || 25 ||
śēṣaḥ pītāmbaraṁ viṣṇōḥ tadviṣṇudhr̥tamambaram |
śēṣavastramiti khyātyā bhakta sammānyatāṁ gatam || 26 ||
durmatiṁ jananīṁ tyaktvā śrīpatiṁ śaraṇaṁ gataḥ |
tēna dattvābhayō:’nantaḥ tasyāsēnnityakiṅkaraḥ || 27 ||
gargāya munayē jyōtirvidyāṁ yaḥ samupādiśat |
dēvarṣigaṇasampūjyaṁ taṁ anantamupāsmahē || 28 ||
vandē:’nantaṁ mudābhāntaṁ rucā śvētaṁ surārcitam |
haripādābja śaraṇaṁ tadīyāsyābja tōṣaṇam || 29 ||
śrīmatē viṣṇubhaktāya śaṅkhacakrādidhāriṇē |
vāruṇī kīrti sahitāyānantāyāstu maṅgalam || 30 ||
imaṁ stutiṁ anantasya bhaktyā nityaṁ paṭhanti yē |
sarpabādhā na tēṣāṁ syāt putriṇaḥ syuḥ harēḥ priyāḥ || 31 ||
iti śrīādiśēṣa stavam ||
See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.