Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādhidēvatāvijayaḥ ||
sa lambaśikharē lambē lambatōyadasannibhē |
sattvamāsthāya mēdhāvī hanumānmārutātmajaḥ || 1 ||
niśi laṅkāṁ mahāsattvō vivēśa kapikuñjaraḥ |
ramyakānanatōyāḍhyāṁ purīṁ rāvaṇapālitām || 2
śāradāmbudharaprakhyairbhavanairupaśōbhitām |
sāgarōpamanirghōṣāṁ sāgarānilasēvitām || 3 ||
supuṣṭabalasaṅghuṣṭāṁ yathaiva viṭapāvatīm |
cārutōraṇaniryūhāṁ pāṇḍuradvāratōraṇām || 4 ||
bhujagācaritāṁ guptāṁ śubhāṁ bhōgavatīmiva |
tāṁ savidyudghanākīrṇāṁ jyōtirmārganiṣēvitām || 5 ||
mandamārutasañcārāṁ yathēndrasyāmarāvatīm |
śātakumbhēna mahatā prākārēṇābhisaṁvr̥tām || 6 ||
kiṅkiṇījālaghōṣābhiḥ patākābhiralaṅkr̥tām |
āsādya sahasā hr̥ṣṭaḥ prākāramabhipēdivān || 7 ||
vismayāviṣṭahr̥dayaḥ purīmālōkya sarvataḥ |
jāmbūnadamayairdvārairvaiḍūryakr̥tavēdikaiḥ || 8 ||
vajrasphaṭikamuktābhirmaṇikuṭ-ṭimabhūṣitaiḥ |
taptahāṭakaniryūhaiḥ rājatāmalapāṇḍuraiḥ || 9 ||
vaiḍūryakr̥tasōpānaiḥ sphāṭikāntarapāṁsubhiḥ |
cāru sañjavanōpētaiḥ khamivōtpatitaiḥ śubhaiḥ || 10 ||
krauñcabarhiṇasaṅghuṣṭaiḥ rājahaṁsaniṣēvitaiḥ |
tūryābharaṇa nirghōṣaiḥ sarvataḥ pratināditām || 11 ||
vasvōkasārāpratimāṁ tāṁ vīkṣya nagarīṁ tataḥ |
khamivōtpatitāṁ laṅkāṁ jaharṣa hanumānkapiḥ || 12 || [kāmāṁ]
tāṁ samīkṣya purīṁ ramyāṁ rākṣasādhipatēḥ śubhām |
anuttamāmr̥ddhiyutāṁ cintayāmāsa vīryavān || 13 ||
nēyamanyēna nagarī śakyā dharṣayituṁ balāt |
rakṣitā rāvaṇabalairudyatāyudhadhāribhiḥ || 14 ||
kumudāṅgadayōrvāpi suṣēṇasya mahākapēḥ |
prasiddhēyaṁ bhavēdbhūmirmaindadvividayōrapi || 15 ||
vivasvatastanūjasya harēśca kuśaparvaṇaḥ |
r̥kṣasya kētumālasya mama caiva gatirbhavēt || 16 ||
samīkṣya tu mahābāhū rāghavasya parākramam |
lakṣmaṇasya ca vikrāntamabhavatprītimānkapiḥ || 17 ||
tāṁ ratnavasanōpētāṁ gōṣṭhāgārāvataṁsakām |
yantrāgārastanīmr̥ddhāṁ pramadāmiva bhūṣitām || 18 ||
tāṁ naṣṭatimirāṁ dīpairbhāsvaraiśca mahāgr̥haiḥ |
nagarīṁ rākṣasēndrasya dadarśa sa mahākapiḥ || 19 ||
atha sā hariśārdūlaṁ praviśantaṁ mahābalam |
nagarī svēna rūpēṇa dadarśa pavanātmajam || 20 ||
sā taṁ harivaraṁ dr̥ṣṭvā laṅkā rāvaṇapālitā |
svayamēvōtthitā tatra vikr̥tānana darśanā || 21 ||
purastātkapivaryasya vāyusūnōratiṣṭhata |
muñcamānā mahānādamabravītpavanātmajam || 22 ||
kastvaṁ kēna ca kāryēṇa iha prāptō vanālaya |
kathayasvēha yattattvaṁ yāvatprāṇā dharanti tē || 23 ||
na śakyaṁ khalviyaṁ laṅkā pravēṣṭuṁ vānara tvayā |
rakṣitā rāvaṇabalairabhiguptā samantataḥ || 24 ||
atha tāmabravīdvīrō hanumānagrataḥ sthitām |
kathayiṣyāmi tē tattvaṁ yanmāntvaṁ paripr̥cchasi || 25 ||
kā tvaṁ virūpanayanā puradvārēva tiṣṭhasi |
kimarthaṁ cāpi māṁ ruddhvā nirbhartsayasi dāruṇā || 26 ||
hanumadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī |
uvāca vacanaṁ kruddhā paruṣaṁ pavanātmajam || 27 ||
ahaṁ rākṣasarājasya rāvaṇasya mahātmanaḥ |
ājñāpratīkṣā durdharṣā rakṣāmi nagarīmimām || 28 ||
na śakyā māmavajñāya pravēṣṭuṁ nagarī tvayā |
adya prāṇaiḥ parityaktaḥ svapsyasē nihatō mayā || 29 ||
ahaṁ hi nagarī laṅkā svayamēva plavaṅgama |
sarvataḥ parirakṣāmi hyētattē kathitaṁ mayā || 30 ||
laṅkāyā vacanaṁ śrutvā hanūmān mārutātmajaḥ |
yatnavānsa hariśrēṣṭhaḥ sthitaḥ śaila ivāparaḥ || 31 ||
sa tāṁ strīrūpavikr̥tāṁ dr̥ṣṭvā vānarapuṅgavaḥ |
ābabhāṣē:’tha mēdhāvī sattvavānplavagarṣabhaḥ || 32 ||
drakṣyāmi nagarīṁ laṅkāṁ sāṭ-ṭaprākāratōraṇām |
ityarthamiha samprāptaḥ paraṁ kautūhalaṁ hi mē || 33 ||
vanānyupavanānīha laṅkāyāḥ kānanāni ca |
sarvatō gr̥hamukhyāni draṣṭumāgamanaṁ hi mē || 34 ||
tasya tadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī |
bhūya ēva punarvākyaṁ babhāṣē paruṣākṣaram || 35 ||
māmanirjitya durbuddhē rākṣasēśvarapālitā |
na śakyamadya tē draṣṭuṁ purīyaṁ vanarādhama || 36 ||
tataḥ sa kapiśārdūlastāmuvāca niśācarīm |
dr̥ṣṭvā purīmimāṁ bhadrē punaryāsyē yathāgatam || 37 ||
tataḥ kr̥tvā mahānādaṁ sā vai laṅkā bhayāvaham |
talēna vānaraśrēṣṭhaṁ tāḍayāmāsa vēgitā || 38 ||
tataḥ sa kapiśārdūlō laṅkayā tāḍitō bhr̥śam |
nanāda sumahānādaṁ vīryavānpavanātmajaḥ || 39 ||
tataḥ saṁvartayāmāsa vāmahastasya sō:’ṅgulīḥ |
muṣṭinābhijaghānaināṁ hanūmān krōdhamūrchitaḥ || 40 ||
strī cēti manyamānēna nātikrōdhaḥ svayaṁ kr̥taḥ |
sā tu tēna prahārēṇa vihvalāṅgī nīśācarī || 41 ||
papāta sahasā bhūmau vikr̥tānanadarśanā |
tatastu hanumān prājñastāṁ dr̥ṣṭvā vinipātitām || 42 ||
kr̥pāṁ cakāra tējasvī manyamānaḥ striyaṁ tu tām |
tatō vai bhr̥śasaṁvignā laṅkā sā gadgadākṣaram || 43 ||
uvācāgarvitaṁ vākyaṁ hanūmantaṁ plavaṅgamam |
prasīda sumahābāhō trāyasva harisattama || 44 ||
samayē saumya tiṣṭhanti sattvavantō mahābalāḥ |
ahaṁ tu nagarī laṅkā svayamēva plavaṅgama || 45 ||
nirjitāhaṁ tvayā vīra vikramēṇa mahābala |
idaṁ tu tathyaṁ śr̥ṇu vai bruvantyā mē harīśvara || 46 ||
svayambhuvā purā dattaṁ varadānaṁ yathā mama |
yadā tvāṁ vānaraḥ kaścidvikramādvaśamānayēt || 47 ||
tadā tvayā hi vijñēyaṁ rakṣasāṁ bhayamāgatam |
sa hi mē samayaḥ saumya prāptō:’dya tava darśanāt || 48 ||
svayambhūvihitaḥ satyō na tasyāsti vyatikramaḥ |
sītānimittaṁ rājñastu rāvaṇasya durātmanaḥ || 49 ||
rakṣasāṁ caiva sarvēṣāṁ vināśaḥ samupāgataḥ |
tatpraviśya hariśrēṣṭha purīṁ rāvaṇapālitām |
vidhatsva sarvakāryāṇi yāni yānīha vāñchasi || 50 ||
praviśya śāpōpahatāṁ harīśvara
śubhāṁ purīṁ rākṣasamukhyapālitām |
yadr̥cchayā tvaṁ janakātmajāṁ satīṁ
vimārga sarvatra gatō yathāsukham || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tr̥tayaḥ sargaḥ || 3 ||
sundarakāṇḍa caturtha sargaḥ (4)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.