Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| samudralaṅghanam ||
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 ||
duṣkaraṁ niṣpratidvandvaṁ cikīrṣankarma vānaraḥ |
samudagraśirōgrīvō gavāṁ patirivā:’:’babhau || 2 ||
atha vaiḍūryavarṇēṣu śādvalēṣu mahābalaḥ |
dhīraḥ salilakalpēṣu vicacāra yathāsukham || 3 ||
dvijānvitrāsayandhīmānurasā pādapānharan |
mr̥gāṁśca subāhūnnighnanpravr̥ddha iva kēsarī || 4 ||
nīlalōhitamāñjiṣṭhapatravarṇaiḥ sitāsitaiḥ |
svabhāvavihitaiścitrairdhātubhiḥ samalaṅkr̥tam || 5 ||
kāmarūpibhirāviṣṭamabhīkṣṇaṁ saparicchadaiḥ |
yakṣakinnaragandharvairdēvakalpaiśca pannagaiḥ || 6 ||
sa tasya girivaryasya talē nāgavarāyutē |
tiṣṭhankapivarastatra hradē nāga ivābabhau || 7 ||
sa sūryāya mahēndrāya pavanāya svayambhuvē |
bhūtēbhyaścāñjaliṁ kr̥tvā cakāra gamanē matim || 8 ||
añjaliṁ prāṅmukhaḥ kr̥tvā pavanāyātmayōnayē |
tatō:’bhivavr̥dhē gantuṁ dakṣiṇō dakṣiṇāṁ diśam || 9 ||
plavaṅgapravarairdr̥ṣṭaḥ plavanē kr̥taniścayaḥ |
vavr̥dhē rāmavr̥ddhyarthaṁ samudra iva parvasu || 10 ||
niṣpramāṇaśarīraḥ san lilaṅghayiṣurarṇavam |
bāhubhyāṁ pīḍayāmāsa caraṇābhyāṁ ca parvatam || 11 ||
sa cacālācalaścāpi muhūrtaṁ kapipīḍitaḥ |
tarūṇāṁ puṣpitāgrāṇāṁ sarvaṁ puṣpamaśātayat || 12 ||
tēna pādapamuktēna puṣpaughēṇa sugandhinā |
sarvataḥ saṁvr̥taḥ śailō babhau puṣpamayō yathā || 13 ||
tēna cōttamavīryēṇa pīḍyamānaḥ sa parvataḥ |
salilaṁ samprasusrāva madaṁ matta iva dvipaḥ || 14 ||
pīḍyamānastu balinā mahēndrastēna parvataḥ |
rītīrnirvartayāmāsa kāñcanāñjanarājatīḥ || 15 ||
mumōca ca śilāḥ śailō viśālāḥ samanaḥ śilāḥ |
madhyamēnārciṣā juṣṭō dhūmarājīrivānalaḥ || 16 ||
giriṇā pīḍyamānēna pīḍyamānāni sarvataḥ |
guhāviṣṭāni bhūtāni vinēdurvikr̥taiḥ svaraiḥ || 17 ||
sa mahāsattvasannādaḥ śailapīḍānimittajaḥ |
pr̥thivīṁ pūrayāmāsa diśaścōpavanāni ca || 18 ||
śirōbhiḥ pr̥thubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ |
vamantaḥ pāvakaṁ ghōraṁ dadaṁśurdaśanaiḥ śilāḥ || 19 ||
tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ |
jajjvaluḥ pāvakōddīptā bibhiduśca sahasradhā || 20 ||
yāni cauṣadhajālāni tasmin jātāni parvatē |
viṣaghnānyapi nāgānāṁ na śēkuḥ śamituṁ viṣam || 21 ||
bhidyatē:’yaṁ girirbhūtairiti mattvā tapasvinaḥ |
trastā vidyādharāstasmādutpētuḥ strīgaṇaiḥ saha || 22 ||
pānabhūmigataṁ hitvā haimamāsavabhājanam |
pātrāṇi ca mahārhāṇi karakāṁśca hiraṇmayān || 23 ||
lēhyānuccāvacān bhakṣyān māṁsāni vividhāni ca |
ārṣabhāṇi ca carmāṇi khaḍgāṁśca kanakatsarūn || 24 ||
kr̥takaṇṭhaguṇāḥ kṣībā raktamālyānulēpanāḥ |
raktākṣāḥ puṣkarākṣāśca gaganaṁ pratipēdirē || 25 ||
hāranūpurakēyūrapārihāryadharāḥ striyaḥ |
vismitāḥ sasmitāstasthurākāśē ramaṇaiḥ saha || 26 ||
darśayantō mahāvidyāṁ vidyādharamaharṣayaḥ |
sahitāstasthurākāśē vīkṣāñcakruśca parvatam || 27 ||
śuśruvuśca tadā śabdamr̥ṣīṇāṁ bhāvitātmanām |
cāraṇānāṁ ca siddhānāṁ sthitānāṁ vimalē:’mbarē || 28 ||
ēṣa parvatasaṅkāśō hanūmānmārutātmajaḥ |
titīrṣati mahāvēgaḥ samudraṁ makarālayam || 29 ||
rāmārthaṁ vānarārthaṁ ca cikīrṣankarma duṣkaram |
samudrasya paraṁ pāraṁ duṣprāpaṁ prāptumicchati || 30 ||
iti vidyādharāḥ śrutvā vacastēṣāṁ mahātmanām |
tamapramēyaṁ dadr̥śuḥ parvatē vānararṣabham || 31 ||
dudhuvē ca sa rōmāṇi cakampē cācalōpamaḥ |
nanāda sumahānādaṁ sumahāniva tōyadaḥ || 32 ||
ānupūrvyēṇa vr̥ttaṁ ca lāṅgūlaṁ rōmabhiścitam |
utpatiṣyanvicikṣēpa pakṣirāja ivōragam || 33 ||
tasya lāṅgūlamāviddhamāttavēgasya pr̥ṣṭhataḥ |
dadr̥śē garuḍēnēva hriyamāṇō mahōragaḥ || 34 ||
bāhū saṁstambhayāmāsa mahāparighasannibhau |
sasāda ca kapiḥ kaṭyāṁ caraṇau sañcukōca ca || 35 ||
saṁhr̥tya ca bhujau śrīmāṁstathaiva ca śirōdharām |
tējaḥ sattvaṁ tathā vīryamāvivēśa sa vīryavān || 36 ||
mārgamālōkayandūrādūrdhvaṁ praṇihitēkṣaṇaḥ |
rurōdha hr̥dayē prāṇānākāśamavalōkayan || 37 ||
padbhyāṁ dr̥ḍhamavasthānaṁ kr̥tvā sa kapikuñjaraḥ |
nikuñcya karṇau hanumānutpatiṣyanmahābalaḥ || 38 ||
vānarānvānaraśrēṣṭha idaṁ vacanamabravīt |
yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ || 39 ||
gacchēttadvadgamiṣyāmi laṅkāṁ rāvaṇapālitām |
na hi drakṣyāmi yadi tāṁ laṅkāyāṁ janakātmajām || 40 ||
anēnaiva hi vēgēna gamiṣyāmi surālayam |
yadi vā tridivē sītāṁ na drakṣyāmyakr̥taśramaḥ || 41 ||
baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam |
sarvathā kr̥takāryō:’hamēṣyāmi saha sītayā || 42 ||
ānayiṣyāmi vā laṅkāṁ samutpāṭya sarāvaṇām |
ēvamuktvā tu hanūmānvānarānvānarōttamaḥ || 43 ||
utpapātātha vēgēna vēgavānavicārayan |
suparṇamiva cātmānaṁ mēnē sa kapikuñjaraḥ || 44 ||
samutpatati tasmiṁstu vēgāttē nagarōhiṇaḥ |
saṁhr̥tya viṭapānsarvānsamutpētuḥ samantataḥ || 45 ||
sa mattakōyaṣṭibakānpādapānpuṣpaśālinaḥ |
udvahannūruvēgēna jagāma vimalē:’mbarē || 46 ||
ūruvēgōddhatā vr̥kṣā muhūrtaṁ kapimanvayuḥ |
prasthitaṁ dīrghamadhvānaṁ svabandhumiva bāndhavāḥ || 47 ||
tamūruvēgōnmathitāḥ sālāścānyē nagōttamāḥ |
anujagmurhanūmantaṁ sainyā iva mahīpatim || 48 ||
supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ |
hanūmānparvatākārō babhūvādbhutadarśanaḥ || 49 ||
sāravantō:’tha yē vr̥kṣā nyamajjam̐llavaṇāmbhasi |
bhayādiva mahēndrasya parvatā varuṇālayē || 50 ||
sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakōrakaiḥ |
śuśubhē mēghasaṅkāśaḥ khadyōtairiva parvataḥ || 51 ||
vimuktāstasya vēgēna muktvā puṣpāṇi tē drumāḥ |
avaśīryanta salilē nivr̥ttāḥ suhr̥dō yathā || 52 ||
laghutvēnōpapannaṁ tadvicitraṁ sāgarē:’patat |
drumāṇāṁ vividhaṁ puṣpaṁ kapivāyusamīritam || 53 ||
tārācitamivākāśaṁ prababhau sa mahārṇavaḥ |
puṣpaughēṇānubaddhēna nānāvarṇēna vānaraḥ |
babhau mēgha ivākāśē vidyudgaṇavibhūṣitaḥ || 54 ||
tasya vēgasamādhūtaiḥ puṣpaistōyamadr̥śyata |
tārābhirabhirāmābhiruditābhirivāmbaram || 55 ||
tasyāmbaragatau bāhū dadr̥śātē prasāritau |
parvatāgrādviniṣkrāntau pañcāsyāviva pannagau || 56 ||
pibanniva babhau śrīmān sōrmimālaṁ mahārṇavam | [cāpi]
pipāsuriva cākāśaṁ dadr̥śē sa mahākapiḥ || 57 ||
tasya vidyutprabhākārē vāyumārgānusāriṇaḥ |
nayanē viprakāśētē parvatasthāvivānalau || 58 ||
piṅgē piṅgākṣamukhyasya br̥hatī parimaṇḍalē |
cakṣuṣī samprakāśētē candrasūryāvivōditau || 59 ||
mukhaṁ nāsikayā tasya tāmrayā tāmramābabhau |
sandhyayā samabhispr̥ṣṭaṁ yathā sūryasya maṇḍalam || 60 || [tatsūrya] ||
lāṅgūlaṁ ca samāviddhaṁ plavamānasya śōbhatē |
ambarē vāyuputrasya śakradhvaja ivōcchritaḥ || 61 ||
lāṅgūlacakrēṇa mahān śukladaṁṣṭrō:’nilātmajaḥ |
vyarōcata mahāprājñaḥ parivēṣīva bhāskaraḥ || 62 ||
sphigdēśēnābhitāmrēṇa rarāja sa mahākapiḥ |
mahatā dāritēnēva girirgairikadhātunā || 63 ||
tasya vānarasiṁhasya plavamānasya sāgaram |
kakṣāntaragatō vāyurjīmūta iva garjati || 64 ||
khē yathā nipatantyulkā hyuttarāntādviniḥsr̥tā |
dr̥śyatē sānubandhā ca tathā sa kapikuñjaraḥ || 65 ||
patatpataṅgasaṅkāśō vyāyataḥ śuśubhē kapiḥ |
pravr̥ddha iva mātaṅgaḥ kakṣyayā badhyamānayā || 66 ||
upariṣṭāccharīrēṇa chāyayā cāvagāḍhayā |
sāgarē mārutāviṣṭā naurivāsīttadā kapiḥ || 67 ||
yaṁ yaṁ dēśaṁ samudrasya jagāma sa mahākapiḥ |
sa sa tasyōruvēgēna sōnmāda iva lakṣyatē || 68 ||
sāgarasyōrmijālānāmurasā śailavarṣmaṇā |
abhighnaṁstu mahāvēgaḥ pupluvē sa mahākapiḥ || 69 ||
kapivātaśca balavānmēghavātaśca niḥsr̥taḥ |
sāgaraṁ bhīmanirghōṣaṁ kampayāmāsaturbhr̥śam || 70 ||
vikarṣannūrmijālāni br̥hanti lavaṇāmbhasi |
pupluvē kapiśārdūlō vikiranniva rōdasī || 71 ||
mērumandarasaṅkāśānuddhatānsa mahārṇavē |
atikrāmanmahāvēgastaraṅgāngaṇayanniva || 72 ||
tasya vēgasamuddhūtaṁ jalaṁ sajaladaṁ tadā |
ambarasthaṁ vibabhrāja śāradābhramivātatam || 73 ||
timinakrajhaṣāḥ kūrmā dr̥śyantē vivr̥tāstadā |
vastrāpakarṣaṇēnēva śarīrāṇi śarīriṇām || 74 ||
plavamānaṁ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ |
vyōmni taṁ kapiśārdūlaṁ suparṇa iti mēnirē || 75 ||
daśayōjanavistīrṇā triṁśadyōjanamāyatā |
chāyā vānarasiṁhasya jalē cārutarā:’bhavat || 76 ||
śvētābhraghanarājīva vāyuputrānugāminī |
tasya sā śuśubhē chāyā vitatā lavaṇāmbhasi || 77 ||
śuśubhē sa mahātējā mahākāyō mahākapiḥ |
vāyumārgē nirālambē pakṣavāniva parvataḥ || 78 ||
yēnāsau yāti balavānvēgēna kapikuñjaraḥ |
tēna mārgēṇa sahasā drōṇīkr̥ta ivārṇavaḥ || 79 ||
āpātē pakṣisaṅghānāṁ pakṣirāja ivābabhau | [vrajan]
hanūmānmēghajālāni prakarṣanmārutō yathā || 80 ||
pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
kapinā:’:’kr̥ṣyamāṇāni mahābhrāṇi cakāśirē || 81 ||
praviśannabhrajālāni niṣpataṁśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyatē || 82 ||
plavamānaṁ tu taṁ dr̥ṣṭvā plavaṅgaṁ tvaritaṁ tadā |
vavarṣuḥ puṣpavarṣāṇi dēvagandharvadānavāḥ || 83 ||
tatāpa na hi taṁ sūryaḥ plavantaṁ vānarōttamam |
siṣēvē ca tadā vāyū rāmakāryārthasiddhayē || 84 ||
r̥ṣayastuṣṭuvuścainaṁ plavamānaṁ vihāyasā |
jaguśca dēvagandharvāḥ praśaṁsantō mahaujasam || 85 ||
nāgāśca tuṣṭuvuryakṣā rakṣāṁsi vibudhāḥ khagāḥ |
prēkṣya sarvē kapivaraṁ sahasā vigataklamam || 86 ||
tasmin plavagaśārdūlē plavamānē hanūmati |
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ || 87 ||
sāhāyyaṁ vānarēndrasya yadi nāhaṁ hanūmataḥ |
kariṣyāmi bhaviṣyāmi sarvavācyō vivakṣatām || 88 ||
ahamikṣvākunāthēna sagarēṇa vivardhitaḥ |
ikṣvākusacivaścāyaṁ nāvasīditumarhati || 89 ||
tathā mayā vidhātavyaṁ viśramēta yathā kapiḥ |
śēṣaṁ ca mayi viśrāntaḥ sukhēnātipatiṣyati || 90 ||
iti kr̥tvā matiṁ sādhvīṁ samudraśchannamambhasi |
hiraṇyanābhaṁ mainākamuvāca girisattamam || 91 ||
tvamihāsurasaṅghānāṁ pātālatalavāsinām |
dēvarājñā giriśrēṣṭha parighaḥ sannivēśitaḥ || 92 ||
tvamēṣāṁ jātavīryāṇāṁ punarēvōtpatiṣyatām |
pātālasyā:’pramēyasya dvāramāvr̥tya tiṣṭhasi || 99 ||
tiryagūrdhvamadhaścaiva śaktistē śaila vardhitum |
tasmātsañcōdayāmi tvāmuttiṣṭha girisattama || 94 ||
sa ēṣa kapiśārdūlastvāmuparyēti vīryavān | [upaiṣyati]
hanūmānrāmakāryārthaṁ bhīmakarmā khamāplutaḥ || 95 ||
asya sāhyaṁ mayā kāryamikṣvākukulavartinaḥ |
mama hīkṣvākavaḥ pūjyāḥ paraṁ pūjyatamāstava || 96 ||
kuru sācivyamasmākaṁ na naḥ kāryamatikramēt |
kartavyamakr̥taṁ kāryaṁ satāṁ manyumudīrayēt || 97 ||
salilādūrdhvamuttiṣṭha tiṣṭhatvēṣa kapistvayi |
asmākamatithiścaiva pūjyaśca plavatāṁ varaḥ || 98 ||
cāmīkaramahānābha dēvagandharvasēvita |
hanūmāṁstvayi viśrāntastataḥ śēṣaṁ gamiṣyati || 99 ||
kākutsthasyānr̥śaṁsyaṁ ca maithilyāśca vivāsanam |
śramaṁ ca plavagēndrasya samīkṣyōtthātumarhasi || 100 ||
hiraṇyanābhō mainākō niśamya lavaṇāmbhasaḥ |
utpapāta jalāttūrṇaṁ mahādrumalatāyutaḥ || 101 ||
sa sāgarajalaṁ bhittvā babhūvābhyutthitastadā |
yathā jaladharaṁ bhittvā dīptaraśmirdivākaraḥ || 102 ||
sa mahātmā muhūrtēna parvataḥ salilāvr̥taḥ |
darśayāmāsa śr̥ṅgāṇi sāgarēṇa niyōjitaḥ || 103 ||
śātakumbhamayaiḥ śr̥ṅgaiḥ sakinnaramahōragaiḥ | [ṁibhaiḥ]
ādityōdayasaṅkāśairālikhadbhirivāmbaram || 104 ||
taptajāmbūnadaiḥ śr̥ṅgaiḥ parvatasya samutthitaiḥ |
ākāśaṁ śastrasaṅkāśamabhavatkāñcanaprabham || 105 ||
jātarūpamayaiḥ śr̥ṅgairbhrājamānaiḥ svayamprabhaiḥ |
ādityaśatasaṅkāśaḥ sō:’bhavadgirisattamaḥ || 106 ||
tamutthitamasaṅgēna hanumānagrataḥ sthitam |
madhyē lavaṇatōyasya vighnō:’yamiti niścitaḥ || 107 ||
sa tamucchritamatyarthaṁ mahāvēgō mahākapiḥ |
urasā pātayāmāsa jīmūtamiva mārutaḥ || 108 ||
sa tathā pātitastēna kapinā parvatōttamaḥ |
buddhvā tasya kapērvēgaṁ jaharṣa ca nananda ca || 109 ||
tamākāśagataṁ vīramākāśē samupasthitaḥ |
prītō hr̥ṣṭamanā vākyamabravītparvataḥ kapim || 110 ||
mānuṣaṁ dhārayanrūpamātmanaḥ śikharē sthitaḥ |
duṣkaraṁ kr̥tavānkarma tvamidaṁ vānarōttama || 111 ||
nipatya mama śr̥ṅgēṣu viśramasva yathāsukham |
rāghavasya kulē jātairudadhiḥ parivardhitaḥ || 112 ||
sa tvāṁ rāmahitē yuktaṁ pratyarcayati sāgaraḥ |
kr̥tē ca pratikartavyamēṣa dharmaḥ sanātanaḥ || 113 || ||
sō:’yaṁ tvatpratikārārthī tvattaḥ sammānamarhati |
tvannimittamanēnāhaṁ bahumānātpracōditaḥ || 114 ||
tiṣṭha tvaṁ hariśārdūla mayi viśramya gamyatām | [kapi]
yōjanānāṁ śataṁ cāpi kapirēṣa samāplutaḥ || 115 ||
tava sānuṣu viśrāntaḥ śēṣaṁ prakramatāmiti |
tadidaṁ gandhavatsvādu kandamūlaphalaṁ bahu || 116 ||
tadāsvādya hariśrēṣṭha viśrāntō:’nugamiṣyasi | [viśramya śvō]
asmākamapi sambandhaḥ kapimukhya tvayā:’sti vai || 117 ||
prakhyātastriṣu lōkēṣu mahāguṇaparigrahaḥ |
vēgavantaḥ plavantō yē plavagā mārutātmaja || 118 ||
tēṣāṁ mukhyatamaṁ manyē tvāmahaṁ kapikuñjara |
atithiḥ kila pūjārhaḥ prākr̥tō:’pi vijānatā || 119 ||
dharmaṁ jijñāsamānēna kiṁ punastvādr̥śō mahān |
tvaṁ hi dēvavariṣṭhasya mārutasya mahātmanaḥ || 120 ||
putrastasyaiva vēgēna sadr̥śaḥ kapikuñjara |
pūjitē tvayi dharmajña pūjāṁ prāpnōti mārutaḥ || 121 ||
tasmāttvaṁ pūjanīyō mē śr̥ṇu cāpyatra kāraṇam |
pūrvaṁ kr̥tayugē tāta parvatāḥ pakṣiṇō:’bhavan || 122 ||
tē:’bhijagmurdiśaḥ sarvā garuḍānilavēginaḥ | [tē hi]
tatastēṣu prayātēṣu dēvasaṅghāḥ saharṣibhiḥ || 123 ||
bhūtāni ca bhayaṁ jagmustēṣāṁ patanaśaṅkayā |
tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṁ śatakratuḥ || 124 ||
pakṣāṁścicchēda vajrēṇa tatra tatra sahasraśaḥ |
sa māmupāgataḥ kruddhō vajramudyamya dēvarāṭ || 125 ||
tatō:’haṁ sahasā kṣiptaḥ śvasanēna mahātmanā |
asmim̐llavaṇatōyē ca prakṣiptaḥ plavagōttama || 126 ||
guptapakṣasamagraśca tava pitrā:’bhirakṣitaḥ |
tatō:’haṁ mānayāmi tvāṁ mānyō hi mama mārutaḥ || 127 ||
tvayā mē hyēṣa sambandhaḥ kapimukhya mahāguṇaḥ |
asminnēvaṁ gatē kāryē sāgarasya mamaiva ca || 128 [tasmin] ||
prītiṁ prītamanāḥ kartuṁ tvamarhasi mahākapē |
śramaṁ mōkṣaya pūjāṁ ca gr̥hāṇa kapisattama || 129 ||
prītiṁ ca bahumanyasva prītō:’smi tava darśanāt |
ēvamuktaḥ kapiśrēṣṭhastaṁ nagōttamamabravīt || 130 ||
prītō:’smi kr̥tamātithyaṁ manyurēṣō:’panīyatām |
tvaratē kāryakālō mē ahaścāpyativartatē || 131 ||
pratijñā ca mayā dattā na sthātavyamihāntarē |
ityuktvā pāṇinā śailamālabhya haripuṅgavaḥ || 132 ||
jagāmākāśamāviśya vīryavān prahasanniva |
sa parvatasamudrābhyāṁ bahumānādavēkṣitaḥ || 133 ||
pūjitaścōpapannābhirāśīrbhiranilātmajaḥ |
athōrdhvaṁ dūramutplutya hitvā śailamahārṇavau || 134 ||
pituḥ panthānamāsthāya jagāma vimalē:’mbarē |
bhūyaścōrdhvagatiṁ prāpya giriṁ tamavalōkayan || 135 ||
vāyusūnurnirālambē jagāma vimalē:’mbarē |
taddvitīyaṁ hanumatō dr̥ṣṭvā karma suduṣkaram || 136 ||
praśaśaṁsuḥ surāḥ sarvē siddhāśca paramarṣayaḥ |
dēvatāścābhavan hr̥ṣṭāstatrasthāstasya karmaṇā || 137 ||
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ |
uvāca vacanaṁ dhīmānparitōṣātsagadgadam |
sunābhaṁ parvataśrēṣṭhaṁ svayamēva śacīpatiḥ || 138 ||
hiraṇyanābha śailēndra parituṣṭō:’smi tē bhr̥śam |
abhayaṁ tē prayacchāmi tiṣṭha saumya yathāsukham || 139 ||
sāhyaṁ kr̥taṁ tē sumahadvikrāntasya hanūmataḥ |
kramatō yōjanaśataṁ nirbhayasya bhayē sati || 140 ||
rāmasyaiṣa hi dūtyēna yāti dāśarathērhariḥ |
satkriyāṁ kurvatā tasya tōṣitō:’smi dr̥ḍhaṁ tvayā || 141 ||
tataḥ praharṣamagamadvipulaṁ parvatōttamaḥ |
dēvatānāṁ patiṁ dr̥ṣṭvā parituṣṭaṁ śatakratum || 142 ||
sa vai dattavaraḥ śailō babhūvāvasthitastadā |
hanūmāṁśca muhūrtēna vyaticakrāma sāgaram || 143 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
abruvansūryasaṅkāśāṁ surasāṁ nāgamātaram || 144 ||
ayaṁ vātātmajaḥ śrīmānplavatē sāgarōpari |
hanūmānnāma tasya tvaṁ muhūrtaṁ vighnamācara || 145 ||
rākṣasaṁ rūpamāsthāya sughōraṁ parvatōpamam |
daṁṣṭrākarālaṁ piṅgākṣaṁ vaktraṁ kr̥tvā nabhaḥsamam || 146 ||
balamicchāmahē jñātuṁ bhūyaścāsya parākramam |
tvāṁ vijēṣyatyupāyēna viṣādaṁ vā gamiṣyati || 147 ||
ēvamuktā tu sā dēvī daivatairabhisatkr̥tā |
samudramadhyē surasā bibhratī rākṣasaṁ vapuḥ || 148 ||
vikr̥taṁ ca virūpaṁ ca sarvasya ca bhayāvaham |
plavamānaṁ hanūmantamāvr̥tyēdamuvāca ha || 149 ||
mama bhakṣyaḥ pradiṣṭastvamīśvarairvānararṣabha |
ahaṁ tvā bhakṣayiṣyāmi praviśēdaṁ mamānanam || 150 ||
ēvamuktaḥ surasayā prāñjalirvānararṣabhaḥ |
prahr̥ṣṭavadanaḥ śrīmānidaṁ vacanamabravīt || 151 ||
rāmō dāśarathirnāma praviṣṭō daṇḍakāvanam |
lakṣmaṇēna sahabhrātrā vaidēhyā cāpi bhāryayā || 152 ||
anyakāryaviṣaktasya baddhavairasya rākṣasaiḥ |
tasya sītā hr̥tā bhāryā rāvaṇēna yaśasvinī || 153 ||
tasyāḥ sakāśaṁ dūtō:’haṁ gamiṣyē rāmaśāsanāt |
kartumarhasi rāmasya sāhyaṁ viṣayavāsinī || 154 ||
athavā maithilīṁ dr̥ṣṭvā rāmaṁ cākliṣṭakāriṇam |
āgamiṣyāmi tē vaktraṁ satyaṁ pratiśr̥ṇōmi tē || 155 ||
ēvamuktā hanumatā surasā kāmarūpiṇī |
abravīnnātivartēnmāṁ kaścidēṣa varō mama || 156 ||
taṁ prayāntaṁ samudvīkṣya surasā vākyamabravīt |
balaṁ jijñāsamānā vai nāgamātā hanūmataḥ || 157 ||
praviśya vadanaṁ mē:’dya gantavyaṁ vānarōttama |
vara ēṣa purā dattō mama dhātrēti satvarā || 158 ||
vyādāya vaktraṁ vipulaṁ sthitā sā mārutēḥ puraḥ |
ēvamuktaḥ surasayā kruddhō vānarapuṅgavaḥ || 159 ||
abravītkuru vai vaktraṁ yēna māṁ viṣahiṣyasē |
ityuktvā surasāṁ kruddhō daśayōjanamāyataḥ || 160 ||
daśayōjanavistārō babhūva hanumāṁstadā |
taṁ dr̥ṣṭvā mēghasaṅkāśaṁ daśayōjanamāyatam || 161 ||
cakāra surasāpyāsyaṁ viṁśadyōjanamāyatam |
tāṁ dr̥ṣṭvā vistr̥tāsyāṁ tu vāyuputraḥ subuddhimān || 162 ||
hanūmāṁstu tataḥ kruddhastriṁśadyōjanamāyataḥ |
cakāra surasā vaktraṁ catvāriṁśattathōcchritam || 163 ||
babhūva hanumānvīraḥ pañcāśadyōjanōcchritaḥ |
cakāra surasā vaktraṁ ṣaṣṭiyōjanamāyatam || 164 ||
tathaiva hanumānvīraḥ saptatīyōjanōcchritaḥ |
cakāra surasā vaktramaśītīyōjanāyatam || 165 ||
hanūmānacalaprakhyō navatīyōjanōcchritaḥ |
cakāra surasā vaktraṁ śatayōjanamāyatam || 166 ||
taddr̥ṣṭvā vyāditaṁ tvāsyaṁ vāyuputraḥ subuddhimān |
dīrghajihvaṁ surasayā sughōraṁ narakōpamam || 167 ||
sa saṅkṣipyātmanaḥ kāyaṁ jīmūta iva mārutiḥ |
tasmin muhūrtē hanumān babhūvāṅguṣṭhamātrakaḥ || 168 ||
sō:’bhipatyāśu tadvaktraṁ niṣpatya ca mahājavaḥ |
antarikṣē sthitaḥ śrīmānidaṁ vacanamabravīt || 169 ||
praviṣṭō:’smi hi tē vaktraṁ dākṣāyaṇi namō:’stu tē |
gamiṣyē yatra vaidēhī satyaścāsīdvarastava || 170 ||
taṁ dr̥ṣṭvā vadanānmuktaṁ candraṁ rāhumukhādiva |
abravītsurasā dēvī svēna rūpēṇa vānaram || 171 ||
arthasiddhyai hariśrēṣṭha gaccha saumya yathāsukham |
samānayasva vaidēhīṁ rāghavēṇa mahātmanā || 172 ||
tattr̥tīyaṁ hanumatō dr̥ṣṭvā karma suduṣkaram |
sādhu sādhviti bhūtāni praśaśaṁsustadā harim || 173 ||
sa sāgaramanādhr̥ṣyamabhyētya varuṇālayam |
jagāmākāśamāviśya vēgēna garuḍōpamaḥ || 174 ||
sēvitē vāridhārābhiḥ patagaiśca niṣēvitē |
caritē kaiśikācāryairairāvataniṣēvitē || 175 ||
siṁhakuñjaraśārdūlapatagōragavāhanaiḥ |
vimānaiḥ sampatadbhiśca vimalaiḥ samalaṅkr̥tē |
vajrāśanisamāghātaiḥ pāvakairupaśōbhitē || 176 ||
kr̥tapuṇyairmahābhāgaiḥ svargajidbhiralaṅkr̥tē |
vahatā havyamatyarthaṁ sēvitē citrabhānunā || | 177 ||
grahanakṣatracandrārkatārāgaṇavibhūṣitē |
maharṣigaṇagandharvanāgayakṣasamākulē || 178 ||
viviktē vimalē viśvē viśvāvasuniṣēvitē
dēvarājagajākrāntē candrasūryapathē śivē || 179 ||
vitānē jīvalōkasya vitatē brahmanirmitē |
bahuśaḥ sēvitē vīrairvidyādharagaṇairvaraiḥ || 180 ||
jagāma vāyumārgē tu garutmāniva mārutiḥ || 181
[** adhikapāṭhaḥ –
hanūmānmēghajālāni prākarṣanmārutō yathā ||
kālāgarusavarṇāni raktapītasitāni ca |
kapinā:’:’kr̥ṣyamāṇāni mahābhrāṇi cakāśirē ||
praviśannabhrajālāni niṣpataṁśca punaḥ punaḥ |
prāvr̥ṣīndurivābhāti niṣpatanpraviśaṁstadā ||
**]
pradr̥śyamānaḥ sarvatra hanūmānmārutātmajaḥ |
bhējē:’mbaraṁ nirālambaṁ lambapakṣa ivādrirāṭ || 182 ||
plavamānaṁ tu taṁ dr̥ṣṭvā siṁhikā nāma rākṣasī |
manasā cintayāmāsa pravr̥ddhā kāmarūpiṇī || 183 ||
adya dīrghasya kālasya bhaviṣyāmyahamāśitā |
idaṁ hi mē mahatsatvaṁ cirasya vaśamāgatam || 184 ||
iti sañcintya manasā chāyāmasya samākṣipat |
chāyāyāṁ gr̥hyamāṇāyāṁ cintayāmāsa vānaraḥ || 185 ||
samākṣiptō:’smi sahasā paṅgūkr̥taparākramaḥ |
pratilōmēna vātēna mahānauriva sāgarē || 186 ||
tiryagūrdhvamadhaścaiva vīkṣamāṇastataḥ kapiḥ |
dadarśa sa mahatsatvamutthitaṁ lavaṇāmbhasi || 187 ||
taddr̥ṣṭvā cintayāmāsa mārutirvikr̥tānanam |
kapirājēna kathitaṁ sattvamadbhutadarśanam || 188 ||
chāyāgrāhi mahāvīryaṁ tadidaṁ nātra saṁśayaḥ |
sa tāṁ buddhvārthatattvēna siṁhikāṁ matimānkapiḥ || 189 ||
vyavardhata mahākāyaḥ prāvr̥ṣīva balāhakaḥ |
tasya sā kāyamudvīkṣya vardhamānaṁ mahākapēḥ || 190 ||
vaktraṁ prasārayāmāsa pātālāntarasannibham |
ghanarājīva garjantī vānaraṁ samabhidravat || 191 ||
sa dadarśa tatastasyā vivr̥taṁ sumahanmukham |
kāyamātraṁ ca mēdhāvī marmāṇi ca mahākapiḥ || 192 ||
sa tasyā vivr̥tē vaktrē vajrasaṁhananaḥ kapiḥ |
saṅkṣipya muhurātmānaṁ niṣpapāta mahābalaḥ || 193 ||
āsyē tasyā nimajjantaṁ dadr̥śuḥ siddhacāraṇāḥ |
grasyamānaṁ yathā candraṁ pūrṇaṁ parvaṇi rāhuṇā || 194 ||
tatastasyā nakhaistīkṣṇairmarmāṇyutkr̥tya vānaraḥ |
utpapātātha vēgēna manaḥ sampātavikramaḥ || 195 ||
tāṁ tu dr̥ṣṭyā ca dhr̥tyā ca dākṣiṇyēna nipātya hi | [ca]
sa kapipravarō vēgādvavr̥dhē punarātmavān || 196 ||
hr̥tahr̥tsā hanumatā papāta vidhurāmbhasi |
svayambhuvēva hanumān sr̥ṣṭastasyā nipātanē || 197 ||
tāṁ hatāṁ vānarēṇāśu patitāṁ vīkṣya siṁhikām |
bhūtānyākāśacārīṇī tamūcuḥ plavagōttamam || 198 ||
bhīmamadya kr̥taṁ karma mahatsattvaṁ tvayā hatam |
sādhayārthamabhiprētamariṣṭaṁ plavatāṁ vara || 199 ||
yasya tvētāni catvāri vānarēndra yathā tava |
dhr̥tirdr̥ṣṭirmatirdākṣyaṁ sa karmasu na sīdati || 200 ||
sa taiḥ sambhāvitaḥ pūjyaḥ pratipannaprayōjanaḥ |
jagāmākāśamāviśya pannagāśanavatkapiḥ || 201 ||
prāptabhūyiṣṭhapārastu sarvataḥ pratilōkayan |
yōjanānāṁ śatasyāntē vanarājiṁ dadarśa saḥ || 202 ||
dadarśa ca patannēva vividhadrumabhūṣitam |
dvīpaṁ śākhāmr̥gaśrēṣṭhō malayōpavanāni ca || 203 ||
sāgaraṁ sāgarānūpaṁ sāgarānūpajān drumān |
sāgarasya ca patnīnāṁ mukhānyapi vilōkayan || 204 ||
sa mahāmēghasaṅkāśaṁ samīkṣyātmānamātmavān |
nirundhantamivākāśaṁ cakāra matimānmatim || 205 ||
kāyavr̥ddhiṁ pravēgaṁ ca mama dr̥ṣṭvaiva rākṣasāḥ |
mayi kautūhalaṁ kuryuriti mēnē mahākapiḥ || 206 ||
tataḥ śarīraṁ saṅkṣipya tanmahīdharasannibham |
punaḥ prakr̥timāpēdē vītamōha ivātmavān || 207 ||
tadrūpamatisaṅkṣipya hanumān prakr̥tau sthitaḥ |
trīn kramāniva vikramya balivīryaharō hariḥ || 208 ||
sa cārunānāvidharūpadhārī
paraṁ samāsādya samudratīram |
parairaśakyaḥ pratipannarūpaḥ
samīkṣitātmā samavēkṣitārthaḥ || 209 ||
tataḥ sa lambasya girēḥ samr̥ddhē
vicitrakūṭē nipapāta kūṭē |
sakētakōddālakanārikēlē
mahādrikūṭapratimō mahātmā || 210 ||
tatastu samprāpya samudratīraṁ
samīkṣya laṅkāṁ girivaryamūrdhni |
kapistu tasminnipapāta parvatē
vidhūya rūpaṁ vyathayanmr̥gadvijān || 211 ||
sa sāgaraṁ dānavapannagāyutaṁ
balēna vikramya mahōrmimālinam |
nipatya tīrē ca mahōdadhēstadā
dadarśa laṅkāmamarāvatīmiva || 212 ||
ityarṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē prathamaḥ sargaḥ || 1 ||
sundarakāṇḍa dvitīya sargaḥ(2)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.