Sri Bhramarambika Ashtakam (Sri Kantarpita) – śrī bhramarāmbikāṣṭakam 2 (śrīkaṇṭhārpita)


śrīkaṇṭhārpitapatragaṇḍayugalāṁ siṁhāsanādhyāsinīṁ
lōkānugrahakāriṇīṁ guṇavatīṁ lōlēkṣaṇāṁ śāṅkarīm |
pākāripramukhāmarārcitapadāṁ mattēbhakumbhastanīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 1 ||

vindhyādrīndragr̥hāntarē nivasitāṁ vēdāntavēdyānidhiṁ
mandāradrumapuṣpavāsitakucāṁ māyāṁ mahāmāyinīm |
bandhūkaprasavōjjvalāruṇanibhāṁ pañcākṣarīrūpiṇīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 2 ||

mādyacchumbhaniśumbhamēghapaṭalapradhvaṁsajhañjhānilāṁ
kaumārīṁ mahiṣākhyaśuṣkaviṭapīdhūmōrudāvānalām |
cakrādyāyudhasaṅgrahōjjvalakarāṁ cāmuṇḍikādhīśvarīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 3 ||

dr̥kkañjātavilāsakalpitasarōjātōruśōbhānvitāṁ
nakṣatrēśvaraśēkharapriyatamāṁ dēvīṁ jaganmōhinīm |
rañjanmaṅgaladāyinīṁ śubhakarīṁ rājatsvarūpōjjvalāṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 4 ||

kēlīmandirarājatācalatalāṁ sampūrṇacandrānanāṁ
yōgīndrairnutapādapaṅkajayugāṁ ratnāmbarālaṅkr̥tām |
svargāvāsasarōjapatranayanābhīṣṭapradāṁ nirmalāṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 5 ||

saṁsārārṇavatārakāṁ bhagavatīṁ dāridryavidhvaṁsinīṁ
sandhyātāṇḍavakēlikāṁ priyasatīṁ sadbhaktakāmapradām |
śiñjannūpurapādapaṅkajayugāṁ bimbādharāṁ śyāmalāṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 6 ||

cañcatkāñcanaratnacārukaṭakāṁ sarvaṁ sahāvallabhāṁ
kāñcīkāñcanaghaṇṭikāghaṇaghaṇāṁ kañjātapatrēkṣaṇām |
sārōdāraguṇāñcitāṁ puraharaprāṇēśvarīṁ śāmbhavīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 7 ||

brahmarṣīśvaravandyapādakamalāṁ paṅkēruhākṣastutāṁ
prālēyācalavaṁśapāvanakarīṁ śr̥ṅgārabhūṣānidhim |
tattvātītamahāprabhāṁ vijayinīṁ dākṣāyiṇīṁ bhairavīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 8 ||

bhramarāmbā mahādēvyāḥ aṣṭakaṁ sarvasiddhidam |
śatrūṇāṁ tu narāṇāṁ ca dhvaṁsanaṁ tadvadāmyaham || 9 ||

iti śrīdūrvāsaviracitaṁ śrībhramarāmbikāṣṭakam |


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed