Sri Vishnu Divya Sthala Stotram – śrī viṣṇōrdivyasthala stōtram


arjuna uvāca |
bhagavansarvabhūtātman sarvabhūtēṣu vai bhavān |
paramātmasvarūpēṇa sthitaṁ vēdmi tadavyayam || 1

kṣētrēṣu yēṣu yēṣu tvaṁ cintanīyō mayācyuta |
cētasaḥ praṇidhānārthaṁ tanmamākhyātumarhasi || 2

yatra yatra ca yannāma prītayē bhavataḥ stutau |
prasādasumukhō nātha tanmamāśēṣatō vada || 3

śrībhagavānuvāca |
sarvagaḥ sarvabhūtō:’haṁ na hi kiñcidmayā vinā |
carācarē jagatyasmin vidyatē kurusattama || 4

tathāpi yēṣu sthānēṣu cintanīyō:’hamarjuna |
stōtavyō nāmabhiryaistu śrūyatāṁ tadvadāmi tē || 5

puṣkarē puṇḍarīkākṣaṁ gayāyāṁ ca gadādharam |
lōhadaṇḍē tathā viṣṇuṁ stuvaṁstarati duṣkr̥tam || 6

rāghavaṁ citrakūṭē tu prabhāsē daityasūdanam |
vr̥ndāvanē ca gōvindaṁ mā stuvan puṇyabhāgbhavēt || 7

jayaṁ jayantyāṁ tadvacca jayantaṁ hastināpurē |
varāhaṁ kardamālē tu kāśmīrē cakrapāṇinam || 8

janārdanaṁ ca kubjāmrē mathurāyāṁ ca kēśavam |
kubjakē śrīdharaṁ tadvadgaṅgādvārē surōttamam || 9

śālagrāmē mahāyōgiṁ hariṁ gōvardhanācalē |
piṇḍārakē caturbāhuṁ śaṅkhōddhārē ca śaṅkhinam || 10

vāmanaṁ ca kurukṣētrē yamunāyāṁ trivikramam |
viśvēśvaraṁ tathā śōṇē kapilaṁ pūrvasāgarē || 11

śvētadvīpapatiṁ cāpi gaṅgāsāgarasaṅgamē |
bhūdharaṁ dēvikānadyāṁ prayāgē caiva mādhavam || 12

naranārāyaṇākhyaṁ ca tathā badarikāśramē |
samudrē dakṣiṇē stavyaṁ padmanābhēti phālguna || 13

dvārakāyāṁ tathā kr̥ṣṇaṁ stuvaṁstarati durgatim |
rāmanāthaṁ mahēndrādrau hr̥ṣīkēśaṁ tathārbudē || 14

aśvatīrthē hayagrīvaṁ viśvarūpaṁ himācalē |
nr̥siṁhaṁ kr̥taśaucē tu vipāśāyāṁ dvijapriyam || 15

naimiṣē yajñapuruṣaṁ jambūmārgē tathācyutam |
anantaṁ saindhavāraṇyē daṇḍakē śārṅgadhāriṇam || 16

utpalāvartakē śauriṁ narmadāyāṁ śriyaḥ patim |
dāmōdaraṁ raivatakē nandāyāṁ jalaśāyinam || 17

sarvayōgēśvaraṁ caiva sindhusāgarasaṅgamē |
sahyādrau dēvadēvēśaṁ vaikuṇṭhaṁ mādhavē vanē || 18 [*māgadhē*]

sarvapāpaharaṁ vindhyē cōḍrēṣu puruṣōttamam |
hr̥dayē cāpi kauntēya paramātmānamātmanaḥ || 19

vaṭē vaṭē vaiśravaṇaṁ catvarē catvarē śivam |
parvatē parvatē rāmaṁ sarvatra madhusūdanam || 20

naraṁ bhūmau tathā vyōmni kauntēya garuḍadhvajam |
vāsudēvaṁ ca sarvatra saṁsmarējjyōtiṣāṁ-patim || 21

arcayan praṇaman stunvan saṁsmaraṁśca dhanañjaya |
ētēṣvētāni nāmāni naraḥ pāpātpramucyatē || 22

sthānēṣvētēṣu mannāmnāmētēṣāṁ prīṇayēnnaraḥ |
dvijānāṁ prīṇanaṁ kr̥tvā svargalōkē mahīyatē || 23

nāmānyētāni kauntēya sthānānyētāni cātmavān |
japanvai pañca pañcāśattrisandhyaṁ matparāyaṇaḥ || 24

trīṇi janmāni yatpāpaṁ cāvasthātritayē kr̥tam |
tatkṣālayatyasandigdhaṁ jāyatē ca satāṁ kulē || 25

dvikālaṁ vā japannēva divārātrau ca yatkr̥tam |
tasmādvimucyatē pāpāt sadbhāvaparamō naraḥ || 26

japtānyētāni kauntēya sakr̥cchraddhāsamanvitam |
mōcayanti naraṁ pāpādyattatraiva dinē kr̥tam || 27

dhanyaṁ yaśasyaṁ āyuṣyaṁ jayaṁ kuru kulōdvaha |
grahānukūlatāṁ caiva karōtyāśu na saṁśayaḥ || 28

upōṣitō matparamaḥ sthānēṣvētēṣu mānavaḥ |
kr̥tāyatanavāsaśca prāpnōtyabhimataṁ phalam || 29

utkrāntirapyaśēṣēṣu sthānēṣvētēṣu śasyatē |
anyasthānācchataguṇamētēṣvanaśanādikam || 30

yastu matparamaḥ kālaṁ karōtyētēṣu mānavaḥ |
dēvānāmapi pūjyō:’sau mama lōkē mahīyatē || 31

sthānēṣvathaitēṣu ca yē vasanti
sampūjayantē mama sarvakālam |
tadēha cāntē tridivaṁ prayānti
nākaṁ ca lōkaṁ samavāpnuvanti || 32

iti śrīviṣṇudharmōttarē tr̥tīyakhaṇḍē mārkaṇḍēyavajrasaṁvādē arjunaṁ prati kr̥ṣṇōpadēśē sthānaviśēṣakīrtanamāhātmyavarṇanō nāma pañcaviṁśatyuttaraśatatamō:’dhyāyaḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed