Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gāndharvāstramōhanam ||
sa praviśya sabhāṁ rājā dīnaḥ paramaduḥkhitaḥ |
niṣasādāsanē mukhyē siṁhaḥ kruddha iva śvasan || 1 ||
abravīcca sa tānsarvānbalamukhyānmahābalaḥ |
rāvaṇaḥ prāñjalirvākyaṁ putravyasanakarśitaḥ || 2 ||
sarvē bhavantaḥ sarvēṇa hastyaśvēna samāvr̥tāḥ |
niryāntu rathasaṅghaiśca pādātaiścōpaśōbhitāḥ || 3 ||
ēkaṁ rāmaṁ parikṣipya samarē hantumarhatha |
varṣantaḥ śaravarṣēṇa prāvr̥ṭkāla ivāmbudāḥ || 4 ||
athavā:’haṁ śaraistīkṣṇairbhinnagātraṁ mahāraṇē |
bhavadbhiḥ śvō nihantāsmi rāmaṁ lōkasya paśyataḥ || 5 ||
ityētadrākṣasēndrasya vākyamādāya rākṣasāḥ |
niryayustē rathaiḥ śīghrairnānānīkaiḥ susaṁvr̥tāḥ || 6 ||
parighānpaṭ-ṭiśāṁścaiva śarakhaḍgaparaśvadhān |
śarīrāntakarānsarvē cikṣipurvānarānprati || 7 ||
vānarāśca drumān śailānrākṣasānprati cikṣipuḥ |
sa saṅgrāmō mahānbhīmaḥ sūryasyōdayanaṁ prati || 8 ||
rakṣasāṁ vānarāṇāṁ ca tumulaḥ samapadyata |
tē gadābhirvicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ || 9 ||
anyōnyaṁ samarē jaghnustadā vānararākṣasāḥ |
ēvaṁ pravr̥ttē saṅgrāmē hyudbhūtaṁ sumahadrajaḥ || 10 ||
rakṣasāṁ vānarāṇāṁ ca śāntaṁ śōṇitavisravaiḥ |
mātaṅgarathakūlāśca vājimatsyā dhvajadrumāḥ || 11 ||
śarīrasaṅghāṭavahāḥ prasasruḥ śōṇitāpagāḥ |
tatastē vānarāḥ sarvē śōṇitaughapariplutāḥ || 12 ||
dhvajavarmarathānaśvānnānāpraharaṇāni ca |
āplutyāplutya samarē rākṣasānāṁ babhañjirē || 13 ||
kēśānkarṇalalāṭāṁśca nāsikāśca plavaṅgamāḥ |
rakṣasāṁ daśanaistīkṣṇairnakhaiścāpi nyakartayan || 14 ||
ēkaikaṁ rākṣasaṁ saṅkhyē śataṁ vānarapuṅgavāḥ |
abhyadhāvanta phalinaṁ vr̥kṣaṁ śakunayō yathā || 15 ||
tathā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
nijaghnurvānarānghōrānrākṣasāḥ parvatōpamāḥ || 16 ||
rākṣasairyudhyamānānāṁ vānarāṇāṁ mahācamūḥ |
śaraṇyaṁ śaraṇaṁ yātā rāmaṁ daśarathātmajam || 17 ||
tatō rāmō mahātējā dhanurādāya vīryavān |
praviśya rākṣasaṁ sainyaṁ śaravarṣaṁ vavarṣa ha || 18 ||
praviṣṭaṁ tu tadā rāmaṁ mēghāḥ sūryamivāmbarē |
nābhijagmurmahāghōraṁ nirdahantaṁ śarāgninā || 19 ||
kr̥tānyēva sughōrāṇi rāmēṇa rajanīcarāḥ |
raṇē rāmasya dadr̥śuḥ karmāṇyasukarāṇi ca || 20 ||
cālayantaṁ mahānīkaṁ vidhamantaṁ mahārathān |
dadr̥śustē na vai rāmaṁ vātaṁ vanagataṁ yathā || 21 ||
chinnaṁ bhinnaṁ śarairdagdhaṁ prabhagnaṁ śastrapīḍitam |
balaṁ rāmēṇa dadr̥śurna rāmaṁ śīghrakāriṇam || 22 ||
praharantaṁ śarīrēṣu na tē paśyanti rāghavam |
indriyārthēṣu tiṣṭhantaṁ bhūtātmānamiva prajāḥ || 23 ||
ēṣa hanti gajānīkamēṣa hanti mahārathān |
ēṣa hanti śaraistīkṣṇaiḥ padātīnvājibhiḥ saha || 24 ||
iti tē rākṣasāḥ sarvē rāmasya sadr̥śānraṇē |
anyōnyaṁ kupitā jaghnuḥ sādr̥śyādrāghavasya tē || 25 ||
na tē dadr̥śirē rāmaṁ dahantamarivāhinīm |
mōhitāḥ paramāstrēṇa gāndharvēṇa mahātmanā || 26 ||
tē tu rāmasahasrāṇi raṇē paśyanti rākṣasāḥ |
punaḥ paśyanti kākutsthamēkamēva mahāhavē || 27 ||
bhramantīṁ kāñcanīṁ kōṭiṁ kārmukasya mahātmanaḥ |
alātacakrapratimāṁ dadr̥śustē na rāghavam || 28 ||
śarīranābhi sattvārciḥ śarīraṁ nēmikārmukam |
jyāghōṣatalanirghōṣaṁ tējōbuddhi guṇaprabham || 29 ||
divyāstraguṇaparyantaṁ nighnantaṁ yudhi rākṣasān |
dadr̥śū rāmacakraṁ tatkālacakramiva prajāḥ || 30 ||
anīkaṁ daśasāhasraṁ rathānāṁ vātaraṁhasām |
aṣṭādaśasahasrāṇi kuñjarāṇāṁ tarasvinām || 31 ||
caturdaśasahasrāṇi sārōhāṇāṁ ca vājinām |
pūrṇē śatasahasrē dvē rākṣasānāṁ padātinām || 32 ||
divasasyāṣṭamē bhāgē śarairagniśikhōpamaiḥ |
hatānyēkēna rāmēṇa rakṣasāṁ kāmarūpiṇām || 33 ||
tē hatāśvā hatarathāḥ śāntā vimathitadhvajāḥ |
abhipētuḥ purīṁ laṅkāṁ hataśēṣā niśācarāḥ || 34 ||
hatairgajapadātyaśvaistadbabhūva raṇājiram |
ākrīḍamiva rudrasya kruddhasya sumahātmanaḥ || 35 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
sādhu sādhviti rāmasya tatkarma samapūjayan || 36 ||
abravīcca tadā rāmaḥ sugrīvaṁ pratyanantaram |
vibhīṣaṇaṁ ca dharmātmā hanūmantaṁ ca vānaram || 37 ||
jāmbavantaṁ hariśrēṣṭhaṁ maindaṁ dvividamēva ca |
ētadastrabalaṁ divyaṁ mama vā tryambakasya vā || 38 ||
nihatya tāṁ rākṣasavāhinīṁ tu
rāmastadā śakrasamō mahātmā |
astrēṣu śastrēṣu jitaklamaśca
saṁstūyatē dēvagaṇaiḥ prahr̥ṣṭaiḥ || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturnavatitamaḥ sargaḥ || 94 |
yuddhakāṇḍa pañcanavatitamaḥ sargaḥ (95) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.