Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| saumitrirāvaṇiyuddham ||
vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krōdhamūrchitaḥ |
abravītparuṣaṁ vākyaṁ vēgēnābhyutpapāta ha || 1 ||
udyatāyudhanistriṁśō rathē susamalaṅkr̥tē |
kālāśvayuktē mahati sthitaḥ kālāntakōpamaḥ || 2 ||
mahāpramāṇamudyamya vipulaṁ vēgavaddr̥ḍham |
dhanurbhīmaṁ parāmr̥śya śarāṁścāmitraśātanān || 3 ||
taṁ dadarśa mahēṣvāsō rathē susamalaṅkr̥taḥ |
alaṅkr̥tamamitraghnaṁ rāghavasyānujaṁ balī || 4 ||
hanumatpr̥ṣṭhamāsīnamudayastharaviprabham |
uvācainaṁ samārabdhaḥ saumitriṁ savibhīṣaṇam || 5 ||
tāṁśca vānaraśārdūlānpaśyadhvaṁ mē parākramam |
adya matkārmukōtsr̥ṣṭaṁ śaravarṣaṁ durāsadam || 6 ||
muktaṁ varṣamivākāśē vārayiṣyatha samyugē |
adya vō māmakā bāṇā mahākārmukaniḥsr̥tāḥ || 7 ||
vidhamiṣyanti gātrāṇi tūlarāśimivānalaḥ |
tīkṣṇasāyakanirbhinnān śūlaśaktyaṣṭitōmaraiḥ || 8 ||
adya vō gamayiṣyāmi sarvānēva yamakṣayam |
kṣipataḥ śaravarṣāṇi kṣiprahastasya mē yudhi || 9 ||
jīmūtasyēva nadataḥ kaḥ sthāsyati mamāgrataḥ |
rātriyuddhē mayā pūrvaṁ vajrāśanisamaiḥ śaraiḥ || 10 ||
śāyitau sthō mayā bhūmau visañjñau sapuraḥsarau |
smr̥tirna tē:’sti vā manyē vyaktaṁ vā yamasādanam || 11 ||
āśīviṣamiva kruddhaṁ yanmāṁ yōddhuṁ vyavasthitaḥ |
tacchrutvā rākṣasēndrasya garjitaṁ lakṣmaṇastadā || 12 ||
abhītavadanaḥ kruddhō rāvaṇiṁ vākyamabravīt |
uktaśca durgamaḥ pāraḥ kāryāṇāṁ rākṣasa tvayā || 13 ||
kāryāṇāṁ karmaṇā pāraṁ yō gacchati sa buddhimān |
sa tvamarthasya hīnārthō duravāpasya kēnacit || 14 ||
vacō vyāhr̥tya jānīṣē kr̥tārthō:’smīti durmatē |
antardhānagatēnājau yastvayā:’:’caritastadā || 15 ||
taskarācaritō mārgō naiṣa vīraniṣēvitaḥ |
yathā bāṇapathaṁ prāpya sthitō:’haṁ tava rākṣasa || 16 ||
darśayasvādya tattējō vācā tvaṁ kiṁ vikatthasē |
ēvamuktō dhanurbhīmaṁ parāmr̥śya mahābalaḥ || 17 ||
sasarja niśitānbāṇānindrajitsamitiñjayaḥ |
tē nisr̥ṣṭā mahāvēgāḥ śarāḥ sarpaviṣōpamāḥ || 18 ||
samprāpya lakṣmaṇaṁ pētuḥ śvasanta iva pannagāḥ |
śarairatimahāvēgairvēgavānrāvaṇātmajaḥ || 19 ||
saumitrimindrajidyuddhē vivyādha śubhalakṣaṇam |
sa śarairatividdhāṅgō rudhirēṇa samukṣitaḥ || 20 ||
śuśubhē lakṣmaṇaḥ śrīmānvidhūma iva pāvakaḥ |
indrajittvātmanaḥ karma prasamīkṣyādhigamya ca || 21 ||
vinadya sumahānādamidaṁ vacanamabravīt |
patriṇaḥ śitadhārāstē śarā matkārmukacyutāḥ || 22 ||
ādāsyantē:’dya saumitrē jivitaṁ jīvitāntagāḥ |
adya gōmāyusaṅghāśca śyēnasaṅghāśca lakṣmaṇa || 23 ||
gr̥dhrāśca nipatantu tvāṁ gatāsuṁ nihataṁ mayā |
[* adhikapāṭhaḥ –
adya yāsyati saumitrē karṇagōcaratāṁ tava |
tarjanaṁ yamadūtānāṁ sarvabhūtabhayāvaham |
*]
kṣatrabandhuḥ sadānāryō rāmaḥ paramadurmatiḥ || 24 ||
bhaktaṁ bhrātaramadyaiva tvāṁ drakṣyati mayā hatam |
viśastakavacaṁ bhūmau vyapaviddhaśarāsanam || 25 ||
hr̥tōttamāṅgaṁ saumitrē tvāmadya nihataṁ mayā |
iti bruvāṇaṁ saṁrabdhaṁ paruṣaṁ rāvaṇātmajam || 26 ||
hētumadvākyamatyarthaṁ lakṣmaṇaḥ pratyuvāca ha |
vāgbalaṁ tyaja durbuddhē krūrakarmāsi rākṣasa || 27 ||
atha kasmādvadasyētatsampādaya sukarmaṇā |
akr̥tvā katthasē karma kimarthamiha rākṣasa || 28 ||
kuru tatkarma yēnāhaṁ śraddadhyāṁ tava katthanam |
anuktvā paruṣaṁ vākyaṁ kiñcidapyanavakṣipan || 29 ||
avikatthanvadhiṣyāmi tvāṁ paśya puruṣādhama |
ityuktvā pañca nārācānākarṇāpūritān śitān || 30 ||
nijaghāna mahāvēgām̐llakṣmaṇō rākṣasōrasi |
supatravājitā bāṇā jvalitā iva pannagāḥ || 31 ||
nairr̥tōrasyabhāsanta savitū raśmayō yathā |
sa śarairāhatastēna sarōṣō rāvaṇātmajaḥ || 32 ||
suprayuktaistribhirbāṇaiḥ prativivyādha lakṣmaṇam |
sa babhūva tadā bhīmō nararākṣasasiṁhayōḥ || 33 ||
vimardastumulō yuddhē parasparajayaiṣiṇōḥ |
ubhau hi balasampannāvubhau vikramaśālinau || 34 ||
ubhāvapi suvikrāntau sarvaśastrāstrakōvidau |
ubhau paramadurjēyāvatulyabalatējasau || 35 ||
yuyudhātē tadā vīrau grahāviva nabhōgatau |
balavr̥trāvivābhītau yudhi tau duṣpradharṣaṇau || 36 ||
yuyudhātē mahātmānau tadā kēsariṇāviva |
bahūnavasr̥jantau hi mārgaṇaughānavasthitau |
nararākṣasasiṁhau tau prahr̥ṣṭāvabhyayudhyatām || 37 ||
susamprahr̥ṣṭau nararākṣasōttamau
jayaiṣiṇau mārgaṇacāpadhāriṇau |
parasparaṁ tau pravavarṣaturbhr̥śaṁ
śaraughavarṣēṇa balāhakāviva || 38 ||
abhipravr̥ddhau yudhi yuddhakōvidau
śarāsicaṇḍau śitaśastradhāriṇau |
abhīkṣṇamāvivyadhaturmahābalau
mahāhavē śambaravāsavāviva || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭāśītitamaḥ sargaḥ || 88 ||
yuddhakāṇḍa ēkōnanavatitamaḥ sargaḥ (89) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.