Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāhananōdyamanivr̥ttiḥ ||
tataḥ paulastyasacivāḥ śrutvā cēndrajitaṁ hatam |
ācacakṣurabhijñāya daśagrīvāya savyathāḥ || 1 ||
yuddhē hatō mahārāja lakṣmaṇēna tavātmajaḥ |
vibhīṣaṇasahāyēna miṣatāṁ nō mahādyutiḥ || 2 ||
śūraḥ śūrēṇa saṅgamya samyugēṣvaparajitaḥ |
lakṣmaṇēna hataḥ śūraḥ putrastu vibudhēndrajit || 3 ||
gataḥ sa paramānlōkān śaraiḥ santāpya lakṣmaṇam |
sa taṁ pratibhayaṁ śrutvā vadhaṁ putrasya dāruṇam || 4 ||
ghōramindrajitaḥ saṅkhyē kaśmalaṁ cāviśanmahat |
upalabhya cirātsañjñāṁ rājā rākṣasapuṅgavaḥ || 5 ||
putraśōkārditō dīnō vilalāpākulēndriyaḥ |
hā rākṣasacamūmukhya mama vatsa mahāratha || 6 ||
jitvēndraṁ kathamadya tvaṁ lakṣmaṇasya vaśaṁ gataḥ |
nanu tvamiṣubhiḥ kruddhō bhindyāḥ kālāntakāvapi || 7 ||
mandarasyāpi śr̥ṅgāṇi kiṁ punarlakṣmaṇaṁ yudhi |
adya vaivasvatō rājā bhūyō bahumatō mama || 8 ||
yēnādya tvaṁ mahābāhō samyuktaḥ kāladharmaṇā |
ēṣa panthāḥ suyōdhānāṁ sarvāmaragaṇēṣvapi || 9 ||
yaḥ kr̥tē hanyatē bhartuḥ sa pumān svargamr̥cchati |
adya dēvagaṇāḥ sarvē lōkapālāstatharṣayaḥ || 10 ||
hatamindrajitaṁ śrutvā sukhaṁ svapsyanti nirbhayāḥ |
adya lōkāstrayaḥ kr̥tsnā pr̥thivī ca sakānanā || 11 ||
ēkēnēndrajitā hīnā śūnyēva pratibhāti mē |
adya nairr̥takanyānāṁ śrōṣyāmyantaḥpurē ravam || 12 ||
karēṇusaṅghasya yathā ninādaṁ girigahvarē |
yauvarājyaṁ ca laṅkāṁ ca rakṣāṁsi ca parantapa || 13 ||
mātaraṁ māṁ ca bhāryāṁ ca kva gatō:’si vihāya naḥ |
mama nāma tvayā vīra gatasya yamasādanam || 14 ||
prētakāryāṇi kāryāṇi viparītē hi vartasē |
sa tvaṁ jīvati sugrīvē lakṣmaṇē ca sarāghavē || 15 ||
mama śalyamanuddhr̥tya kva gatō:’si vihāya naḥ |
ēvamādivilāpārtaṁ rāvaṇaṁ rākṣasādhipam || 16 ||
āvivēśa mahānkōpaḥ putravyasanasambhavaḥ |
prakr̥tyā kōpanaṁ hyēnaṁ putrasya punarādhayaḥ || 17 ||
dīptaṁ sandīpayāmāsurgharmē:’rkamiva raśmayaḥ |
lalāṭē bhrukuṭībhiśca saṅgatābhirvyārōcata || 18 ||
yugāntē saha nakraistu mahōrmibhirivōdadhiḥ |
kōpādvijr̥mbhamāṇasya vaktrādvyaktamabhijvalan || 19 ||
utpapāta sa bhūyō:’gnirvr̥trasya vadanādiva |
sa putravadhasantaptaḥ śūraḥ krōdhavaśaṁ gataḥ || 20 ||
samīkṣya rāvaṇō buddhyā vaidēhyā rōcayadvadham |
tasya prakr̥tyā raktē ca raktē krōdhāgninā:’pi ca || 21 ||
rāvaṇasya mahāghōrē dīptē nētrē babhūvatuḥ |
ghōraṁ prakr̥tyā rūpaṁ tattasya krōdhāgnimūrchitam || 22 ||
babhūva rūpaṁ kruddhasya rudrasyēva durāsadam |
tasya kruddhasya nētrābhyāṁ prāpatannasrabindavaḥ || 23 ||
dīptābhyāmiva dīpābhyāṁ sārciṣaḥ snēhabindavaḥ |
dantānvidaśatastasya śrūyatē daśanasvanaḥ || 24 ||
yantrasyāvēṣṭyamānasya mahatō dānavairiva |
kālāgniriva saṅkruddhō yāṁ yāṁ diśamavaikṣata || 25 ||
tasyāṁ tasyāṁ bhayatrastā rākṣasāḥ saṁvililyirē |
tamantakamiva kruddhaṁ carācaracikhādiṣum || 26 ||
vīkṣamāṇaṁ diśaḥ sarvā rākṣasā nōpacakramuḥ |
tataḥ paramasaṅkruddhō rāvaṇō rākṣasādhipaḥ || 27 ||
abravīdrakṣasāṁ madhyē saṁstambhayiṣurāhavē |
mayā varṣasahasrāṇi caritvā duścaraṁ tapaḥ || 28 ||
tēṣu tēṣvavakāśēṣu svayambhūḥ paritōṣitaḥ |
tasyaiva tapasō vyuṣṭyā prasādācca svayambhuvaḥ || 29 ||
nāsurēbhyō na dēvēbhyō bhayaṁ mama kadācana |
kavacaṁ brahmadattaṁ mē yadādityasamaprabham || 30 ||
dēvāsuravimardēṣu na bhinnaṁ vajraśaktibhiḥ |
tēna māmadya samyuktaṁ rathasthamiha samyugē || 31 ||
pratīyātkō:’dya māmājau sākṣādapi purandaraḥ |
yattadā:’bhiprasannēna saśaraṁ kārmukaṁ mahat || 32 ||
dēvāsuravimardēṣu mama dattaṁ svayambhuvā |
adya tūryaśatairbhīmaṁ dhanurutthāpyatāṁ mama || 33 ||
rāmalakṣmaṇayōrēva vadhāya paramāhavē |
sa putravadhasantaptaḥ śūraḥ krōdhavaśaṁ gataḥ || 34 ||
samīkṣya rāvaṇō buddhyā sītāṁ hantuṁ vyavasyata |
pratyavēkṣya tu tāmrākṣaḥ sughōrō ghōradarśanaḥ || 35 ||
dīnō dīnasvarānsarvāṁstānuvāca niśācarān |
māyayā mama vatsēna vañcanārthaṁ vanaukasām || 36 ||
kiñcidēva hataṁ tatra sītēyamiti darśitam |
tadidaṁ tathyamēvāhaṁ kariṣyē priyamātmanaḥ || 37 ||
vaidēhīṁ nāśayiṣyāmi kṣatrabandhumanuvratām |
ityēvamuktvā sacivānkhaḍgamāśu parāmr̥śat || 38 ||
uddhr̥tya guṇasampannaṁ vimalāmbaravarcasam |
niṣpapāta sa vēgēna sabhāryaḥ sacivairvr̥taḥ || 39 ||
rāvaṇaḥ putraśōkēna bhr̥śamākulacētanaḥ |
saṅkruddhaḥ khaḍgamādāya sahasā yatra maithilī || 40 ||
vrajantaṁ rākṣasaṁ prēkṣya siṁhanādaṁ pracukruśuḥ |
ūcuścānyōnyamāśliṣya saṅkruddhaṁ prēkṣya rākṣasāḥ || 41 ||
adyainaṁ tāvubhau dr̥ṣṭvā bhrātarau pravyathiṣyataḥ |
lōkapālā hi catvāraḥ kruddhēnānēna nirjitāḥ || 42 ||
bahavaḥ śatravaścāpi samyugēṣu nipātitāḥ |
triṣu lōkēṣu ratnāni bhuṅktē cāhr̥tya rāvaṇaḥ || 43 ||
vikramē ca balē caiva nāstyasya sadr̥śō bhuvi |
tēṣāṁ sañjalpamānānāmaśōkavanikāṁ gatām || 44 ||
abhidudrāva vaidēhīṁ rāvaṇaḥ krōdhamūrchitaḥ |
vāryamāṇaḥ susaṅkruddhaḥ suhr̥dbhirhitabuddhibhiḥ || 45 ||
abhyadhāvata saṅkruddhaḥ khē grahō rōhiṇīmiva |
maithilī rakṣyamāṇā tu rākṣasībhiraninditā || 46 ||
dadarśa rākṣasaṁ kruddhaṁ nistriṁśavaradhāriṇam |
taṁ niśāmya sanistriṁśaṁ vyathitā janakātmajā || 47 ||
nivāryamāṇaṁ bahuśaḥ suhr̥dbhiranuvartinam |
sītā duḥkhasamāviṣṭā vilapantīdamabravīt || 48 ||
yathā:’yaṁ māmabhikruddhaḥ samabhidravati svayam |
vadhiṣyati sanāthāṁ māmanāthāmiva durmatiḥ || 49 ||
bahuśaścōdayāmāsa bhartāraṁ māmanuvratām |
bhāryā bhava ramasvēti pratyākhyātō dhruvaṁ mayā || 50 ||
sō:’yaṁ mamānupasthānē vyaktaṁ nairāśyamāgataḥ |
krōdhamōhasamāviṣṭō nihantuṁ māṁ samudyataḥ || 51 ||
athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau |
mannimittamanāryēṇa samarē:’dya nipātitau || 52 ||
ahō dhiṅmannimittō:’yaṁ vināśō rājaputrayōḥ |
athavā putraśōkēna ahatvā rāmalakṣmaṇau || 53 ||
vidhamiṣyati māṁ raudrō rākṣasaḥ pāpaniścayaḥ |
hanūmatō:’pi yadvākyaṁ na kr̥taṁ kṣudrayā mayā || 54 ||
yadyahaṁ tasya pr̥ṣṭhēna tadā yāyāmaninditā |
nādyaivamanuśōcēyaṁ bharturaṅkagatā satī || 55 ||
manyē tu hr̥dayaṁ tasyāḥ kausalyāyāḥ phaliṣyati |
ēkaputrā yadā putraṁ vinaṣṭaṁ śrōṣyatē yudhi || 56 ||
sā hi janma ca bālyaṁ ca yauvanaṁ ca mahātmanaḥ |
dharmakāryānurūpaṁ ca rudantī saṁsmariṣyati || 57 ||
nirāśā nihatē putrē dattvā śrāddhamacētanā |
agnimārōkṣyatē nūnamapō vā:’pi pravēkṣyati || 58 ||
dhigastu kubjāmasatīṁ mantharāṁ pāpaniścayām |
yannimittamidaṁ duḥkhaṁ kausalyā pratipatsyatē || 59 ||
ityēvaṁ maithilīṁ dr̥ṣṭvā vilapantīṁ tapasvinīm |
rōhiṇīmiva candrēṇa vinā grahavaśaṁ gatām || 60 ||
ētasminnantarē tasya amātyō buddhimān śuciḥ |
supārśvō nāma mēdhāvī rākṣasō rākṣasēśvaram || 61 ||
nivāryamāṇaṁ sacivairidaṁ vacanamabravīt |
kathaṁ nāma daśagrīva sākṣādvaiśravaṇānuja || 62 ||
hantumicchasi vaidēhīṁ krōdhāddharmamapāsya hi |
vēdavidyāvratasnātaḥ svakarmanirataḥ sadā || 63 ||
striyāḥ kasmādvadhaṁ vīra manyasē rākṣasēśvara |
maithilīṁ rūpasampannāṁ pratyavēkṣasva pārthiva || 64 ||
tvamēva tu sahāsmābhī rāghavē krōdhamutsr̥ja |
abhyutthānaṁ tvamadyaiva kr̥ṣṇapakṣacaturdaśīm || 65 ||
kr̥tvā niryāhyamāvāsyāṁ vijayāya balairvr̥taḥ |
śūrō dhīmānrathī khaḍgī rathapravaramāsthitaḥ |
hatvā dāśarathiṁ rāmaṁ bhavānprāpsyati maithilīm || 66 ||
sa taddurātmā suhr̥dā nivēditaṁ
vacaḥ sudharmyaṁ pratigr̥hya rāvaṇaḥ |
gr̥haṁ jagāmātha tataśca vīryavān
punaḥ sabhāṁ ca prayayau suhr̥dvr̥taḥ || 67 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trinavatitamaḥ sargaḥ || 93 ||
yuddhakāṇḍa caturnavatitamaḥ sargaḥ (94) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.