Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(dhanyavādaḥ – śrī akalaṅkaṁ sudarśanācāryulu mahōdayaḥ)
sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ
prabhagnakrūrakr̥ddhiraṇyakaśyapōruraḥsthalam |
ajasr̥jāṇḍakarparaprabhinnaraudragarjanaṁ
udagranigrahāgrahōgravigrahākr̥tiṁ bhajē || 1 ||
svayambhuśambhujambhajitpramukhyadivyasambhrama-
-dvijr̥mbhadudyadutkaṭōgradaityadambhakumbhibhit |
anargalāṭṭahāsanispr̥hāṣṭadiggajārbhaṭiṁ
yugāntimāntakakr̥tāntadhikkr̥tāntakaṁ bhajē || 2 ||
jagajjvaladdahadgrasadbr̥hatsphuranmukhārbhaṭiṁ
mahadbhayadbhavaddhagaddhagallasatkr̥tākr̥tim |
hiraṇyakaśyapōḥ sahasrasaṁharatsamarthakr̥-
-nmuhurmuhurgaladgaladdhvanannr̥siṁha rakṣa mām || 3 ||
jayatvavakravikramakramākramakriyāharat
sphuratsahasravisphuliṅgabhāskaraprabhāgrasat |
dhagaddhagaddhagallasanmahadbhramatsudarśanō-
-nmadēbhabhitsvarūpabhr̥ddhavatkr̥pāmr̥tāmbudhiḥ || 4 ||
vipakṣapakṣarākṣasākṣamākṣarūkṣavīkṣaṇaṁ
sadākṣayatkr̥pākaṭākṣalakṣmilakṣmavakṣasam |
vicakṣaṇaṁ vilakṣaṇaṁ sutīkṣaṇaṁ pratikṣaṇaṁ
parīkṣa dīkṣa rakṣa śikṣa sākṣiṇa kṣamaṁ bhajē || 5 ||
apūrva śaurya dhairya vīrya durnivārya durgamaṁ
agarva sarvanirvahatsuparvavarya parviṇam |
akāryakāryakr̥ddhanāryaparvataprahāriṇaṁ
sadāryakāryabhāra satpracāra gurviṇaṁ bhajē || 6 ||
karālavaktra karkaśōgravajradaṁṣṭramujjvalaṁ
kuṭhārakhaḍgakuntatōmarāṅkuśōnnakhāyudham |
mahābhrayūdhabhagnasañcalatsaṭājaṭālakaṁ
jagatpramūrchitāṭṭahāsacakravarti sambhajē || 7 ||
prapatti prārthanārcanābhivandana pradakṣiṇā
natānanāṅga vāṅmanaḥ smarajjapastuvatsagat |
kadāśrupūraṇārdradivyabhaktipāravaśyatā
sakr̥dbhavatkriyācarannr̥siṁha māṁ prasīda tām || 8 ||
daridradēviduṣṭadr̥ṣṭiduḥkhadurbharaṁ haraṁ
navagrahōgravakradōṣaṇādhivyādhinigraham |
parauṣadhādhi mantrayantratantra kr̥trimaṁ hanaṁ
akālamr̥tyumr̥tyu mr̥tyumugramūrtinaṁ bhajē || 9 ||
idaṁ nr̥siṁha stambhasambhavāvatāra saṁstavaṁ
varā:’kalaṅkavaṁśya vēṅkaṭābhidhāna vaiṣṇavaḥ |
samarpitō:’smi sarvadā nr̥siṁhadāsyatēcchayā
ramāṅka yādaśaila nārasiṁha tēṅghri sannidhau || 10 ||
iti śrī akalaṅkaṁ tirumala vēṅkaṭaramaṇācārya kr̥taṁ śrī nr̥siṁha stambhāvirbhāva stōtram |
—————-
adhikaślōkaṁ –
navagrahā:’pamr̥tyugaṇḍa vāsturōga vr̥ścika
agni bāḍabāgni kānanāgni śatr̥maṇḍala |
pravāha kṣutpipāsa duḥkha taskara prayōga du-
-ṣpramādasaṅkaṭāt sadā nr̥siṁha rakṣa māṁ prabhō || 10 ||
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thanks a ton for sharing this. I have been searching for it since I saw the youtube.
Dear sir ,
Can u please share this text in Kannada …or can u please provide a link
See https://stotranidhi.com/kn/sri-narasimha-stambha-avirbhava-stotram-in-kannada/
How can I download this text
Please send me the link or instructions
Please use Stotra Nidhi mobile app for offline reading.
Can anyone translate this into English please 🙏
please post the meaning of this stotram anna.