Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇarāvaṇiparasparanindā ||
ēvamuktvā tu saumitriṁ jātaharṣō vibhīṣaṇaḥ |
dhanuṣpāṇinamādāya tvaramāṇō jagāma ha || 1 ||
avidūraṁ tatō gatvā praviśya ca mahadvanam |
darśayāmāsa tatkarma lakṣmaṇāya vibhīṣaṇaḥ || 2 ||
nīlajīmūtasaṅkāśaṁ nyagrōdhaṁ bhīmadarśanam |
tējasvī rāvaṇabhrātā lakṣmaṇāya nyavēdayat || 3 ||
ihōpahāraṁ bhūtānāṁ balavānrāvaṇātmajaḥ |
upahr̥tya tataḥ paścātsaṅgrāmamabhivartatē || 4 ||
adr̥śyaḥ sarvabhūtānāṁ tatō bhavati rākṣasaḥ |
nihanti samarē śatrūnbadhnāti ca śarōttamaiḥ || 5 ||
tamapraviṣṭanyagrōdhaṁ balinaṁ rāvaṇātmajam |
vidhvaṁsaya śaraistīkṣṇaiḥ sarathaṁ sāśvasārathim || 6 ||
tathētyuktvā mahātējāḥ saumitrirmitranandanaḥ |
babhūvāvasthitastatra citraṁ visphārayandhanuḥ || 7 ||
sa rathēnāgnivarṇēna balavānrāvaṇātmajaḥ |
indrajitkavacī dhanvī sadhvajaḥ pratyadr̥śyata || 8 ||
tamuvāca mahātējāḥ paulastyamaparājitam |
samāhvayē tvāṁ samarē samyagyuddhaṁ prayaccha mē || 9 ||
ēvamuktō mahātējā manasvī rāvaṇātmajaḥ |
abravītparuṣaṁ vākyaṁ tatra dr̥ṣṭvā vibhīṣaṇam || 10 ||
iha tvaṁ jātasaṁvr̥ddhaḥ sākṣādbhrātā piturmama |
kathaṁ druhyasi putrasya pitr̥vyō mama rākṣasa || 11 ||
na jñātitvaṁ na sauhārdaṁ na jātistava durmatē |
pramāṇaṁ na ca saundaryaṁ na dharmō dharmadūṣaṇa || 12 ||
śōcyastvamasi durbuddhē nindanīyaśca sādhubhiḥ |
yastvaṁ svajanamutsr̥jya parabhr̥tyatvamāgataḥ || 13 ||
naitacchithilayā buddhyā tvaṁ vētsi mahadantaram |
kva ca svajanasaṁvāsaḥ kva ca nīcaparāśrayaḥ || 14 ||
guṇavānvā parajanaḥ svajanō nirguṇō:’pi vā |
nirguṇaḥ svajanaḥ śrēyānyaḥ paraḥ para ēva saḥ || 15 ||
yaḥ svapakṣaṁ parityajya parapakṣaṁ niṣēvatē |
sa svapakṣē kṣayaṁ prāptē paścāttairēva hanyatē || 16 ||
niranukrōśatā cēyaṁ yādr̥śī tē niśācara |
svajanēna tvayā śakyaṁ paruṣaṁ rāvaṇānuja || 17 ||
ityuktō bhrātr̥putrēṇa pratyuvāca vibhīṣaṇaḥ |
ajānanniva macchīlaṁ kiṁ rākṣasa vikatthasē || 18 ||
rākṣasēndrasutāsādhō pāruṣyaṁ tyaja gauravāt |
kulē yadyapyahaṁ jātō rakṣasāṁ krūrakarmaṇām || 19 ||
guṇō:’yaṁ prathamō nr̥ṇāṁ tanmē śīlamarākṣasam |
na ramē dāruṇēnāhaṁ na cādharmēṇa vai ramē || 20 ||
bhrātrā viṣamaśīlēna kathaṁ bhrātā nirasyatē |
dharmātpracyutaśīlaṁ hi puruṣaṁ pāpaniścayam || 21 ||
tyaktvā sukhamavāpnōti hastādāśīviṣaṁ yathā |
hiṁsāparasvaharaṇē paradārābhimarśanam || 22 ||
tyājyamāhurdurācāraṁ vēśma prajvalitaṁ yathā |
parasvānāṁ ca haraṇaṁ paradārābhimarśanam || 23 ||
suhr̥dāmatiśaṅkā ca trayō dōṣāḥ kṣayāvahāḥ |
maharṣīṇāṁ vadhō ghōraḥ sarvadēvaiśca vigrahaḥ || 24 ||
abhimānaśca kōpaśca vairitvaṁ pratikūlatā |
ētē dōṣā mama bhrāturjīvitaiśvaryanāśanāḥ || 25 ||
guṇānpracchādayāmāsuḥ parvatāniva tōyadāḥ |
dōṣairētaiḥ parityaktō mayā bhrātā pitā tava || 26 ||
nēyamasti purī laṅkā na ca tvaṁ na ca tē pitā |
atimānī ca bālaśca durvinītaśca rākṣasa || 27 ||
baddhastvaṁ kālapāśēna brūhi māṁ yadyadicchasi |
adya tē vyasanaṁ prāptaṁ kiṁ māṁ tvamiha vakṣyasi || 28 ||
pravēṣṭuṁ na tvayā śakyō nyagrōdhō rākṣasādhama |
dharṣayitvā ca kākutsthau na śakyaṁ jīvituṁ tvayā || 29 ||
yudhyasva naradēvēna lakṣmaṇēna raṇē saha |
hatastvaṁ dēvatākāryaṁ kariṣyasi yamakṣayē || 30 ||
nidarśaya svātmabalaṁ samudyataṁ
kuruṣva sarvāyudhasāyakavyayam |
na lakṣmaṇasyaitya hi bāṇagōcaraṁ
tvamadya jīvansabalō gamiṣyasi || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptāśītitamaḥ sargaḥ || 87 ||
yuddhakāṇḍa aṣṭāśītitamaḥ sargaḥ (88) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.