Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
–(ṛ|ve|6|61)
i̱yama̍dadādrabha̱samṛ̍ṇa̱cyuta̱ṃ divo̎dāsaṃ vadhrya̱śvāya̍ dā̱śuṣe̎ |
yā śaśva̎ntamāca̱khaśadā̎va̱saṃ pa̱ṇiṃ tā te̎ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati || 1 ||
i̱yaṃ śuṣme̎bhirbisa̱khā i̍vāruja̱tsānu̍ girī̱ṇāṃ ta̍vi̱ṣebhi̍rū̱rmibhi̍: |
pā̱rā̱va̱ta̱ghnīmava̍se suvṛ̱ktibhi̍ssara̍svatī̱ mā vi̍vāsema dhī̱tibhi̍: || 2 ||
sara̍svati deva̱nido̱ ni ba̍rhaya pra̱jāṃ viśva̍sya̱ bṛsa̍yasya mā̱yina̍: |
u̱ta kṣi̱tibhyo̱’vanī̎ravindo vi̱ṣame̎bhyo asravo vājinīvati || 3 ||
praṇo̎ de̱vī sara̍svatī̱ vāje̎bhirvā̱jinī̎vatī |
dhī̱nāma̍vi̱trya̍vatu || 4 ||
yastvā̎ devi sarasvatyupabrū̱te dhane̎ hi̱te |
indra̱ṃ na vṛ̍tra̱tūrye̎ || 5 ||
tvaṃ de̎vi sarasva̱tyavā̱ vāje̎ṣu vājini |
radā̎ pū̱ṣeva̍ naḥ sa̱nim || 6 ||
u̱ta syā na̱: sara̍svatī gho̱rā hira̎ṇyavartaniḥ |
vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim || 7 ||
yasyā̎ ana̱nto ahru̍tastve̱ṣaśca̍ri̱ṣṇura̎rṇa̱vaḥ |
ama̱ścara̍ti̱ roru̍vat || 8 ||
sā no̱ viśvā̱ ati̱ dviṣa̱: svasṝ̎ra̱nyā ṛ̱tāva̍rī |
ata̱nnahe̎va̱ sūrya̍: || 9 ||
u̱ta na̍: pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā |
sara̍svatī̱ stomyā̎ bhūt || 10 ||
ā̱pa̱pruṣī̱ pārthi̍vānyu̱ru rajo̎ a̱ntari̍kṣam |
sara̍svatī ni̱daspā̎tu || 11 ||
tri̱ṣa̱dhasthā̎ sa̱ptadhā̎tu̱: pañca̍ jā̱tā va̱rdhaya̎ntī |
vāje̎vāje̱ havyā̎ bhūt || 12 ||
pra yā ma̍hi̱mnā ma̱hinā̎su̱ ceki̍te dyu̱mnebhi̍ra̱nyā a̱pasā̎ma̱pasta̍mā |
ratha̍ iva bṛha̱tī vi̱bhvane̎ kṛ̱topa̱stutyā̎ ciki̱tuṣā̱ sara̍svatī || 13 ||
sara̍svatya̱bhi no̎ neṣi̱ vasyo̱ māpa̍ spharī̱: paya̍sā̱ mā na̱ ā dha̍k |
ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̎ ca̱ mā tvat kṣetrā̱ṇyara̍ṇāni ganma || 14 ||
–(ṛ|ve|7|95)
pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱māya̍sī̱ pūḥ |
pra̱bāba̍dhānā ra̱thye̎va yāti̱ viśvā̎ a̱po ma̍hi̱nā sindhu̍ra̱nyāḥ || 15 ||
ekā̎ceta̱tsara̍svatī na̱dīnā̱ṃ śuci̎rya̱tī gi̱ribhya̱ ā sa̍mu̱drāt |
rā̱yaśceta̎ntī̱ bhuva̍nasya̱ bhūre̎rghṛ̱taṃ payo̎ duduhe̱ nāhu̍ṣāya || 16 ||
sa vā̎vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̎rvṛṣa̱bho ya̱jñiyā̎su |
sa vā̱jina̎ṃ ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̎ ta̱nva̎ṃ māmṛjīta || 17 ||
u̱ta syā na̱: sara̍svatī juṣā̱ṇopa̍ śravatsu̱bhagā̎ ya̱jñe a̱smin |
mi̱tajñu̍bhirnama̱syai̎riyā̱nā rā̱yā yu̱jā ci̱dutta̍rā̱ sakhi̍bhyaḥ || 18 ||
i̱mā juhvā̎nā yu̱ṣmadā namo̎bhi̱: prati̱ stoma̎ṃ sarasvati juṣasva |
tava̱ śarma̎npri̱yata̍me̱ dadhā̎nā̱ upa̍ stheyāma śara̱ṇaṃ na vṛ̱kṣam || 19 ||
a̱yamu̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̎vṛ̱tasya̍ subhage̱ vyā̎vaḥ |
vardha̍ śubhre stuva̱te rā̎si̱ vājā̍nyū̱yaṃ pā̎ta sva̱stibhi̱: sadā̎ naḥ || 20 ||
–(ṛ|ve|7|96)
bṛ̱hadu̍ gāyiṣe̱ vaco̎’su̱ryā̎ na̱dīnā̎m |
sara̍svatī̱minma̍hayā suvṛ̱ktibhi̱sstomai̎rvasiṣṭha̱ roda̍sī || 21 ||
u̱bhe yatte̎ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍: |
sā no̎ bodhyavi̱trī ma̱rutsa̍khā̱ coda̱ rādho̎ ma̱ghonā̎m || 22 ||
bha̱dramidbha̱drā kṛ̍ṇava̱tsara̍sva̱tyaka̍vārī cetati vā̱jinī̎vatī |
gṛ̱ṇā̱nā ja̍madagni̱vatstu̍vā̱nā ca̍ vasiṣṭha̱vat || 23 ||
ja̱nī̱yanto̱ nvagra̍vaḥ putrī̱yanta̍: su̱dāna̍vaḥ |
sara̍svantaṃ havāmahe || 24 ||
ye te̎ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍: |
tebhi̎rno’vi̱tā bha̱va || 25 ||
pī̱pi̱vāṃsa̱ṃ sara̍svata̱: stana̱ṃ yo vi̱śvada̍rśataḥ |
bha̱kṣī̱mahi̍ pra̱jāmiṣam̎ || 26 ||
–(ṛ|ve|2|41|16)
ambi̍tame̱ nadī̎tame̱ devi̍tame̱ sara̍svati |
a̱pra̱śa̱stā i̍va smasi̱ praśa̍stimamba naskṛdhi || 27 ||
tve viśvā̎ sarasvati śri̱tāyū̎ṃṣi de̱vyām |
śu̱naho̎treṣu matsva pra̱jāṃ de̎vi didiḍḍhi naḥ || 28 ||
i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati |
yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti || 29 ||
–(ṛ|ve|1|3|10)
pā̱va̱kā na̱: sara̍svatī̱ vāje̎bhirvā̱jinī̎vatī |
ya̱jñaṃ va̍ṣṭu dhi̱yāva̍suḥ || 30 ||
co̱da̱yi̱trī sū̱nṛtā̎nā̱ṃ ceta̎ntī sumatī̱nām |
ya̱jñaṃ da̍dhe̱ sara̍svatī || 31 ||
ma̱ho arṇa̱: sara̍svatī̱ pra ce̎tayati ke̱tunā̎ |
dhiyo̱ viśvā̱ vi rā̎jati || 32 ||
–(ṛ|ve|10|17|7)
sara̍svatīṃ deva̱yanto̎ havante̱ sara̍svatīmadhva̱re tā̱yamā̎ne |
sara̍svatīṃ su̱kṛto̎ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̎ṃ dāt || 33 ||
sara̍svati̱ yā sa̱ratha̎ṃ ya̱yātha̍ sva̱dhābhi̍rdevi pi̱tṛbhi̱rmada̎ntī |
ā̱sadyā̱sminba̱rhiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̎hya̱sme || 34 ||
sara̍svatī̱ṃ yāṃ pi̱taro̱ hava̎nte dakṣi̱ṇā ya̱jñama̍bhi̱nakṣa̍māṇāḥ |
sa̱ha̱srā̱rghami̱lo atra̍ bhā̱gaṃ rā̱yaspoṣa̱ṃ yaja̍māneṣu dhehi || 35 ||
–(ṛ|ve|5|43|11)
ā no̎ di̱vo bṛ̍ha̱taḥ parva̍tā̱dā sara̍svatī yaja̱tā ga̎ntu ya̱jñam |
hava̎ṃ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̎ śa̱gmāṃ no̱ vāca̍muśa̱tī śṛ̍ṇotu || 36 ||
–(ṛ|ve|2|32|4)
rā̱kāma̱haṃ su̱havā̎ṃ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̎ |
sīvya̱tvapa̍: sū̱cyācchi̍dyamānayā̱ dadā̎tu vī̱raṃ śa̱tadā̎yamu̱kthyam̎ || 37 ||
yāste̎ rāke suma̱taya̍: su̱peśa̍so̱ yābhi̱rdadā̎si dā̱śuṣe̱ vasū̎ni |
tābhi̎rno a̱dya su̱manā̎ u̱pāga̍hi sahasrapo̱ṣaṃ su̍bhage̱ rarā̎ṇā || 38 ||
sinī̎vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱masi̱ svasā̎ |
ju̱ṣasva̍ ha̱vyamāhu̍taṃ pra̱jāṃ de̎vi didiḍḍhi naḥ || 39 ||
yā su̍bā̱huḥ sva̎ṅgu̱riḥ su̱ṣūmā̎ bahu̱sūva̍rī |
tasyai̎ vi̱śpatnyai̎ ha̱viḥ si̍nīvā̱lyai ju̍hotana || 40 ||
yā gu̱ṅgūryā si̍nīvā̱lī yā rā̱kā yā sara̍svatī |
i̱ndrā̱ṇīma̍hva ū̱taye̎ varuṇā̱nīṃ sva̱staye̎ || 41 ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.