Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇasamālōcanam ||
tatō nikumbhō rabhasaḥ sūryaśatrurmahābalaḥ |
suptaghnō yajñahā rakṣō mahāpārśvō mahōdaraḥ || 1 ||
agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ |
indrajicca mahātējā balavān rāvaṇātmajaḥ || 2 ||
prahastō:’tha virūpākṣō vajradaṁṣṭrō mahābalaḥ |
dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ || 3 ||
parighānpaṭ-ṭaśānprāsān śaktiśūlaparaśvadhān |
cāpāni ca sabāṇāni khaḍgāṁśca vipulān śitān || 4 ||
pragr̥hya paramakruddhāḥ samutpatya ca rākṣasāḥ |
abruvan rāvaṇaṁ sarvē pradīptā iva tējasā || 5 ||
adya rāmaṁ vadhiṣyāmaḥ sugrīvaṁ ca salakṣmaṇam |
kr̥paṇaṁ ca hanūmantaṁ laṅkā yēna pradharṣitā || 6 ||
tāngr̥hītāyudhānsarvānvārayitvā vibhīṣaṇaḥ |
abravītprāñjalirvākyaṁ punaḥ pratyupavēśya tān || 7 ||
apyupāyaistribhistāta yō:’rthaḥ prāptuṁ na śakyatē |
tasya vikramakālāṁstān yuktānāhurmanīṣiṇaḥ || 8 ||
pramattēṣvabhiyuktēṣu daivēna prahr̥tēṣu ca |
vikramāstāta sidhyanti parīkṣya vidhinā kr̥tāḥ || 9 ||
apramattaṁ kathaṁ taṁ tu vijigīṣuṁ balē sthitam |
jitarōṣaṁ durādharṣaṁ pradharṣayitumicchatha || 10 ||
samudraṁ laṅghayitvā tu ghōraṁ nadanadīpatim |
kr̥taṁ hanumatā karma duṣkaraṁ tarkayēta vā || 11 ||
balānyaparimēyāni vīryāṇi ca niśācarāḥ |
parēṣāṁ sahasā:’vajñā na kartavyā kathañcana || 12 ||
kiṁ ca rākṣasarājasya rāmēṇāpakr̥taṁ purā |
ājahāra janasthānādyasya bhāryāṁ yaśasvinaḥ || 13 ||
kharō yadyativr̥ttastu rāmēṇa nihatō raṇē |
avaśyaṁ prāṇināṁ prāṇāḥ rakṣitavyā yathābalam || 14 ||
ayaśasyamanāyuṣyaṁ paradārābhimarśanam |
arthakṣayakaraṁ ghōraṁ pāpasya ca punarbhavam || 15 ||
ētannimittaṁ vaidēhī bhayaṁ naḥ sumahadbhavēt |
āhr̥tā sā parityājyā kalahārthē kr̥tēna kim || 16 ||
na naḥ kṣamaṁ vīryavatā tēna dharmānuvartinā |
vairaṁ nirarthakaṁ kartuṁ dīyatāmasya maithilī || 17 ||
yāvanna sagajāṁ sāśvāṁ bahuratnasamākulām |
purīṁ dārayatē bāṇairdīyatāmasya maithilī || 18 ||
yāvatsughōrā mahatī durdharṣā harivāhinī |
nāvaskandati nō laṅkāṁ tāvatsītā pradīyatām || 19 ||
vinaśyēddhi purī laṅkā śūrāḥ sarvē ca rākṣasāḥ |
rāmasya dayitā patnī svayaṁ yadi na dīyatē || 20 ||
prasādayē tvāṁ bandhutvātkuruṣva vacanaṁ mama |
hitaṁ tathyamahaṁ brūmi dīyatāmasya maithilī || 21 ||
purā śaratsūryamarīcisannibhā-
-nnavānsupuṅkhānsudr̥ḍhānnr̥pātmajaḥ |
sr̥jatyamōghānviśikhānvadhāya tē
pradīyatāṁ dāśarathāya maithilī || 22 ||
tyajasva kōpaṁ sukhadharmanāśanaṁ
bhajasva dharmaṁ ratikīrtivardhanam |
prasīda jīvēma saputrabāndhavāḥ
pradīyatāṁ dāśarathāya maithilī || 23 ||
vibhīṣaṇavacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
visarjayitvā tānsarvānpravivēśa svakaṁ gr̥ham || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē navamaḥ sargaḥ || 9 ||
yuddhakāṇḍa daśamaḥ sargaḥ (10) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.