Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastādivacanam ||
tatō nīlāmbudanibhaḥ prahastō nāma rākṣasaḥ |
abravītprāñjalirvākyaṁ śūraḥ sēnāpatistadā || 1 ||
dēvadānavagandharvāḥ piśācapatagōragāḥ |
na tvāṁ dharṣayituṁ śaktāḥ kiṁ punarvānarā raṇē || 2 ||
sarvē pramattā viśvastā vañcitāḥ sma hanūmatā |
na hi mē jīvatō gacchējjīvan sa vanagōcaraḥ || 3 ||
sarvāṁ sāgaraparyantāṁ saśailavanakānanām |
karōmyavānarāṁ bhūmimājñāpayatu māṁ bhavān || 4 ||
rakṣāṁ caiva vidhāsyāmi vānarādrajanīcara |
nāgamiṣyati tē duḥkhaṁ kiñcidātmāparādhajam || 5 ||
abravīttu susaṅkruddhō durmukhō nāma rākṣasaḥ |
idaṁ na kṣamaṇīyaṁ hi sarvēṣāṁ naḥ pradharṣaṇam || 6 ||
ayaṁ paribhavō bhūyaḥ purasyāntaḥpurasya ca |
śrīmatō rākṣasēndrasya vānarēṇa pradharṣaṇam || 7 ||
asminmuhūrtē hatvaikō nivartiṣyāmi vānarān |
praviṣṭān sāgaraṁ bhīmamambaraṁ vā rasātalam || 8 ||
tatō:’bravītsusaṅkruddhō vajradaṁṣṭrō mahābalaḥ |
pragr̥hya parighaṁ ghōraṁ māṁsaśōṇitarūṣitam || 9 ||
kiṁ vō hanumatā kāryaṁ kr̥paṇēna tapasvinā | [durātmanā]
rāmē tiṣṭhati durdharṣē sasugrīvē salakṣmaṇē || 10 ||
adya rāmaṁ sasugrīvaṁ parighēṇa salakṣmaṇam |
āgamiṣyāmi hatvaikō vikṣōbhya harivāhinīm || 11 ||
idaṁ mamāparaṁ vākyaṁ śr̥ṇu rājan yadīcchasi |
upāyakuśalō hyēvaṁ jayēcchatrūnatandritaḥ || 12 ||
kāmarūpadharāḥ śūrāḥ subhīmā bhīmadarśanāḥ |
rākṣasā vai sahasrāṇi rākṣasādhipa niścitāḥ || 13 ||
kākutsthamupasaṅgamya bibhratō mānuṣaṁ vapuḥ |
sarvē hyasambhramā bhūtvā bruvantu raghusattamam || 14 ||
prēṣitā bharatēna sma bhrātrā tava yavīyasā |
tavāgamanamuddiśya kr̥tyamātyayikaṁ tviti || 15 ||
sa hi sēnāṁ samutthāpya kṣipramēvōpayāsyati |
tatō vayamitasturṇaṁ śūlaśaktigadādharāḥ || 16 ||
cāpabāṇāsihastāśca tvaritāstatra yāma hē |
ākāśē gaṇaśaḥ sthitvā hatvā tāṁ harivāhinīm || 17 ||
aśmaśastramahāvr̥ṣṭyā prāpayāma yamakṣayam |
ēvaṁ cēdupasarpētāmanayaṁ rāmalakṣmaṇau || 18 ||
avaśyamapanītēna jahatāmēva jīvitam |
kaumbhakarṇistatō vīrō nikumbhō nāma vīryavān || 19 ||
abravītparamakruddhō rāvaṇaṁ lōkarāvaṇam |
sarvē bhavantastiṣṭhantu mahārājēna saṅgatāḥ || 20 ||
ahamēkō haniṣyāmi rāghavaṁ sahalakṣmaṇam |
sugrīvaṁ ca hanūmantaṁ sarvānēva ca vānarān || 21 ||
tatō vajrahanurnāma rākṣasaḥ parvatōpamaḥ |
kruddhaḥ parilihanvaktraṁ jihvayā vākyamabravīt || 22 ||
svairaṁ kurvantu kāryāṇi bhavantō vigatajvarāḥ |
ēkō:’haṁ bhakṣayiṣyāmi tān sarvān hariyūthapān || 23 ||
svasthāḥ krīḍantu niścintāḥ pibantō madhu vāruṇīm |
ahamēkō vadhiṣyāmi sugrīvaṁ sahalakṣmaṇam |
aṅgadaṁ ca hanūmantaṁ rāmaṁ ca raṇakuñjaram || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭamaḥ sargaḥ || 8 ||
yuddhakāṇḍa navamaḥ sargaḥ (9)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.